📜
१. भण्डगामवग्गो
१-२. अनुबुद्धसुत्तादिवण्णना
१-२. चतुक्कनिपातस्स ¶ ¶ पठमे अनुबोधो पुब्बभागियं ञाणं, पटिवेधो अनुबोधेन अभिसमयो. तत्थ यस्मा अनुबोधपुब्बको पटिवेधो अनुबोधेन विना न होति. अनुबोधो हि एकच्चो पटिवेधसम्बद्धो, तदुभयाभावहेतुकञ्च वट्टे संसरणं, तस्मा वुत्तं पाळियं ‘‘अननुबोधा…पे… तुम्हाकञ्चा’’ति. पटिसन्धिग्गहणवसेन भवतो भवन्तरूपगमनं सन्धावनं, अपरापरं चवनूपपज्जनवसेन सञ्चरणं संसरणन्ति आह ‘‘भवतो’’तिआदि. सन्धावितसंसरितपदानं कम्मसाधनतं सन्धायाह ‘‘मया च तुम्हेहि चा’’ति पठमविकप्पे. दुतियविकप्पे पन भावसाधनतं हदये कत्वा ‘‘ममञ्चेव तुम्हाकञ्चा’’ति यथारुतवसेनेव वुत्तं ¶ . दीघरज्जुना बद्धसकुणं विय रज्जुहत्थो पुरिसो देसन्तरं तण्हारज्जुना बद्धं सत्तसन्तानं अभिसङ्खारो भवन्तरं नेति एतायाति भवनेत्ति. तेनाह ‘‘भवरज्जू’’तिआदी.
वट्टदुक्खस्स अन्तकरोति सकलवट्टदुक्खस्स सकसन्ताने परसन्ताने च विनासकरो अभावकरो. बुद्धचक्खुधम्मचक्खुदिब्बचक्खुमंसचक्खुसमन्तचक्खुसङ्खातेहि पञ्चहि चक्खूहि चक्खुमा. सवासनानं किलेसानं समुच्छिन्नत्ता सातिसयं किलेसपरिनिब्बानेन परिनिब्बुतो. दुतियं उत्तानमेव.
अनुबुद्धसुत्तादिवण्णना निट्ठिता.
३-४. पठमखतसुत्तादिवण्णना
३-४. ततिये ¶ कलिन्ति अपराधं. विचिनातीति आचिनोति पसवति. तेन च कलिना सुखं न पटिलभतीति तेन अपराधेन सुखं न विन्दति. निन्दियप्पसंसाय हि पसंसियनिन्दाय च समकोव विपाको. पसंसियनिन्दाति च सम्पन्नगुणपरिधंसनवसेन पवत्तिया महासावज्जताय कटुकतरविपाका. निन्दियप्पसंसा पन कथं ताय समविपाकाति चे? तस्मिं अविज्जमानगुणसमारोपनेन अत्तनो परेसञ्च मिच्छापटिपत्तिहेतुभावतो पसंसियेन तस्स सब्भावकरणतो च. लोकेपि हि असूरं सूरेन समं करोन्तो गारय्हो होति, पगेव दुप्पटिपन्नं सुप्पटिपन्नेन समं करोन्तोति. सकेन धनेनाति अत्तनो सापतेय्येन. अप्पमत्तकोव कलीति दिट्ठधम्मिकत्ता सप्पटिकारत्ता च अप्पमत्तको अपराधो. अयं…पे… महन्ततरो कलि कतूपचितत्ता सम्परायिकत्ता अप्पटिकारत्ता च.
