📜

५. परिसवग्गवण्णना

४३. पञ्चमस्स पठमे उद्धच्चेन समन्नागताति अकप्पिये कप्पियसञ्ञिताय, कप्पिये अकप्पियसञ्ञिताय, अवज्जे वज्जसञ्ञिताय, वज्जे अवज्जसञ्ञिताय उद्धच्चप्पकतिका. ये हि विनये अपकतञ्ञुनो संकिलेसवोदानियेसु धम्मेसु न कुसला सकिञ्चनकारिनो विप्पटिसारबहुला, तेसं अनुप्पन्नञ्च उद्धच्चं उप्पज्जति, उप्पन्नञ्च भिय्योभावं वेपुल्लं आपज्जति. साराभावेन तुच्छत्ता नळो वियाति नळो, मानोति आह ‘‘उन्नळाति उग्गतनळा’’ति. तेनाह ‘‘उट्ठिततुच्छमाना’’ति. मानो हि सेय्यस्स सेय्योति सदिसोति च पवत्तिया विसेसतो तुच्छो. चापल्लेनाति चपलभावेन, तण्हालोलुप्पेनाति अत्थो. मुखखराति मुखेन फरुसा, फरुसवादिनोति अत्थो.

विकिण्णवाचाति विस्सटवचना सम्फप्पलापिताय अपरियन्तवचना. तेनाह ‘‘असंयतवचना’’तिआदि. विस्सट्ठसतिनोति सतिविरहिता. पच्चयवेकल्लेन विज्जमानायपि सतिया सतिकिच्चं कातुं असमत्थताय एवं वुत्ता. न सम्पजानन्तीति असम्पजाना, तंयोगनिवत्तियं चायं अकारो ‘‘अहेतुका धम्मा (ध. स. दुकमातिका २), अभिक्खुको आवासो’’तिआदीसु (चूळव. ७६) वियाति आह ‘‘निप्पञ्ञा’’ति, पञ्ञारहिताति अत्थो. पाळियं विब्भन्तचित्ताति उब्भन्तचित्ता. समाधिविरहेन लद्धोकासेन उद्धच्चेन तेसं समाधिविरहानं चित्तं नानारम्मणेसु परिब्भमति वनमक्कटो विय वनसाखासु. पाकतिन्द्रियाति संवराभावेन गिहिकाले विय विवटइन्द्रिया. तेनाह ‘‘पकतिया ठितेही’’तिआदि. विवटेहीति असंवुतेहि.

४४. दुतिये भण्डनं वुच्चति कलहस्स पुब्बभागोति कलहस्स हेतुभूता परिभासा तंसदिसी च अनिट्ठकिरिया भण्डनं नाम. कलहजाताति हत्थपरामासादिवसेन मत्थकप्पत्तो कलहो जातो एतेसन्ति कलहजाताति एवमेत्थ अत्थो दट्ठब्बो. विरुद्धवादन्ति ‘‘अयं धम्मो, नायं धम्मो’’तिआदिना विरुद्धवादभूतं विवादं. मुखसन्निस्सितताय वाचा इध ‘‘मुख’’न्ति अधिप्पेताति आह ‘‘दुब्भासिता वाचा मुखसत्तियोति वुच्चन्ती’’ति. चतुब्बिधम्पि सङ्घकम्मं सीमापरिच्छिन्नेहि पकतत्तेहि भिक्खूहि एकतो कत्तब्बत्ता एककम्मं नाम. पञ्चविधोपि पातिमोक्खुद्देसो एकतो उद्दिसितब्बत्ता एकुद्देसो नाम. पञ्ञत्तं पन सिक्खापदं सब्बेहिपि लज्जीपुग्गलेहि समं सिक्खितब्बभावतो समसिक्खता नाम . पाळियं खीरोदकीभूताति यथा खीरञ्च उदकञ्च अञ्ञमञ्ञं संसन्दति, विसुं न होति, एकत्तं विय उपेति. सतिपि हि उभयेसं कलापानं परमत्थतो भेदे पचुरजनेहि पन दुविञ्ञेय्यनानत्तं खीरोदकं समोदितं अच्चन्तमेव संसट्ठं विय हुत्वा तिट्ठति, एवं सामग्गिवसेन एकत्तूपगतचित्तुप्पादा वियाति खीरोदकीभूताति एवमेत्थ अत्थो दट्ठब्बो. मेत्ताचक्खूहीति मेत्ताचित्तं पच्चुपट्ठपेत्वा ओलोकनचक्खूहि. तानि हि पियभावदीपनतो ‘‘पियचक्खूनी’’ति वुच्चन्ति.

