📜
(९) ४. मचलवग्गो
१-६. पाणातिपातसुत्तादिवण्णना
८१-८६. चतुत्थस्स ¶ पठमादीनि उत्तानत्थानेव. पञ्चमे (सं. नि. टी. १.१.१३२) ‘‘नीचे कुले पच्चाजातो’’तिआदिकेन अप्पकासभावेन तमतीति तमो, तेन तमेन युत्तोति तमो पुग्गलो वुच्चति. तथा हि तंयोगतो पुग्गलस्स तब्बोहारो यथा ‘‘मच्छेरयोगतो मच्छरो’’ति, तस्मा तमोति अप्पकासभावेन तमो तमभूतो अन्धकारं विय जातो, अन्धकारत्तं वा पत्तोति अत्थो. वुत्तलक्खणं तममेव परम्परतो अयनं गति निट्ठा एतस्साति तमपरायणो. उभयेनपि तमग्गहणेन खन्धतमो कथितो, न अन्धकारतमो. खन्धतमोति च सम्पत्तिरहिता खन्धपवत्तियेव दट्ठब्बा. ‘‘उच्चे कुले पच्चाजातो’’तिआदिकेन पकासभावेन जोतेतीति जोति, तेन जोतिनायुत्तोतिआदि सब्बं वुत्तनयेन वेदितब्बं. इतरे द्वेति जोतितमपरायणो, जोतिजोतिपरायणोति इतरे द्वे पुग्गले.
वेणुवेत्तादिविलीवेहि पेळभाजनादिकारका विलीवकारका. मिगमच्छादीनं निसादनतो नेसादा, मागविकमच्छबन्धादयो. रथेसु चम्मेन ¶ नहणकरणतो रथकारा, चम्मकारा. पुइति करीसस्स नामं, तं कुसेन्ति अपनेन्तीति पुक्कुसा, पुप्फछड्डका. दुब्बण्णोति विरूपो. ओकोटिमकोति आरोहाभावेन हेट्ठिमको, रस्सकायोति अत्थो. तेनाह ‘‘लकुण्डको’’ति. लकु विय घटिका विय डेति पवत्ततीति लकुण्डको, रस्सो. कणति निमीलतीति काणो. तं पनस्स निमीलनं एकेन अक्खिना द्वीहिपि वाति आह ‘‘एकच्छिकाणो वा उभयच्छिकाणो वा’’ति. कुणनं कुणो, हत्थवेकल्लं, सो एतस्स अत्थीति कुणी. खञ्जो वुच्चति पादविकलो. हेट्ठिमकायसङ्खातो सरीरस्स पक्खो पदेसो हतो अस्साति पक्खहतो. तेनाह ‘‘पीठसप्पी’’ति. पदीपे पदीपने एतब्बं नेतब्बन्ति पदीपेय्यं, तेलकपालादिउपकरणं. वुत्तन्ति अट्ठकथायं वुत्तं.
आगमनविपत्तीति आगमनट्ठानवसेन विपत्ति ‘‘आगमो एत्था’’ति कत्वा. पुब्बुप्पन्नपच्चयविपत्तीति पठमुप्पन्नपच्चयवसेन विपरावत्ति. चण्डालादिसभावा हिस्स मातापितरो पठमुप्पन्नपच्चयो. पवत्तपच्चयविपत्तीति पवत्ते सुखपच्चयविपत्ति. तादिसे निहीनकुले उप्पन्नोपि कोचि विभवसम्पन्नो सिया, अयं पन दुग्गतो दुरूपो. आजीवुपायविपत्तीति ¶ आजीवनुपायवसेन विपत्ति. सुखेन हि जीविकं पवत्तेतुं उपायभूता हत्थिसिप्पादयो इमस्स नत्थि, पुप्फछड्डनसिलाकोट्टनादिकम्मं पन कत्वा जीविकं पवत्तेति. तेनाह ‘‘कसिरवुत्तिके’’ति. अत्तभावविपत्तीति उपधिविपत्ति. दुक्खकारणसमायोगोति कायिकचेतसिकदुक्खुप्पत्तिया पच्चयसमोधानं. सुखकारणविपत्तीति सुखपच्चयपरिहानि. उपभोगविपत्तीति उपभोगसुखस्स विनासो अनुपलद्धि. जोति चेव जोतिपरायणभावो च सुक्कपक्खो. छट्ठं उत्तानमेव.
पाणातिपातसुत्तादिवण्णना निट्ठिता.
७. पुत्तसुत्तवण्णना
८७. सत्तमे म-कारो पदसन्धिकरो ‘‘अञ्ञमञ्ञ’’न्तिआदीसु विय. निच्चलसमणोति थिरसमणो. अभिसिञ्चितब्बोति अभिसेकोति कम्मसाधनो ¶ अभिसेकसद्दो. तेनाह ‘‘अभिसेकं कातुं युत्तो’’ति.