निरब्बुदोति गणनाविसेसो एसोति आह ‘‘निरब्बुदगणनाया’’ति, सतसहस्सं निरब्बुदाति अत्थो. निरब्बुदपरिमाणं पन वस्सगणनाय एवं वेदितब्बं. यथेव हि सतं सतसहस्सानं कोटि होति, एवं सतं सतसहस्सानं कोटियो पकोटि नाम होति, सतं सतसहस्सानं पकोटियो कोटिपकोटि, सतं सतसहस्सकोटिपकोटियो नहुतं, सतं सतसहस्सनहुतानि निन्नहुतं, सतं सतसहस्सनिन्नहुतानि एकं अब्बुदं, ततो वीसतिगुणितं निरब्बुदं. यं अरिये गरहन्तो निरयं उपपज्जतीति अरिये गरहन्तो यं निरब्बुदसङ्खातं निरयं उपपज्जति, निरब्बुदोति च पाटियेक्को निरयो नत्थि, अवीचिम्हियेव पन निरब्बुदगणनाय पच्चितब्बट्ठानस्सेतं नामं. चतुत्थं उत्तानमेव.
पठमखतसुत्तादिवण्णना निट्ठिता.
५. अनुसोतसुत्तवण्णना
५. पञ्चमे ¶ अनुसोतं गच्छतीति संसारसोतस्स अनुकूलभावेन गच्छति. पच्चनीकपटिपत्तियाति संसारसोतस्स पटिकूलवसेन पवत्तनिब्बिदानुपस्सनादिपटिपत्तिया ¶ . ठितसभावोति अचलप्पसादादिसमन्नागमेन ठितसभावो. अनागामी हि अस्सद्धियेहि कामरागब्यापादेहि अकम्पनियचित्तताय तम्हा लोका अनावत्तिधम्मताय च ठितसभावो नाम. ओघं तरित्वाति कामोघादिचतुब्बिधं ओघं अतिक्कमित्वा. परतीरं गतोति निब्बानपारं गतो. ब्राह्मणोति बाहितपापताय ब्राह्मणोति सङ्खं गतो खीणासवो. तेनाह ‘‘सेट्ठो निद्दोसो’’ति. पञ्चवेरकम्मन्ति पाणातिपातादिपञ्चदुच्चरितं. सहापि दुक्खेन सहापि दोमनस्सेनाति किलेसपरियुट्ठाने सति उप्पन्नेन दुक्खदोमनस्सेन सद्धिम्पि. परिपुण्णन्ति तिस्सन्नं सिक्खानं एकायपि अनूनं. परिसुद्धन्ति निरुपक्किलेसं. ब्रह्मचरियन्ति सेट्ठचरियं. इमिना वारेन सोतापन्नसकदागामिनो कथिता. किं पन ते रुदन्ता ब्रह्मचरियं चरन्तीति? आम, किलेसरोदनेन रोदन्ता चरन्ति नाम, सीलसम्पन्नो पुथुज्जनभिक्खु एत्थेव सङ्गहितो.
चेतोविमुत्तिन्ति फलसमाधिं. पञ्ञाविमुत्तिन्ति फलञाणं. छहाकारेहि पारगतोति अभिञ्ञापारगू, परिञ्ञापारगू, भावनापारगू, पहानपारगू, सच्छिकिरियापारगू, समापत्तिपारगूति एवं छहि आकारेहि सब्बधम्मानं पारं परियोसानं गतो. सेसमेत्थ सुविञ्ञेय्यमेव.
अनुसोतसुत्तवण्णना निट्ठिता.
