📜
(८) ३. अपण्णकवग्गो
१-२. पधानसुत्तादिवण्णना
७१-७२. ततियवग्गस्स पठमे यवति तेन फलं मिस्सितं विय होतीति योनि, एकन्तिकं कारणं. अस्साति यथावुत्तस्स भिक्खुनो. परिपुण्णन्ति अविकलं अनवसेसं. आसवे खेपेतीति आसवक्खयो, अग्गमग्गो. इध पन अरहत्तफलं अधिप्पेतन्ति आह ‘‘अरहत्तत्थाया’’ति. दुतियं उत्तानमेव.
पधानसुत्तादिवण्णना निट्ठिता.
३-५. सप्पुरिससुत्तादिवण्णना
७३-७५. ततिये ¶ पञ्हत्थाय अभिनीतोति पञ्हकरणत्थाय अभिमुखं नीतो. अलम्बितं कत्वाति अलम्बं कत्वा, अयमेव वा पाठो, विपलम्बं अकत्वाति अत्थो. अवजानातीति अवञ्ञं करोति, निन्दतीति अत्थो. चतुत्थपञ्चमे नत्थि वत्तब्बं.
सप्पुरिससुत्तादिवण्णना निट्ठिता.
६. कुसिनारसुत्तवण्णना
७६. छट्ठे ¶ नगरं पविसितुकामा उय्यानतो उपेच्च वत्तन्ति गच्छन्ति एतेनाति उपवत्तनं. यथेव हि कलम्बनदितीरतो राजमातुविहारद्वारेन थूपारामं गन्तब्बं होति, एवं हिरञ्ञवतिकाय पारिमतीरतो सालवनं उय्यानं, यथा अनुराधपुरस्स थूपारामो दक्खिणपच्छिमदिसाय, एवं तं उय्यानं कुसिनाराय दक्खिणपच्छिमदिसाय होति. यथा थूपारामतो दक्खिणद्वारेन नगरं पविसनमग्गो पाचीनमुखो गन्त्वा उत्तरेन निवत्तति, एवं उय्यानतो सालपन्ति पाचीनमुखा गन्त्वा उत्तरेन निवत्ता, तस्मा तं ‘‘उपवत्तन’’न्ति वुच्चति. अन्तरेति द्विन्नं सालरुक्खानं वेमज्झे. तत्थ हि पञ्ञापियमानस्स मञ्चस्स एका सालपन्ति सीसभागे होति, एका पादभागे. तत्रपि एको तरुणसालो सीसभागस्स आसन्नो होति, एको पादभागस्स. अपिच यमकसाला नाम मूलखन्धविटपपत्तेहि अञ्ञमञ्ञं संसिब्बित्वा ठितसालातिपि वदन्ति.
द्वेळ्हकन्ति द्विधागाहो, अनेकंसग्गाहोति अत्थो. विमतीति संसयापत्तीति आह ‘‘विनिच्छितुं असमत्थता’’ति. तं वो वदामीति तं संसयवन्तं भिक्खुं सन्धाय वो तुम्हे वदामीति. निक्कङ्खभावपच्चक्खकरणन्ति बुद्धादीसु तेसं भिक्खूनं निक्कङ्खभावस्स पच्चक्खकारिया याथावतो तमत्थं पटिविज्झित्वा ठितं सब्बञ्ञुतञ्ञाणमेव. एत्थाति एतस्मिं अत्थे.
कुसिनारसुत्तवण्णना निट्ठिता.
७. अचिन्तेय्यसुत्तवण्णना
७७. सत्तमे ¶ लोकचिन्ताति लोकसन्निवेसप्पटिसंयुत्ता वीमंसा. तेनाह ‘‘केन नु खो चन्दिमसूरिया’’तिआदि. नाळिकेरादयोति आदि-सद्देन अवुत्तानं ओसधितिणवनप्पतिआदीनं सङ्गहो. एवरूपा लोकचिन्ताति एदिसा वुत्तसदिसा अञ्ञापि सा लोकचिन्ता.
अचिन्तेय्यसुत्तवण्णना निट्ठिता.
८. दक्खिणसुत्तवण्णना
७८. अट्ठमे ¶ दानसङ्खाताय दक्खिणायाति देय्यधम्मसङ्खाताय दक्खिणाय. विसुद्धि नाम महाजुतिकता. सा पन महप्फलताय वेदितब्बाति आह ‘‘महप्फलभावेना’’ति. विसुज्झतीति न किलिस्सति, अमलिना महाजुतिका महाविप्फारा होतीति अत्थो. सुचिधम्मोति रागादिअसुचिविधमनेन सुचिसभावो. लामकधम्मोति हीनसभावो पापकिरियाय. अकुसलधम्मा हि एकन्तनिहीना. जूजको सीलवा कल्याणधम्मो न होति, तस्स महाबोधिसत्तस्स अत्तनो पुत्तदानं दानपारमिया मत्थकं गण्हन्तं महापथविकम्पनसमत्थं जातं. स्वायं दायकगुणोति आह ‘‘वेस्सन्तरमहाराजा कथेतब्बो’’तिआदि. उद्धरतीति बहुलं पापकम्मवसेन लद्धब्बविनिपाततो उद्धरति, तस्मा नत्थि मय्हं किञ्चि चित्तस्स अञ्ञत्थत्तन्ति अधिप्पायो.
पेतदक्खिणन्ति पेते उद्दिस्स दातब्बदक्खिणं. पापितकालेयेवाति ‘‘इदं दानं असुकस्स पेतस्स होतू’’ति तंउद्दिसनवसेन पत्तिया पापितकालेयेव. अस्साति पेतस्स. पापुणीति फलसम्पत्तिलभापनवसेन पापुणि. अयञ्हि पेते उद्दिस्स दाने धम्मता. तदा कोसलरञ्ञो परिच्चागवसेन अतिविय दानज्झासयतं बुद्धप्पमुखस्स च सङ्घस्स उक्कंसगतगुणविसिट्ठतं सन्धायाह ‘‘असदिसदानं कथेतब्ब’’न्ति.
दक्खिणसुत्तवण्णना निट्ठिता.
९-१०. वणिज्जसुत्तादिवण्णना
७९-८०. नवमे ¶ तंसदिसाति यादिसा वणिज्जा पयुत्ता अयथाधिप्पाया अञ्ञा वा सम्पज्जति, तादिसावाति अत्थो. छेदं गच्छतीति विनासं पापुणाति. अधिप्पायतो परा विसिट्ठाति पराधिप्पायो. तेनेवाह ‘‘अज्झासयतो अधिकतरफला होती’’ति. चीवरादिना पच्चयेन वदेय्यासीति चीवरादिपच्चयहेतु मं वदेय्यासि पत्थेय्यासि. अथ वा यदा चीवरादिना पच्चयेन अत्थो होति, तदा मं याचेय्यासीति अत्थो. सेसं सुविञ्ञेय्यमेव. दसमं उत्तानमेव.
वणिज्जसुत्तादिवण्णना निट्ठिता.
अपण्णकवग्गवण्णना निट्ठिता.