📜

(१७) २. पटिपदावग्गो

१. संखित्तसुत्तवण्णना

१६१. दुतियस्स पठमे दुक्खापटिपदा दन्धाभिञ्ञातिआदीसु पाळिया आगतनयेन अत्थो वेदितब्बो. तथा हि –

‘‘तत्थ कतमा दुक्खपटिपदा दन्धाभिञ्ञा पञ्ञा? किच्छेन कसिरेन समाधिं उप्पादेन्तस्स दन्धं तं ठानं अभिजानन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि, अयं वुच्चति दुक्खपटिपदा दन्धाभिञ्ञा पञ्ञा. तत्थ कतमा दुक्खपटिपदा खिप्पाभिञ्ञा पञ्ञा? किच्छेन कसिरेन समाधिं उप्पादेन्तस्स खिप्पं तं ठानं अभिजानन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… सम्मादिट्ठि, अयं वुच्चति दुक्खपटिपदा खिप्पाभिञ्ञा पञ्ञा. तत्थ कतमा सुखपटिपदा दन्धाभिञ्ञा पञ्ञा? अकिच्छेन अकसिरेन समाधिं उप्पादेन्तस्स दन्धं तं ठानं अभिजानन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… सम्मादिट्ठि, अयं वुच्चति सुखपटिपदा दन्धाभिञ्ञा पञ्ञा. तत्थ कतमा सुखपटिपदा खिप्पाभिञ्ञा पञ्ञा? अकिच्छेन अकसिरेन समाधिं उप्पादेन्तस्स खिप्पं तं ठानं अभिजानन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… सम्मादिट्ठि, अयं वुच्चति सुखपटिपदा खिप्पाभिञ्ञा पञ्ञा’’ति (विभ. ८०१) – अयमेत्थ पाळि.

तत्थ किच्छेन कसिरेन समाधिं उप्पादेन्तस्साति पुब्बभागे आगमनकाले किच्छेन कसिरेन दुक्खेन ससङ्खारेन सप्पयोगेन किलेसे विक्खम्भेत्वा लोकुत्तरसमाधिं उप्पादेन्तस्स. दन्धं तं ठानं अभिजानन्तस्साति विक्खम्भितेसु किलेसेसु विपस्सनापरिवासे चिरं वसित्वा तं लोकुत्तरसमाधिसङ्खातं ठानं दन्धं सणिकं अभिजानन्तस्स पटिविज्झन्तस्स, पापुणन्तस्साति अत्थो. अयं वुच्चतीति या एसा एवं उप्पज्जति, अयं किलेसविक्खम्भनप्पटिपदाय दुक्खत्ता, विपस्सनापरिवासपञ्ञाय च दन्धत्ता मग्गकाले एकचित्तक्खणे उप्पन्नापि पञ्ञा आगमनवसेन ‘‘दुक्खपटिपदादन्धाभिञ्ञा नामा’’ति वुच्चति. उपरि तीसु पदेसुपि इमिना नयेन अत्थो वेदितब्बो.

संखित्तसुत्तवण्णना निट्ठिता.

२. वित्थारसुत्तवण्णना

१६२. दुतिये अकताभिनिवेसोति अकताधिकारो. रूपानं लक्खणादीहि परिच्छिन्दित्वा गहणं रूपपरिग्गहो. तीसु अद्धासु किलमतीति पुब्बन्ते अपरन्ते पुब्बन्तापरन्तेति एवं तीसु पदेसेसु किलमति. पञ्चसु ञाणेसूति रूपपरिग्गहादीसु पञ्चसु ञाणेसु. नवसु विपस्सनाञाणेसूति उदयब्बयादिनवविपस्सनाञाणेसु. सेसमेत्थ उत्तानमेव.

वित्थारसुत्तवण्णना निट्ठिता.

३. असुभसुत्तवण्णना

१६३. ततिये ‘‘यथा एतं, तथा इद’’न्ति इमिना नयेनाति एतेन –

‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;

अज्झत्तञ्च बहिद्धा च, काये छन्दं विराजये’’ति. (सु. नि. २०५); –

इमं देसनानयं सङ्गण्हाति. तस्सत्थो – यथा इदं सविञ्ञाणकासुभं आयुउस्माविञ्ञाणानं अनपगमा चरति तिट्ठति निसीदति सयति, तथा एतं एतरहि सुसाने सयितं अविञ्ञाणकम्पि पुब्बे तेसं धम्मानं अनपगमा अहोसि. यथा च एतं एतरहि मतसरीरं तेसं धम्मानं अपगमा न चरति न तिट्ठति न निसीदति न सेय्यं कप्पेति, तथा इदं सविञ्ञाणकम्पि तेसं धम्मानं अपगमा भविस्सति. यथा च इदं सविञ्ञाणकं नेतरहि सुसाने मतं सेति न उद्धुमातकादिभावमुपगतं, तथा एतं एतरहि मतसरीरम्पि पुब्बे अहोसि. यथा पनेतं एतरहि अविञ्ञाणकासुभं मतकसुसाने सेति उद्धुमातकादिभावञ्च उपगतं, तथा इदं सविञ्ञाणकम्पि भविस्सतीति. तत्थ यथा इदं तथा एतन्ति अत्तना मतसरीरस्स समानभावं करोन्तो बाहिरे दोसं पजहति. यथा एतं तथा इदन्ति मतसरीरेन अत्तनो समानभावं करोन्तो अज्झत्तिके रागं पजहति. येनाकारेन उभयं समं करोति, तं सम्पजानन्तो उभयत्थ मोहं पजहति.