४५. ततिये अग्गवतीति एत्थ अग्ग-सद्दो उत्तमपरियायो, तेन विसिट्ठस्स पुग्गलस्स, विसिट्ठाय वा पटिपत्तिया गहणं इधाधिप्पेतन्ति आह ‘‘अग्गवतीति उत्तमपुग्गलवती’’तिआदि. अविगततण्हताय तं तं परिक्खारजातं बहुं लन्ति आदियन्तीति बहुला, बहुला एव बाहुलिका यथा ‘‘वेनयिको’’ति (अ. नि. ८.११; पारा. ८; म. नि. १.२४६). ते पन यस्मा पच्चयबहुभावाय युत्तप्पयुत्ता नाम होन्ति, तस्मा आह ‘‘चीवरादिबाहुल्लाय पटिपन्ना’’ति. सिक्खाय आदरगारवाभावतो सिथिलं अदळ्हं गण्हन्तीति साथलिकाति वुत्तं. सिथिलन्ति च भावनपुंसकनिद्देसो, सिथिलसद्देन वा समानत्थस्स साथलसद्दस्स वसेन साथलिकाति पदसिद्धि वेदितब्बा. अवगमनट्ठेनाति अधोगमनट्ठेन, ओरम्भागियभावेनाति अत्थो. उपधिविवेकेति सब्बूपधिपटिनिस्सग्गताय उपधिविवित्ते. ओरोपितधुराति उज्झितुस्साहा. दुविधम्पि वीरियन्ति कायिकं चेतसिकञ्च वीरियं.

४६. चतुत्थे इदं दुक्खन्ति दुक्खस्स अरियसच्चस्स पच्चक्खतो अग्गहितभावदस्सनत्थं वुत्तं. एत्तकमेव दुक्खन्ति तस्स परिच्छिज्ज अग्गहितभावदस्सनत्थं. इतो उद्धं दुक्खं नत्थीति अनवसेसेत्वा अग्गहितभावदस्सनत्थं. यथासभावतो नप्पजानन्तीति सरसलक्खणप्पटिवेधेन असम्मोहतो नप्पटिविज्झन्ति. असम्मोहपटिवेधो च यथा तस्मिं ञाणे पवत्ते पच्चा दुक्खस्स रूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्ति. अच्चन्तक्खयोति अच्चन्तक्खयनिमित्तं निब्बानं. असमुप्पत्तीति एत्थापि एसेव नयो. यं निब्बानं मग्गस्स आरम्मणपच्चयट्ठेन कारणभूतं आगम्म तदुभयम्पि निरुज्झति, तं तेसं असमुप्पत्ति निब्बानं दुक्खनिरोधोति वुच्चति.

४७. पञ्चमे विसेसनस्स परनिपातेन ‘‘परिसाकसटो’’ति वुत्तन्ति आह ‘‘कसटपरिसा’’तिआदि. ‘‘कसटपरिसा’’ति हि वत्तब्बे ‘‘परिसाकसटो’’ति वुत्तं. परिसामण्डोति एत्थापि एसेव नयो. सेसमेत्थ उत्तानमेव.

४८. छट्ठे गम्भीराति अगाधा दुक्खोगाळ्हा. पाळिवसेनाति इमिना यो धम्मपटिसम्भिदाय विसयो गम्भीरभावो, तमाह. धम्मप्पटिवेधस्स हि दुक्करभावतो धम्मस्स पाळिया दुक्खोगाळ्हताय गम्भीरभावो. ‘‘पाळिवसेन गम्भीरा’’ति वत्वा ‘‘सल्लसुत्तसदिसा’’ति वुत्तं तस्स ‘‘अनिमित्तमनञ्ञात’’न्तिआदिना (सु. नि. ५७९) पाळिवसेन गम्भीरताय लब्भनतो. तथा हि तत्थ ता गाथा दुविञ्ञेय्यरूपा तिट्ठन्ति. दुविञ्ञेय्यञ्हि ञाणेन दुक्खोगाळ्हन्ति कत्वा ‘‘गम्भीर’’न्ति वुच्चति. पुब्बापरम्पेत्थ कासञ्चि गाथानं दुविञ्ञेय्यताय दुक्खोगाळ्हमेव, तस्मा तं ‘‘पाळिवसेन गम्भीरा’’ति वुत्तं. इमिनाव नयेन ‘‘अत्थवसेन गम्भीरा’’ति एत्थापि अत्थो वेदितब्बो. महावेदल्लसुत्तस्स (म. नि. १.४४९ आदयो) अत्थवसेन गम्भीरता सुविञ्ञेय्याव. लोकं उत्तरतीति लोकुत्तरो, नवविधो अप्पमाणधम्मो. सो अत्थभूतो एतेसं अत्थीति लोकुत्तरा. तेनाह ‘‘लोकुत्तरअत्थदीपका’’ति.