६. अप्पस्सुतसुत्तवण्णना
६. छट्ठे अप्पकं सुतं होतीति नवङ्गसत्थुसासने किञ्चिदेव सुतं होति. तदेव नवङ्गसत्थुसासनं दस्सेतुं ‘‘सुत्तं गेय्य’’न्तिआदि वुत्तं. तत्थ सुत्तादीनि विभजित्वा दस्सेन्तो ‘‘उभतोविभङ्गनिद्देसक्खन्धकपरिवारा’’तिआदिमाह. कथं पनायं विभागो युज्जेय्य. सगाथकञ्हि सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणं. तदुभयविनिमुत्तञ्च सुत्तं उदानादिविसेससञ्ञारहितं नत्थि, यं सुत्तङ्गं सिया. मङ्गलसुत्तादीनञ्च (खु. पा. ५.१ आदयो; सु. नि. २६१ आदयो) सुत्तङ्गसङ्गहो न सिया गाथाभावतो धम्मपदादीनं विय ¶ . गेय्यङ्गसङ्गहो वा सिया सगाथकत्ता सगाथावग्गस्स विय. तथा उभतोविभङ्गादीसु सगाथकप्पदेसानन्ति? वुच्चते –
‘‘सुत्तन्ति ¶ सामञ्ञविधि, विसेसविधयो परे;
सनिमित्ता निरुळ्हत्ता, सहताञ्ञेन नाञ्ञतो’’. (नेत्ति. अट्ठ. सङ्गहवारवण्णना; दी. नि. टी. १.पठममहासङ्गीतिकथावण्णना; सारत्थ. टी. १.पठममहासङ्गीतिकथावण्णना)
सब्बस्सपि हि बुद्धवचनस्स सुत्तन्ति अयं सामञ्ञविधि. तेनेवाह आयस्मा महाकच्चानो नेत्तियं (नेत्ति. सङ्गहवारो) ‘‘नवविधसुत्तन्तपरियेट्ठी’’ति. एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नं (पाचि. ६५५, १२४२) सकवादे पञ्च सुत्तसतानीति (ध. स. अट्ठ. निदानकथा; कथा. अट्ठ. निदानकथा) एवमादि च एतस्स अत्थस्स साधकं. विसेसविधयो परे सनिमित्ता तदेकदेसेसु गेय्यादयो विसेसविधयो तेन तेन निमित्तेन पतिट्ठिता. तथा हि गेय्यस्स सगाथकत्तं तब्भावनिमित्तं. लोकेपि हि ससिलोकं सगाथकं वा चुण्णियगन्थं ‘‘गेय्य’’न्ति वदन्ति. गाथाविरहे पन सति पुच्छं कत्वा विस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्तं. पुच्छाविस्सज्जनञ्हि ‘‘ब्याकरण’’न्ति वुच्चति. ब्याकरणमेव वेय्याकरणं. एवं सन्ते सगाथकादीनम्पि पुच्छं कत्वा विस्सज्जनवसेन पवत्तानं वेय्याकरणभावो आपज्जतीति? नापज्जति गेय्यादिसञ्ञानं अनोकासभावतो, ‘‘गाथाविरहे सती’’ति विसेसितत्ता च. तथा हि धम्मपदादीसु केवलं गाथाबन्धेसु सगाथकत्तेपि सोमनस्सञाणमयिकगाथायुत्तेसु ‘‘वुत्तं हेत’’न्तिआदीवचनसम्बन्धेसु अब्भुतधम्मप्पटिसंयुत्तेसु च सुत्तविसेसेसु यथाक्कमं गाथाउदानइतिवुत्तकअब्भुतधम्मसञ्ञा पतिट्ठिता, तथा सतिपि गाथाबन्धभावे भगवतो अतीतासु जातीसु चरियानुभावप्पकासकेसु जातकसञ्ञा, सतिपि पञ्हविस्सज्जनभावे सगाथकत्ते च केसुचि सुत्तन्तेसु वेदस्स लभापनतो वेदल्लसञ्ञा पतिट्ठिताति एवं तेन तेन सगाथकत्तादिना निमित्तेन तेसु तेसु सुत्तविसेसेसु गेय्यादिसञ्ञा पतिट्ठिताति विसेसविधयो सुत्तङ्गतो परे गेय्यादयो. यं पनेत्थ गेय्यङ्गादिनिमित्तरहितं, तं सुत्तङ्गं विसेससञ्ञापरिहारेन सामञ्ञसञ्ञाय पवत्तनतो. ननु च सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं ¶ वेय्याकरणन्ति सुत्तङ्गं न सम्भवतीति चोदना तदवत्थावाति? न तदवत्था सोधितत्ता. सोधितञ्हि पुब्बे ‘‘गाथाविरहे सति पुच्छाविस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्त’’न्ति.
