📜

(१६) १. इन्द्रियवग्गो

१-५. इन्द्रियसुत्तादिवण्णना

१५१-१५५. चतुत्थस्स पठमादीनि उत्तानानेव.

इन्द्रियसुत्तादिवण्णना निट्ठिता.

६-८. कप्पसुत्तादिवण्णना

१५६-१५८. छट्ठे संवट्टनं विनस्सनं संवट्टो, संवट्टतो उद्धं तथा ठायी संवट्टट्ठायी. विवट्टनं निब्बत्तनं, वड्ढनं वा विवट्टो. ‘‘तेजोसंवट्टो, आपोसंवट्टो, वायोसंवट्टोति एवं संवट्टसीमानुक्कमेन संवट्टेसु वत्तब्बेसु तथा अवत्वा आपोसंवट्टो, तेजोसंवट्टो, वायोसंवट्टोति वचनं संवट्टमहाभूतदेसनानुपुब्बिया’’ति केचि. ‘‘भावीसंवट्टानुपुब्बिया’’ति अपरे. आपेन संवट्टो आपोसंवट्टो. संवट्टसीमाति संवट्टनमरियादा. संवट्टतीति विनस्सति. सदाति सब्बकालं, तीसुपि संवट्टकालेसूति अत्थो. एकं बुद्धक्खेत्तं विनस्सतीति एत्थ बुद्धक्खेत्तं नाम तिविधं होति जातिक्खेत्तं, आणाक्खेत्तं, विसयक्खेत्तञ्च.

तत्थ जातिक्खेत्तं दससहस्सचक्कवाळपरियन्तं होति, तथागतस्स पटिसन्धिग्गहणादीसु कम्पति. आणाक्खेत्तं कोटिसतसहस्सचक्कवाळपरियन्तं, यत्थ रतनसुत्तं (खु. पा. ६.१ आदयो; सु. नि. २२४ आदयो) खन्धपरित्तं (अ. नि. ४.६७; चूळव. २५१) धजग्गपरित्तं (सं. नि. १.२४९) आटानाटियपरित्तं (दी. नि. ३.२७७-२७८) मोरपरित्तन्ति (जा. १.२.१७-१८) इमेसं परित्तानं आनुभावो वत्तति. विसयक्खेत्तं अनन्तापरिमाणं, यं ‘‘यावता वा पनाकङ्खेय्या’’ति (अ. नि. ३.८१) वुत्तं. तत्थ यं यं तथागतो आकङ्खति, तं तं जानाति. एवमेतेसु तीसु बुद्धक्खेत्तेसु एकं आणाक्खेत्तं विनस्सति , तस्मिं पन विनस्सन्ते जातिक्खेत्तं विनट्ठमेव होति, विनस्सन्तञ्च एकतोव विनस्सति, सण्ठहन्तञ्च एकतोव सण्ठहति. सेसमेत्थ विसुद्धिमग्गसंवण्णनासु (विसुद्धि. महाटी. २.४०४) वुत्तनयेनेव गहेतब्बं. सत्तमट्ठमानि उत्तानत्थानेव.

कप्पसुत्तादिवण्णना निट्ठिता.

९. भिक्खुनीसुत्तवण्णना

१५९. नवमे एवं पवत्तं पच्चुप्पन्नतण्हं निस्सायाति ‘‘कुदास्सु नामाहम्पि आसवानं खया’’तिआदिना नयेन अनुत्तरे विमोक्खे पिहं उप्पादेन्तस्स उप्पन्नतण्हं निस्साय. कथं पन लोकुत्तरधम्मे आरब्भ आसा उप्पज्जतीति? न खो पनेतं एवं दट्ठब्बं, न आरम्मणकरणवसेन तत्थ पिहा पवत्तति अविसयत्ता पुग्गलस्स च अनधिगतभावतो. अनुस्सवूपलद्धे पन अनुत्तरविमोक्खे उद्दिस्स पिहं उप्पादेन्तो तत्थ पिहं उप्पादेति नाम. नाकड्ढतीति कम्मपथभावं अप्पत्तताय पटिसन्धिं न देति. सेसं सुविञ्ञेय्यमेव.

भिक्खुनीसुत्तवण्णना निट्ठिता.

१०. सुगतविनयसुत्तवण्णना

१६०. दसमे वळञ्जेन्तीति सज्झायन्ति चेव वाचुग्गतं करोन्ता धारेन्ति च. अविगततण्हताय तं तं परिक्खारजातं बहुम्पि आदियन्तीति बहुला, ते एव बाहुलिका यथा ‘‘वेनयिको’’ति (म. नि. १.२४६; अ. नि. ८.११; पारा. ८). ते पन यस्मा पच्चयबहुलभावा युत्तप्पयुत्ता नाम होन्ति, तस्मा आह ‘‘पच्चयबाहुल्लाय पटिपन्ना’’ति. सिथिलं गण्हन्तीति साथलिका, सिक्खाय आदरगारवाभावेन सिथिलं अदळ्हं गण्हन्तीति अत्थो. सिथिलन्ति च भावनपुंसकनिद्देसो, सिथिल-सद्देन वा समानत्थस्स साथलसद्दस्स वसेन साथलिकाति पदसिद्धि वेदितब्बा. अवगमनतोति अधोगमनतो, ओरम्भागियभावतोति अत्थो. निब्बीरियाति उज्झितुस्साहा तदधिगमाय आरम्भम्पि अकुरुमाना.

सुगतविनयसुत्तवण्णना निट्ठिता.

इन्द्रियवग्गवण्णना निट्ठिता.