सत्तसुञ्ञं धम्ममत्तमेवाति सत्तेन अत्तना सुञ्ञं केवलं धम्ममत्तमेव. उग्गहेतब्बं परियापुणितब्बन्ति लिङ्गवचनविपल्लासेन वुत्तन्ति आह ‘‘उग्गहेतब्बे च परियापुणितब्बे चा’’ति. कविनो कम्मं कविता. यं पनस्स कम्मं, तं तेन कतन्ति वुच्चतीति आह ‘‘कविताति कवीहि कता’’ति. इतरन्ति कावेय्याति पदं, काब्यन्ति वुत्तं होति. काब्यन्ति च कविना वुत्तन्ति अत्थो. तेनाह ‘‘तस्सेव वेवचन’’न्ति. विचित्रअक्खराति विचित्ताकारक्खरा विञ्ञापनीया. सासनतो बहिभूताति न सासनावचरा. तेसं सावकेहीति बुद्धानं सावकाति अपञ्ञातानं येसं केसञ्चि सावकेहि. न चेव अञ्ञमञ्ञं पटिपुच्छन्तीति ये वाचेन्ति, ये च सुणन्ति, ते अञ्ञमञ्ञं अत्थादिं नप्पटिपुच्छन्ति, केवलं वाचनसवनमत्तेनेव परितुट्ठा होन्ति. चारिकं न विचरन्तीति असुकस्मिं ठाने अत्थादिं जानन्ता अत्थीति पुच्छनत्थाय चारिकं न गच्छन्ति तादिसस्स पुग्गलस्स अभावतो तस्स च पुब्बापरविरोधतो. कथं रोपेतब्बन्ति केन पकारेन निक्खिपितब्बं. अत्थो नाम सभावतो अनुसन्धितो सम्बन्धतो पुब्बापरतो आदिपरियोसानतो च ञातो सम्माञातो होतीति आह ‘‘को अत्थो’’तिआदि. अनुत्तानीकतन्ति अक्खरसन्निवेसादिना अनुत्तानीकतं. कङ्खायाति संसयस्स.

४९. सत्तमे किलेसेही आमसितब्बतो आमिसं, चत्तारो पच्चया. तदेव गरु गरुकातब्बं एतेसं, न धम्मोति आमिसगरू. तेनाह ‘‘लोकुत्तरधम्मं लामकतो गहेत्वा ठितपरिसा’’ति. उभतो भागतो विमुत्तोति उभतोभागविमुत्तो. द्वीहि भागेहि द्वे वारे विमुत्तो. पञ्ञाय विमुत्तोति समथसन्निस्सयेन विना अग्गमग्गपञ्ञाय विमुत्तो. तेनाह ‘‘सुक्खविपस्सकखीणासवो’’ति . कायेनाति नामकायेन. झानफस्सं फुसित्वाति अट्ठसमापत्तिसञ्ञितं झानफस्सं अधिगमवसेन फुसित्वा. पच्छा निरोधं निब्बानं यथा आलोचितं नामकायेन सच्छिकरोतीति कायसक्खी. न तु विमुत्तो एकच्चानं आसवानं अपरिक्खीणत्ता. दिट्ठन्तं पत्तोति दिट्ठस्स अन्तो अनन्तरो कालो दिट्ठन्तो, दस्सनसङ्खातस्स सोतापत्तिमग्गञाणस्स अनन्तरं पत्तोति अत्थो. पठमफलतो पट्ठाय हि याव अग्गमग्गा दिट्ठिप्पत्तो. तेनाह ‘‘इमे द्वेपि छसु ठानेसु लब्भन्ती’’ति.