यञ्च वुत्तं – ‘‘गाथाभावतो मङ्गलसुत्तादीनं सुत्तङ्गसङ्गहो न सिया’’ति, तं न, निरुळ्हत्ता. निरुळ्हो हि मङ्गलसुत्तादीनं सुत्तभावो. न हि तानि धम्मपदबुद्धवंसादयो विय गाथाभावेन पञ्ञातानि, अथ खो सुत्तभावेनेव, तेनेव हि अट्ठकथायं ‘‘सुत्तनामक’’न्ति नामग्गहणं ¶ कतं. यं पन वुत्तं ‘‘सगाथकत्ता गेय्यङ्गसङ्गहो सिया’’ति, तदपि नत्थि, यस्मा सहताञ्ञेन. सह गाथाहीति हि सगाथकं. सहभावो नाम अत्थतो अञ्ञेन होति, न च मङ्गलसुत्तादीसु गाथाविनिमुत्तो कोचि सुत्तप्पदेसो अत्थि, यो ‘‘सह गाथाही’’ति वुच्चेय्य, न च समुदायो नाम कोचि अत्थि. यदपि वुत्तं – ‘‘उभतोविभङ्गादीसु सगाथकप्पदेसानं गेय्यङ्गसङ्गहो सिया’’ति, तदपि न, अञ्ञतो. अञ्ञा एव हि ता गाथा जातकादिपरियापन्नत्ता. अतो न ताहि उभतोविभङ्गादीनं गेय्यङ्गभावोति. एवं सुत्तादीनं अङ्गानं अञ्ञमञ्ञं सङ्कराभावो वेदितब्बो. अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकाय विनयसंवण्णनाय सारत्थदीपनिया (सारत्थ. टी. १.पठममहासङ्गीतिकथावण्णना) अम्हेहि पकासितो, इच्छन्तेहि ततोयेव गहेतब्बो.
न अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होतीति अट्ठकथाञ्च पाळिञ्च जानित्वा लोकुत्तरधम्मस्स अनुरूपधम्मं पुब्बभागप्पटिपदं पटिपन्नो न होतीति एवमेत्थ सम्बन्धो वेदितब्बो. तेनेवाह ‘‘न अत्थमञ्ञाय धम्ममञ्ञायाति अट्ठकथञ्च पाळिञ्च जानित्वा…पे… न पटिपन्नो होती’’ति.
अप्पस्सुतसुत्तवण्णना निट्ठिता.
७. सोभनसुत्तवण्णना
७. सत्तमे पञ्ञावेय्यत्तियेनाति सच्चसम्पटिवेधादिपञ्ञावेय्यत्तियेन. विनयं उपेताति तदङ्गादिवसेन किलेसानं विनयं उपेता. वेसारज्जेनाति ¶ सारज्जकरानं दिट्ठिविचिकिच्छादिपापधम्मानं विगमनतो वेसारज्जेन, सारज्जरहितेनाति अत्थो. तेपिटकवसेन बहु सुतं एतेसन्ति बहुस्सुता. तमेव परियत्तिधम्मं धारेन्ति सुवण्णभाजने पक्खित्तसीहवसं विय विनस्सन्तं अकत्वा सुप्पगुणसुप्पवत्तिभावेन हदये ठपेन्तीति धम्मधरा. एदिसा च अत्तना सुतस्स धम्मस्स आधारभूता नाम होन्तीति आह ‘‘सुतधम्मानं आधारभूता’’ति.
सोभनसुत्तवण्णना निट्ठिता.
८. वेसारज्जसुत्तवण्णना
८. अट्ठमे ¶ ब्यामोहवसेन सरणपरियेसनं सारज्जनं सारदो, ब्यामोहभयं. विगतो सारदो एतस्साति विसारदो, तस्स भावो वेसारज्जं. तं पन ञाणसम्पदं, पहानसम्पदं, देसनाविसेससम्पदं खेमञ्च निस्साय पवत्तं चतुब्बिधपच्चवेक्खणञाणं. तेनाह ‘‘चतूसु ठानेसू’’तिआदि. उसभस्स इदन्ति आसभं, सेट्ठट्ठानं. सब्बञ्ञुतपटिजाननवसेन अभिमुखं गच्छन्ति, अट्ठ वा परिसा उपसङ्कमन्तीति आसभा, पुब्बबुद्धा. इदं पनाति बुद्धानं ठानं सब्बञ्ञुतमेव वदति. तिट्ठमानोवाति अवदन्तोपि तिट्ठमानोव पटिजानाति नामाति अत्थो. उपगच्छतीति अनुजानाति.
