📜
(१५) ५. आभावग्गो
१-६. आभासुत्तादिवण्णना
१४१-१४६. पञ्चमस्स ¶ पठमादीनि उत्तानत्थानेव.
आभासुत्तादिवण्णना निट्ठिता.
७-१०. दुतियकालसुत्तादिवण्णना
१४७-१५०. सत्तमे परमत्थतो अविज्जमानसभावस्स कालस्स भावनादियोगो न सम्भवतीति आह ‘‘कालाति तस्मिं तस्मिं काले धम्मस्सवनादिवसेन पवत्तानं कुसलधम्मानं एतं अधिवचन’’न्ति. कालसहचरिता हि कुसला धम्मा इध काल-सद्देन गहिता अपरस्स असम्भवतो. अट्ठमादीनि उत्तानत्थानेव.
दुतियकालसुत्तादिवण्णना निट्ठिता.
आभावग्गवण्णना निट्ठिता.
ततियपण्णासकं निट्ठितं.
४. चतुत्थपण्णासकं