सद्दहन्तो विमुत्तोति एतेन सब्बथा अविमुत्तस्स सद्धामत्तेन विमुत्तभावदस्सनेन सद्धाविमुत्तस्स सेक्खभावमेव विभावेति. सद्धाविमुत्तोति वा सद्धाय अविमुत्तोति अत्थो. छसु ठानेसूति पठमफलतो पट्ठाय छसु ठानेसु. धम्मं अनुस्सरतीति पठममग्गपञ्ञासङ्खातं धम्मं अनुस्सरति. सद्धं अनुस्सरतीति एत्थापि एसेव नयो. उभोपि हेते सोतापत्तिमग्गट्ठायेव. इमं कस्मा गण्हन्तीति एवं एकन्तपासंसेसु अरियेसु गय्हमानेसु इमं एकन्तनिन्दितं लामकं दुस्सीलं कस्मा गण्हन्ति. सब्बेसु सब्बता सदिसेसु लब्भमानोपि विसेसो न पञ्ञायति, विसभागे पन सति एव पञ्ञायति पटभावेन विय चित्तपटस्साति आह ‘‘एकच्चेसु पना’’तिआदि. गन्थिताति अवबद्धा. मुच्छिताति मुच्छं सम्मोहं आपन्ना. छन्दरागअपकड्ढनायाति छन्दरागस्स अपनयनत्थं. निस्सरणपञ्ञायाति ततो निस्सरणावहाय पञ्ञाय विरहिता.

पञ्ञाधुरेनाति विपस्सनाभिनिवेसेन. अभिनिविट्ठोति विपस्सनामग्गं ओतिण्णो. तस्मिं खणेति सोतापत्तिमग्गक्खणे. धम्मानुसारी नाम पञ्ञासङ्खातेन धम्मेन अरियमग्गसोतस्स अनुस्सरणतो. कायसक्खी नाम नामकायेन सच्छिकातब्बस्स निब्बानस्स सच्छिकरणतो. विक्खम्भनसमुच्छेदानं वसेन द्विक्खत्तुं. अरूपज्झानेहि रूपकायतो, अग्गमग्गेन सेसकायतोति द्वीहि भागेहि निस्सक्कवचनञ्चेतं. दिट्ठन्तं पत्तो, दिट्ठत्ता वा पत्तोति दिट्ठिप्पत्तो. तत्थ दिट्ठन्तं पत्तोति दस्सनसङ्खातस्स सोतापत्तिमग्गञाणस्स अनन्तरं पत्तोति अत्थो. दिट्ठत्ताति चतुसच्चदस्सनसङ्खाताय पञ्ञाय निरोधस्स दिट्ठत्ता. झानफस्सरहिताय सातिसयाय पञ्ञाय एव विमुत्तोति पञ्ञाविमुत्तो. सेसं वुत्तनयत्ता सुविञ्ञेय्यमेव.

५०. अट्ठमे न समाति विसमा. कायकम्मादीनं विसमत्ता ततो एव तत्थ पक्खलनं सुलभन्ति आह ‘‘सपक्खलनट्ठेना’’ति. निप्पक्खलनट्ठेनाति पक्खलनाभावेन. उद्धम्मानीति धम्मतो अपेतानि. उब्बिनयानीति एत्थापि एसेव नयो.

५१. नवमे अधम्मिकाति अधम्मे नियुत्ता. तेनाह ‘‘निद्धम्मा’’ति, धम्मरहिताति अत्थो.

५२. दसमे गण्हन्तीति पवत्तेन्ति. न चेव अञ्ञमञ्ञं सञ्ञापेन्तीति मूलतो पट्ठाय तं अधिकरणं यथा वूपसम्मति, एवं अञ्ञमञ्ञं इतरीतरे न सम्मा जानापेन्ति. सञ्ञापनत्थं सन्निपाते सति तत्थ युत्तपत्तकरणेन सञ्ञत्तिया भवितब्बं, ते पन सञ्ञापनत्थं न सन्निपतन्ति. न पेक्खापेन्तीति तं अधिकरणं मूलतो पट्ठाय अञ्ञमञ्ञं न पेक्खापेन्ति. असञ्ञत्तियेव अत्तना गहितपक्खस्स बलं एतेसन्ति असञ्ञत्तिबला. न तथा मन्तेन्तीति सन्दिट्ठिपरामासिआधानग्गाहिदुप्पटिनिस्सग्गिभावेन तथा न मन्तेन्ति. तेनाह ‘‘थामसा’’तिआदि. उत्तानत्थोयेव कण्हपक्खे वुत्तप्पटिपक्खेन गहेतब्बत्ता.

परिसवग्गवण्णना निट्ठिता.

पठमपण्णासकं निट्ठितं.

२. दुतियपण्णासकं