अट्ठसु परिसासूति ‘‘अभिजानामि खो पनाहं, सारिपुत्त, अनेकसतं खत्तियपरिसं उपसङ्कमिता…पे… ब्राह्मणपरिसं गहपतिपरिसं, समणपरिसं, चातुमहाराजिकपरिसं, तावतिंसपरिसं, मारपरिसं, ब्रह्मपरिसं उपसङ्कमिता, तत्रपि मया सन्निसिन्नपुब्बञ्चेव सल्लपितपुब्बञ्च साकच्छा च समापज्जितपुब्बा. तत्र वत मं ‘भयं वा सारज्जं वा ओक्कमिस्सती’ति निमित्तमेतं, सारिपुत्त, न समनुपस्सामी’’ति (म. नि. १.१५१) एवं वुत्तपरिसासु. अभीतनादं नदतीति परतो दस्सितञाणयोगेन विसारदो अहन्ति अभीतनादं नदति. सीहनादसुत्तेनाति खन्धवग्गे आगतेन सीहनादसुत्तेन.
‘‘देवमनुस्सानं चतुचक्कं वत्तती’’ति (अ. नि. ४.३१) सुत्तसेसेन सप्पुरिसूपनिस्सयादिफलसम्पत्तिपवत्ति वुत्ता, पुरिमसप्पुरिसूपनिस्सयादिउपनिस्सया पच्छिमसप्पुरिसूपनिस्सयादिसम्पत्तिपवत्ति ¶ वा वुत्ता. आदि-सद्देन तत्थ च चक्कसद्दस्स गहणं वेदितब्बं. विचक्कसण्ठाना असनि एव असनिविचक्कं. उरचक्कादीसूति आदि-सद्देन आणासमूहादीसुपि चक्कसद्दस्स पवत्ति वेदितब्बा. ‘‘सङ्घभेदं करिस्साम चक्कभेद’’न्तिआदीसु (पारा. ४०९; चूळव. ३४३) हि आणा ‘‘चक्क’’न्ति वुत्ता. ‘‘देवचक्कं असुरचक्क’’न्तिआदीसु समूहोति.
पटिवेधनिट्ठत्ता अरहत्तमग्गञाणं पटिवेधोति ‘‘फलक्खणे उप्पन्नं नामा’’ति वुत्तं. तेन पटिलद्धस्सपि देसनाञाणस्स किच्चनिप्फत्ति परस्स बुज्झनमत्तेन होतीति ‘‘अञ्ञासिकोण्डञ्ञस्स सोतापत्ति…पे… फलक्खणे पवत्तं नामा’’ति वुत्तं. ततो परं पन याव परिनिब्बाना देसनाञाणप्पवत्ति तस्सेव पवत्तितस्स धम्मचक्कस्स ठानन्ति वेदितब्बं.
दस्सितधम्मेसूति ¶ वुत्तधम्मेसु. वचनमत्तमेव हि तेसं, न पन दस्सनं तादिसस्सेव धम्मस्स अभावतो. भगवतो एव वा ‘‘इमे धम्मा अनभिसम्बुद्धो’’ति परस्स वचनवसेन दस्सितधम्मेसु. ‘‘धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७१८-७२१) विय धम्म-सद्दो हेतुपरियायोति आह ‘‘सहधम्मेनाति सहेतुना’’ति. हेतूति च उपपत्तिसाधनहेतु वेदितब्बो, न कारको, सम्पापको वा. निमित्तन्ति चोदनाय कारणं. तत्थ चोदको चोदनं करोतीति कारणं, धम्मो चोदनं करोति एतेनाति कारणं. तेनाह ‘‘पुग्गलोपी’’तिआदि. खेमन्ति केनचि अप्पटिबाहियभावेन अनुपद्दुतं.
