📜

(६) १. पुग्गलवग्गवण्णना

५३. दुतियपण्णासकस्स पठमे हितग्गहणेन मेत्ता वुत्ता होति, न करुणा, अनुकम्पागहणेन पन करुणाति चक्कवत्तिना सद्धिं गहितत्ता ‘‘लोकानुकम्पाया’’ति न वुत्तं. निप्परियायतो लोकानुकम्पा नाम सम्मासम्बुद्धाधीनाति. द्वेति मनुस्सदेवसम्पत्तिवसेन द्वे सम्पत्तियो. ता द्वे, निब्बानसम्पत्ति चाति तिस्सो.

५४. दुतिये बहुसो लोके न चिण्णा न पवत्ता मनुस्साति आचिण्णमनुस्सा. कदाचिदेव हि नेसं लोके निब्बत्ति अभूतपुब्बा भूताति अब्भुतमनुस्सा.

५५. ततिये दससु चक्कवाळसहस्सेसु अनुतापं करोति तस्स एकबुद्धखेत्तभावतो.

५६. चतुत्थे थूपस्स युत्ताति धातुयो पक्खिपित्वा थूपकरणस्स युत्ता.

५७. पञ्चमे अत्तनो आनुभावेनाति सयम्भुञाणेन. बुद्धाति बुद्धवन्तो.

५८. छट्ठे पहीनत्ता न भायतीति अत्तसिनेहाभावतो न भायति. सक्कायदिट्ठिग्गहणञ्चेत्थ निदस्सनमत्तं, अत्तसिनेहस्स पटिघस्स तदेकट्ठसम्मोहस्स च वसेन भायनं होतीति तेसम्पि पहीनत्ता न भायति, अञ्ञथा सोतापन्नादीनं अभयेन भवितब्बं सिया. सक्कायदिट्ठिया बलवत्ताति एत्थ अहंकारसम्मोहनतादीनम्पि बलवत्ताति वत्तब्बं.

५९. सत्तमे अस्साजानीयोति लिखन्ति, उसभाजानीयोति पन पाठोति.

६१. नवमे तत्थाति अन्तरापणे. एकोति द्वीसु किन्नरेसु एको. अम्बिलिकाफलञ्च अद्दसाति आनेत्वा सम्बन्धो. अम्बिलिकाफलन्ति तिन्तिणीफलन्ति वदन्ति, चतुरम्बिलन्ति अपरे. द्वे अत्थेति पाळियं वुत्ते द्वे अत्थे.

६२. दसमे यथाआरद्धे किच्चे वत्तमाने अन्तरा एव पटिगमनं पटिवानं, नत्थि एतस्स पटिवानन्ति अप्पटिवानो. तत्थ असंकोचप्पत्तो. तेनाह ‘‘अनुक्कण्ठितो’’तिआदि.

६३. एकादसमे सन्निवासन्ति सहवासं. यथा असप्पुरिसा सह वसन्ता अञ्ञमञ्ञं अगारवेन अनादरियं करोन्ति, तप्पटिक्खेपेन सप्पुरिसानं सगारवप्पटिपत्तिदस्सनपरमिदं सुत्तं दट्ठब्बं.

६४. द्वादसमे द्वीसुपि पक्खेसूति विवादापन्नानं भिक्खूनं द्वीसुपि पक्खेसु. संसरमानाति पवत्तमाना. दिट्ठिपळासोति दिट्ठिसन्निस्सयो पळासो युगग्गाहो. आघातेन्तोति आहनन्तो बाधेन्तो. अनभिराधनवसेनाति यस्स उप्पज्जति, तस्स तदञ्ञेसञ्च अत्थस्स अनभिराधनवसेन. सब्बम्पेतन्ति वचीसंसारोति सब्बम्पेतं. अत्तनो चित्ते परिसाय च चित्तेति आनेत्वा सम्बन्धो.

पुग्गलवग्गवण्णना निट्ठिता.