📜
(१०) ५. असुरवग्गो
१-२. असुरसुत्तादिवण्णना
९१-९२. पञ्चमस्स ¶ पठमदुतियानि उत्तानत्थानेव.
असुरसुत्तादिवण्णना निट्ठिता.
३. दुतियसमाधिसुत्तवण्णना
९३. ततिये ¶ अप्पटिवानीति भावप्पधानो निद्देसोति आह ‘‘अनिवत्तनता’’ति. ‘‘अप्पटिवानिता’’ति वत्तब्बे ‘‘अप्पटिवानी’’ति वुत्तं. तथा हि वीरियप्पवाहे वत्तमाने अन्तरा एव पटिगमनं निवत्तनं पटिवानं, तं अस्स अत्थीति पटिवानी, न पटिवानी अप्पटिवानी, तस्स भावो अप्पटिवानिता, अनिवत्तनाति अत्थो. अप्पटिवानीति वा इत्थिलिङ्गवसेनेवायं निद्देसो. अन्तरायेव पटिगमनं निवत्तनं पटिवानी, न पटिवानी अप्पटिवानी, अनिवत्तनाति अत्थो.
दुतियसमाधिसुत्तवण्णना निट्ठिता.
४. ततियसमाधिसुत्तवण्णना
९४. चतुत्थे सण्ठपेतब्बन्ति सम्मदेव ठपेतब्बं. यथा पन ठपितं सण्ठपितं होति, तं दस्सेतुं ‘‘सन्निसादेतब्ब’’न्तिआदि वुत्तं. तत्थ सन्निसादेतब्बन्ति समाधिप्पटिपक्खे किलेसे सन्निसीदापेन्तेन चित्तं गोचरज्झत्ते सन्निसीदापेतब्बन्ति. एकोदि कातब्बन्ति अब्यग्गभावापादनेन एकग्गं कातब्बं. समादहितब्बन्ति यथा आरम्मणे सुट्ठु अप्पितं होति, एवं सम्मा सम्मदेव आदहितब्बं, सुट्ठु आरोपेतब्बं समाहितं कातब्बन्ति अत्थो.
ततियसमाधिसुत्तवण्णना निट्ठिता.
५-६. छवालातसुत्तादिवण्णना
९५-९६. पञ्चमे ¶ छवालातन्ति छवानं दड्ढट्ठाने अलातं. तेनेवाह ‘‘सुसाने अलात’’न्ति. मज्झट्ठाने गूथमक्खितन्ति पमाणेन अट्ठङ्गुलमत्तं द्वीसु ठानेसु आदित्तं मज्झे गूथमक्खितं. कट्ठत्थन्ति कट्ठेन कातब्बकिच्चं. सेसमेत्थ उत्तानमेव. छट्ठं उत्तानमेव.
छवालातसुत्तादिवण्णना निट्ठिता.
७-१०. खिप्पनिसन्तिसुत्तादिवण्णना
९७-१००. सत्तमे ¶ खिप्पनिसन्तीति खिप्पपञ्ञो. तेनाह ‘‘खिप्पनिसामनो’’तिआदि. अनुरूपधम्मन्ति लोकुत्तराधिगमस्स अनुच्छविकसभावं. कल्याणा सुन्दरा परिमण्डलपदब्यञ्जना वाचा अस्साति कल्याणवाचो. तेनाह ‘‘सुन्दरवचनो’’ति. कल्याणं मधुरं वाक्करणं उदाहारघोसो अस्साति कल्याणवाक्करणो. गुणपरिपुण्णभावेन पूरे पुण्णभावे भवाति पोरी, ताय पोरिया. तेनाह ‘‘गुणपरिपुण्णाया’’ति. पुरे भवत्ता पोरिया नागरिकित्थिया सुखुमालत्तनेन सदिसाति पोरी, ताय पोरिया. ‘‘सुखुमालत्तनेना’’ति इमिना तस्सा वाचाय मुदुसण्हभावो वुत्तो. अपलिबुद्धायाति पित्तसेम्हादीहि न पलिवेठिताय. अदोसायाति सन्दिद्धविलम्बितादिदोसरहिताय अगळितपदब्यञ्जनायाति अपतितपदब्यञ्जनाय अविरहितपदब्यञ्जनाय. उभयमेतं अनेलगलायाति इमस्सेव अत्थवचनं. अनेलगलायाति हि अनेलाय चेव अगलाय चाति अत्थो. अत्थं विञ्ञापेतुं समत्थायाति आदिमज्झपरियोसानं पाकटं कत्वा भासितत्थस्स विञ्ञापनसत्थाय. अट्ठमनवमदसमानि उत्तानत्थानेव.
खिप्पनिसन्तिसुत्तादिवण्णना निट्ठिता.
असुरवग्गवण्णना निट्ठिता.
दुतियपण्णासकं निट्ठितं.
३. ततियपण्णासकं