अन्तरायो एतेसं अत्थि, अन्तराये वा नियुत्ताति अन्तरायिका. एवंभूता पन ते यस्मा अन्तरायकरा नाम होन्ति, तस्मा आह ‘‘अन्तरायं करोन्तीति अन्तरायिका’’ति. असञ्चिच्च वीतिक्कमे नातिसावज्जाति कत्वा वुत्तं ‘‘सञ्चिच्च वीतिक्कन्ता’’ति. सत्त आपत्तिक्खन्धातिआदि निदस्सनमत्तं इतरेसम्पि चतुन्नं ‘‘अन्तरायिका’’ति वुत्तधम्मानं तब्भावे ब्यभिचाराभावतो. इध पन मेथुनधम्मो अधिप्पेतोति इदं अट्ठुप्पत्तिवसेन वुत्तं अरिट्ठसिक्खापदं (पाचि. ४१७) विय. यस्मा तंखणम्पि कामानं आदीनवं दिस्वा विरतो होति चे, विसेसं अधिगच्छति, न कामेसु आसत्तो, तस्मा वुत्तं ‘‘मेथुन…पे…अन्तरायो होती’’ति. तत्थ यस्स कस्सचीति न केवलं पब्बजितस्सेव, अथ खो ¶ यस्स कस्सचि. तथा हि वुत्तं ‘‘मेथुनमनुयुत्तस्स, मुस्सतेवापि सासन’’न्ति (सु. नि. ८२०).
तस्मिं अनिय्यानिकधम्मेति तस्मिं परेहि परिकप्पितअनिय्यानिकधम्मनिमित्तं. निमित्तत्थे हि इदं कम्मसंयोगे भुम्मं.
उपनिबद्धाति विरचिता. तेनाह ‘‘अभिसङ्खता’’ति. पुथुभावन्ति बहुभावं. पुथूहि वा सिताति बहूहि समणब्राह्मणेहि सिता उपनिबद्धा.
वेसारज्जसुत्तवण्णना निट्ठिता.
९. तण्हुप्पादसुत्तवण्णना
९. नवमे भवति एतेन आरोग्यन्ति भवो, गिलानपच्चयो. परिवुद्धो भवो अभवो. वुद्धिअत्थो हि अयमकारो यथा ‘‘संवरासंवरो, फलाफल’’न्ति च. सप्पिनवनीतादीनीति आदि-सद्देन ¶ तेलमधुफाणितादीनं गहणं. सप्पिनवनीतादिग्गहणञ्चेत्थ निदस्सनमत्तं, सब्बस्सपि गिलानपच्चयस्स सङ्गहो दट्ठब्बो. भवाभवोति वा खुद्दको चेव महन्तो च उपपत्तिभवो वेदितब्बो. तेनेवाह ‘‘सम्पत्तिभवेसू’’तिआदि. भवोति वा सम्पत्ति, अभवोति विपत्ति. भवोति वुद्धि, अभवोति हानि. तंनिमित्तञ्च तण्हा उप्पज्जतीति वुत्तं ‘‘भवाभवहेतु वा’’ति.