बाकुलत्थेरो वियाति थेरो हि महायसस्सी, तस्स पुत्तधीतरो नत्तुपनत्तका सुखुमसाटकेहि चीवरानि कारेत्वा रजापेत्वा समुग्गे पक्खिपित्वा पहिणन्ति. थेरस्स नहानकाले नहानकोट्ठके ठपेन्ति. थेरो तानि निवासेति चेव पारुपति च. तेनेवेतं वुत्तं.
खदिरवनमग्गे सीवलित्थेरो वियाति सत्थरि किर तं मग्गं पटिपन्ने देवता ‘‘अम्हाकं अय्यस्स सीवलित्थेरस्स सक्कारं करिस्सामा’’ति चिन्तेत्वा एकेकयोजने विहारं कारेत्वा एकयोजनतो उद्धं गन्तुं अदत्वा पातोव उट्ठाय दिब्बानि यागुआदीनि गहेत्वा ‘‘अम्हाकं अय्यो सीवलित्थेरो कहं निसिन्नो’’ति विचरन्ति. थेरो अत्तनो अभिहटं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दापेसि. एवं सत्था सपरिवारो तिंसयोजनिकं कन्तारं सीवलित्थेरस्स पुञ्ञफलं अनुभवमानोव अगमासि. तेनेवेतं वुत्तं.
अट्ठकनागरसुत्ते आनन्दत्थेरो वियाति अट्ठकनागरको किर गहपति थेरस्स धम्मदेसनाय पसीदित्वा पञ्चसतग्घनकं विहारं कारेत्वा अदासि. तं सन्धायेतं वुत्तं.
पिलिन्दवच्छत्थेरो वियाति थेरस्स किर इद्धानुभावेन पसन्ना मनुस्सा सप्पिआदीनि बहूनि ¶ भेसज्जानि अभिहरिंसु. पकतियापि च आयस्मा पिलिन्दवच्छो लाभी होति पञ्चन्नं भेसज्जानं, लद्धं लद्धं परिसाय विस्सज्जेति. तेनेतं वुत्तं ‘‘गिलानपच्चयं पिलिन्दवच्छत्थेरो विया’’ति.
तिण्णम्पि सन्निपातेन निब्बत्तानीति पित्तादीनं तिण्णम्पि विसमानं सन्निपातेन जातानि. अतिसीतादिभावेन उतूनं परिणामोति आह ‘‘अतिसीतअतिउण्हउतुतो जातानी’’ति. पुरिमउतुतो विसदिसो उतु उतुपरिणामो, ततो जातानि उतुपरिणामजानि, विसभागउतुतो जातानीति अत्थो. जङ्गलदेसवासीनञ्हि अनूपदेसे वसन्तानं विसभागोव उतु उप्पज्जति, अनूपदेसवासीनञ्च जङ्गलदेसेति. एवं मलयसमुद्दतीरादिवसेनपि उतुविसभागता उप्पज्जतियेव. ततो जातानि उतुपरिणामजानि नाम.
अत्तनो ¶ पकतिचरियानं विसमं कायस्स परिहरणवसेन विसमपरिहारजानि. तानि पन अच्चासनअतिट्ठानादिना वेदितब्बानीति आह ‘‘अच्चासनअतिट्ठानादिका’’ति. आदि-सद्देन महाभारवहणसुधाकोट्टनअदेसकालचरणादीनि सङ्गण्हाति. परस्स उपक्कमतो निब्बत्तानि ओपक्कमिकानि, अयं चोरोति वा पारदारिकोति वा गहेत्वा जण्णुककप्परमुग्गरादीहि निप्पोथनउपक्कमं पच्चयं कत्वा उप्पन्नानीति अत्थो. तेनाह ‘‘वधबन्धनादिउपक्कमेन निब्बत्तानी’’ति. केवलन्ति बाहिरं पच्चयं अनपेक्खित्वा केवलं, तेन विनाति अत्थो. तेनाह ‘‘पुब्बेकतकम्मविपाकवसेनेव जातानी’’ति.
पुत्तसुत्तवण्णना निट्ठिता.
८-१०. संयोजनसुत्तादिवण्णना
८८-९०. अट्ठमे सोतापन्नो चतूहि वातेहि इन्दखीलो विय परप्पवादेहि अकम्पियो अचलसद्धाय समन्नागतत्ता सासने लद्धप्पतिट्ठो समणमचलो नामाति आह ‘‘सासने लद्धप्पतिट्ठत्ता’’तिआदि. थद्धभावकरानं किलेसानं सब्बसो समुच्छिन्नत्ताति चित्तस्स थद्धभावकरानं उद्धम्भागियकिलेसानं सब्बसो अभावा समणसुखुमालो नाम सुखुमालभावप्पत्तितो. नवमदसमानि सुविञ्ञेय्यानेव.
संयोजनसुत्तादिवण्णना निट्ठिता.
मचलवग्गवण्णना निट्ठिता.