📜

(६) १. पुञ्ञाभिसन्दवग्गो

१. पठमपुञ्ञाभिसन्दसुत्तवण्णना

५१. दुतियस्स पठमे पुञ्ञाभिसन्दाति वा पुञ्ञनदियो. अविच्छेदेन निच्चं पवत्तियमानानि हि पुञ्ञानि अभिसन्दनट्ठेन ‘‘पुञ्ञाभिसन्दा’’ति वुत्ता. अपरिमितन्ति आळ्हकगणनाय अपरिमितं, योजनवसेन पनस्स परिमाणं अत्थि. तथा हि हेट्ठा महापथविया उपरि आकासेन परतो चक्कवाळपब्बतेन मज्झे तत्थ तत्थ ठितेहि दीपपब्बतपरियन्तेहि परिच्छिन्नत्ता योजनतो सक्का पमाणं कातुं. भेरवारम्मणेहीति सविञ्ञाणकाविञ्ञाणकेहि भेरवारम्मणेहि. तथा हि तं महासरीरमच्छकुम्भीलयक्खरक्खसमहानागदानवादीनं सविञ्ञाणकानं वळवामुखपातालादीनं अविञ्ञाणकानञ्च भेरवारम्मणानं वसेन ‘‘बहुभेरव’’न्ति वुच्चति. सेसमेत्थ उत्तानमेव.

पठमपुञ्ञाभिसन्दसुत्तवण्णना निट्ठिता.

२. दुतियपुञ्ञाभिसन्दसुत्तवण्णना

५२. दुतिये सोतापन्नस्स सद्धा अधिप्पेताति सोतापन्नस्स मग्गेनागता सद्धा अधिप्पेता.

दुतियपुञ्ञाभिसन्दसुत्तवण्णना निट्ठिता.

३-४. पठमसंवाससुत्तादिवण्णना

५३-५४. ततिये यथाकम्मं ता ता गतियो अरन्ति उपगच्छन्तीति अरिया, सत्ता. इमे पन कुच्छिता अरियाति कदरिया. थद्धमच्छरिनो, थद्धेन मच्छरेन समन्नागताति अत्थो. थद्धमच्छरियसदिसञ्हि कुच्छितं सब्बदा निहीनं नत्थि सब्बगुणानं आदिभूतस्स भोगसम्पत्तिआदिसब्बसम्पत्तीनं मूलभूतस्स दानस्स निसेधनतो. तेनाह ‘‘कदरियाति थद्धमच्छरिनो’’ति. एकच्चो हि अत्तनो वसनट्ठाने भिक्खू हत्थं पसारेत्वापि न वन्दति. अञ्ञत्थ गतो विहारं पविसित्वा सक्कच्चं वन्दित्वा मधुरप्पटिसन्थारं करोति ‘‘किं, भन्ते, अम्हाकं वसनट्ठानं नागच्छथ, सम्पन्नो पदेसो, पटिबलाहं अय्यानं यागुभत्तादीहि उपट्ठानं कातु’’न्ति. भिक्खु ‘‘सद्धो अयं उपासको’’ति यागुभत्तादीहि सङ्गण्हाति.

अथेको थेरो तस्स गामं गन्त्वा पिण्डाय चरति. सो तं दिस्वा अञ्ञेन वा गच्छति, घरं वा पविसति. सचेपि सम्मुखीभावं आगच्छति, हत्थेन वन्दित्वा ‘‘अय्यस्स भिक्खं देथ, अहं एकेन कम्मेन गच्छामी’’ति पक्कमति. थेरो सकलगामं चरित्वा तुच्छपत्तोव निक्खमति. इदं ताव मुदुमच्छरियं नाम. येन अदायकोपि दायको विय पञ्ञायति. इध पन थद्धमच्छरियं अधिप्पेतं. येन समन्नागतो भिक्खूसु पिण्डाय पविट्ठेसु ‘‘थेरा ठिता’’ति वुत्ते ‘‘किं मय्हं पादा रुज्जन्ती’’तिआदीनि वत्वा सिलाथम्भो विय खाणुको विय च थद्धो हुत्वा तिट्ठति, सामीचिम्पि न करोति, कुतो दानं. अयमिध अधिप्पेतो. तेन वुत्तं ‘‘थद्धमच्छरिनोति थद्धेन मच्छरेन समन्नागताति अत्थो’’ति. मच्छरं मच्छेरं मच्छरियन्ति अत्थतो एकं.

परिभासकाति भिक्खू घरद्वारे ठिते दिस्वा ‘‘किं तुम्हे कसित्वा आगता वपित्वा लायित्वा, मयं अत्तनोपि न लभाम, कुतो तुम्हाकं, सीघं निक्खमथा’’तिआदीहि सन्तज्जका. याचकानं वचनस्स अत्थं जानन्तीति एत्थ किञ्चापि भिक्खू घरद्वारे ठिता तुण्ही होन्ति, अत्थतो पन ‘‘भिक्खं देथा’’ति वदन्ति नाम अरियाय याचनाय. वुत्तञ्हेतं ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति (मि. प. ४.५.९). तत्र ये ‘‘मयं पचाम, इमे न पचन्ति, पचमाने पत्वा अलभन्ता कुहिं लभिस्सती’’ति देय्यधम्मं संविभजन्ति, ते वदञ्ञू याचकानं वचनस्स अत्थं जानन्ति नाम ञत्वा कत्तब्बकरणतो. चतुत्थं उत्तानमेव.

पठमसंवाससुत्तादिवण्णना निट्ठिता.

५-६. समजीवीसुत्तादिवण्णना

५५-५६. पञ्चमे अनुग्गण्हनत्थन्ति नकुलमाता नकुलपिताति इमेसं द्विन्नं सङ्गहत्थाय. नकुलस्स दारकस्स पिता नकुलपिता. नकुलमाताति एत्थापि एसेव नयो. सेसमेत्थ उत्तानमेव. छट्ठे नत्थि वत्तब्बं.

समजीवीसुत्तादिवण्णना निट्ठिता.

७-१०. सुप्पवासासुत्तादिवण्णना

५७-६०. सत्तमे आयुभागपटिलाभिनी होतीति आयुकोट्ठासस्स पटिलाभिनी होति. तिविधलोकन्ति सत्तसङ्खारभाजनसङ्खातं तिविधं लोकं. विदितं कत्वाति विभूतं कत्वा. लोकविदूनन्ति करणत्थे सामिवचनन्ति आह ‘‘बुद्धेहि पसत्था’’ति. अट्ठमनवमदसमानि उत्तानत्थानेव.

सुप्पवासासुत्तादिवण्णना निट्ठिता.

पुञ्ञाभिसन्दवग्गवण्णना निट्ठिता.