तण्हादुतियोति तण्हासहायो. तण्हा हि निरुदककन्तारे मरीचिकाय उदकसञ्ञा विय पिपासाभिभूतं तसितं सत्तं अस्सासदस्सनवसेन सहायकिच्चं करोन्ती भवादीसु अनिब्बिन्नं कत्वा परिब्भमापेति. तथा हि तं पपातकं अचिन्तेत्वा मधुग्गण्हनकलुद्दका विय अनेकादीनवाकुलेसु भवेसु आनिसंसमेव दस्सेन्ती अनत्थजाले सा परिब्भमापेति, तस्मा तण्हा ‘‘पुरिसस्स दुतिया’’ति वुत्ता. ननु च अञ्ञेपि किलेसादयो भवनिब्बत्तिपच्चयाति? सच्चमेतं, न पन तथा विसेसपच्चयो, यथा तण्हा. तथा हि सा कुसलेहि विना ¶ अकुसलेहि, कामावचरादिकुसलेहि च विना रूपावचरादिकुसलेहि भवनिब्बत्तिया विसेसपच्चयो. यतो समुदयसच्चन्ति वुच्चतीति. इत्थभावञ्ञथाभावन्ति इत्थभावो च अञ्ञथाभावो च इत्थभावञ्ञथाभावो, सो एतस्स अत्थीति इत्थभावञ्ञथाभावो, संसारो, तं इत्थभावञ्ञथाभावं. तत्थ इत्थभावो मनुस्सत्तं, अञ्ञथाभावो ततो अवसिट्ठसत्तावासा. इत्थभावो वा तेसं तेसं सत्तानं पच्चुप्पन्नो अत्तभावो, अञ्ञथाभावो अनागतत्तभावो. एवरूपो वा अञ्ञोपि अत्तभावो इत्थभावो, न एवरूपो अञ्ञथाभावो. तेनेवाह ‘‘इत्थभावञ्ञथाभावन्ति एत्थ इत्थभावो नाम अयं अत्तभावो’’तिआदि. संसरणं संसारो.
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चति’’. (विसुद्धि. २.६१९; दी. नि. अट्ठ. २.९५ अपसादनावण्णना; सं. नि. अट्ठ. २.२.६०; अ. नि. अट्ठ. २.४.१९९; ध. स. अट्ठ. निदानकथा; विभ. अट्ठ. २२६ सङ्खारपदनिद्देसो; सु. नि. अट्ठ. २.५२३; उदा. अट्ठ. ३९; इतिवु. अट्ठ. १४);
तेनाह ‘‘खन्धधातुआयतनानं पटिपाटि’’न्ति, खन्धधातुआयतनानं हेतुफलभावेन अपरापरप्पवत्तिन्ति अत्थो.
एवमादीनवं ¶ ञत्वाति एत्थ एतमादीनवं ञत्वातिपि पठन्ति, एतं सकलवट्टदुक्खस्स सम्भवं समुदयं तण्हं आदीनवं ञत्वाति अत्थो. अथ वा एवमादीनवं ञत्वाति एतं यथावुत्तं संसारानतिवत्तनआदीनवं दोसं ञत्वा. निग्गहणोति चतुरूपादानसङ्खातस्स सब्बस्स गहणस्स पटिनिस्सज्जनेन निग्गहणो, खन्धपरिनिब्बानेन सङ्खारप्पवत्तितो अपगच्छेय्याति एवं वा एत्थ अत्थो दट्ठब्बो.
तण्हुप्पादसुत्तवण्णना निट्ठिता.
१०. योगसुत्तवण्णना
१०. दसमे योजेन्तीति कम्मं विपाकेन भवादिं, भवन्तरादीहि दुक्खेन सत्तं योजेन्ति घटेन्तीति योगा. कामनट्ठेन कामो च सो यथावुत्तेनत्थेन योगो चाति कामयोगो. भवयोगो नाम भवरागोति दस्सेतुं ‘‘रूपारूपभवेसू’’तिआदि वुत्तं. तत्थ पठमो ¶ उपपत्तिभवेसु रागो, दुतियो कम्मभवेसु, ततियो भवदिट्ठिसहगतो यथा रज्जनट्ठेन रागो, एवं युज्जनट्ठेन योगोति वुत्तो. चतूसु सच्चेसु अञ्ञाणन्ति इदं सुत्तन्तनयं निस्साय वुत्तं. सुत्तन्तसंवण्णना हेसाति, तदन्तोगधत्ता वा पुब्बन्तादीनं.
समुदयन्ति द्वे समुदया खणिकसमुदयो पच्चयसमुदयो च. उप्पादक्खणो खणिकसमुदयो, पच्चयोव पच्चयसमुदयो. समुदयते समुदयनं समुदयो, समुदेति एतस्माति समुदयोति एवं उभिन्नं समुदयानं सद्दत्थतोपि भेदो वेदितब्बो. पच्चयसमुदयं पजानन्तोपि भिक्खु खणिकसमुदयं पजानाति, खणिकसमुदयं पजानन्तोपि पच्चयसमुदयं पजानाति. पच्चयतो हि सङ्खारानं उदयं पस्सतो खणतो च नेसं उदयदस्सनं सुखं होति, खणतो च नेसं उदयं पस्सतो पगेव पच्चयानं सुग्गहितत्ता पच्चयतो दस्सनं सुखेन इज्झति. इध पन खणिकसमुदयं दस्सेन्तो आह ‘‘समुदयन्ति उप्पत्ति’’न्ति.
अत्थङ्गमोपि दुविधो अच्चन्तत्थङ्गमो, भेदत्थङ्गमोति. अच्चन्तत्थङ्गमो अप्पवत्तिनिरोधो, निब्बानन्ति केचि. भेदत्थङ्गमो खणिकनिरोधो. तदुभयं पुब्बभागे उग्गहपरिपुच्छादिवसेन पस्सतो अञ्ञतरदस्सनेन इतरदस्सनम्पि सिद्धमेव होति. पुब्बभागेयेव आरम्मणवसेन खयतो वयतो सम्मसनादिकाले भेदत्थङ्गमं पस्सन्तो ब्यतिरेकवसेन अनुस्सवादितो अच्चन्तत्थङ्गमं पस्सति, मग्गक्खणे पन आरम्मणतो अच्चन्तत्थङ्गमं पस्सन्तो असम्मोहतो इतरम्पि पस्सति. इध पन भेदत्थङ्गमं दस्सेन्तो आह ‘‘अत्थङ्गमन्ति भेद’’न्ति. कामानं उप्पत्तिभेदग्गहणेनेव ¶ चेत्थ यथा कामानं पटिच्चसमुप्पन्नता विभाविता, एवं कामवत्थुनोपीति उभयेसम्पि अनिच्चता दुक्खता अनत्तता च विभाविताति दट्ठब्बं. मधुरभावन्ति इमिना कामसन्निस्सितं सुखं सोमनस्सं दस्सेति. ‘‘यं खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (म. नि. १.१६६) हि वुत्तं. अमधुरभावन्ति इमिना पन कामहेतुकं दुक्खं दोमनस्सं दस्सेति.
फस्सायतनानन्ति छद्वारिकस्स फस्सस्स कारणभूतानं चक्खादिआयतनानं. तेनाह ‘‘चक्खादीनं चक्खुसम्फस्सादिकारणान’’न्ति. पुनब्भवकरणं ¶ पुनोभवो उत्तरपदलोपेन, मनो-सद्दस्स विय च पुरिमपदस्स ओकारन्तता दट्ठब्बा. पुनोभवो सीलमेतेसन्ति पोनोभविका. अथ वा सीलत्थेन इकसद्देन गमितत्थत्ता किरियावाचकसद्दस्स अदस्सनं दट्ठब्बं यथा अपूपभक्खनसीलो आपूपिको. अथ वा पुनब्भवं देन्ति, पुनब्भवाय संवत्तन्ति, पुनप्पुनब्भवे निब्बत्तेन्तीति पोनोभविका. ‘‘तद्धिता’’ति हि बहुवचननिद्देसा विचित्तत्ता वा तद्धितानं अभिधानलक्खणत्ता वा ‘‘पुनब्भवं देन्ती’’तिआदीसुपि अत्थेसु पोनोभविकसद्दसिद्धि दट्ठब्बा.
विसंयोजेन्ति पटिपन्नं पुग्गलं कामयोगादितो वियोजेन्तीति विसंयोगा, असुभज्झानादीनि विसंयोजनकारणानि. तेनाह ‘‘विसंयोगाति विसंयोजनकारणानी’’तिआदि.
योगसुत्तवण्णना निट्ठिता.
भण्डगामवग्गवण्णना निट्ठिता.