बहिद्धा दिट्ठानन्ति बहिद्धा सुसानादीसु दिट्ठानं उद्धुमातकादिदसन्नं असुभानं. ‘‘नवन्नं पाटिकुल्यानं वसेना’’ति कस्मा वुत्तं, ननु अन्तिमजीविकाभावतो पिण्डपातस्स अलाभलाभेसु परितस्सनगेधादिसमुप्पत्तितो भत्तस्स सम्मदजननतो किमिकुलसंवद्धनतोति एवमादीहिपि आकारेहि आहारेपटिकूलता पच्चवेक्खितब्बा. वुत्तञ्हेतं – ‘‘अन्तमिदं, भिक्खवे, जीविकानं यदिदं पिण्डोल्यं अतिपापोयं लोकस्मिं यदिदं पिण्डोल्यो विचरति पत्तपाणीति (सं. नि. ३.८०; इतिवु. ९१). अलद्धा च पिण्डपातं परितस्सति, लद्धा च पिण्डपातं गधितो मुच्छितो अज्झोपन्नो अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जतीति (अ. नि. ३.१२४). भुत्तो च आहारो कस्सचि कदाचि मरणं वा मरणमत्तं वा दुक्खं आवहती’’ति.

कटुकीटकादयो द्वत्तिंसकुलप्पभेदा किमियो नं उपनिस्साय जीवन्तीति? वुच्चते – अन्तिमजीविकाभावो ताव चित्तसंकिलेसविसोधनत्थं कम्मट्ठानाभिनिवेसनतो पगेव मनसि कातब्बो ‘‘माहं छवालातसदिसो भवेय्य’’न्ति. तथा पिण्डपातस्स अलाभलाभेसु परितस्सनगेधादिसमुप्पत्तिनिवारणं पगेव अनुट्ठातब्बं सुपरिसुद्धसीलस्स पटिसङ्खानवतो तदभावतो. भत्तसम्मदो अनेकन्तिको परिभोगे अन्तोगधोवाति वेदितब्बो. किमिकुलसंवद्धनं पन सङ्गहेतब्बं, सङ्गहितमेव वा ‘‘नवन्नं पाटिकुल्यानं वसेना’’ति एत्थ नियमस्स अकतत्ता. इमिना वा नयेन इतरेसम्पेत्थ सङ्गहो दट्ठब्बो यथासम्भवमेत्थ पटिकूलतापच्चवेक्खणस्स अधिप्पेतत्ता.

एवञ्च कत्वा विसुद्धिमग्गे (विसुद्धि. १.२९४-२९५) दसहि आकारेहि पटिकूलता वेदितब्बा. सेय्यथिदं – गमनतो, परियेसनतो, परिभोगतो, आसयतो, निधानतो, अपरिपक्कतो, परिपक्कतो, फलतो, निस्सन्दतो, सम्मक्खनतोति. एवं दसन्नं वसेन पाटिकुल्यवचनेनपि इध ‘‘नवन्न’’न्ति वचनं न विरुज्झति, सम्मक्खनस्स परिभोगादीसु लब्भमानभावा विसुं तं अग्गहेत्वा न वदन्ति. विसुद्धिमग्गे (विसुद्धि. १.३०४) पन सम्मक्खनं परिभोगादीसु लब्भमानम्पि निस्सन्दवसेन विसेसतो पटिकूलन्ति दस्सेतुं सब्बपच्छा ठपिता.

उक्कण्ठितसञ्ञाय समन्नागतोति तीसु भवेसु अरुच्चनवसेन पवत्ताय विपस्सनापञ्ञाय समन्नागतो. निब्बिदानुपस्सना हेसा सञ्ञासीसेन वुत्ता. सेसमेत्थ उत्तानमेव.

असुभसुत्तवण्णना निट्ठिता.

४-६. पठमखमसुत्तादिवण्णना

१६४-१६६. चतुत्थे पधानकरणकाले सीतादीनि नक्खमति न सहतीति अक्खमा. खमति सहति अभिभवतीति खमा. इन्द्रियदमनं दमा. ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिना (म. नि. १.२६; अ. नि. ४.१४; ६.५८) नयेन वितक्कसमनं समाति आह ‘‘अकुसलवितक्कानं वूपसमनपटिपदा’’ति. निदस्सनमत्तञ्चेतं, सब्बेसम्पि किलेसानं समनवसेन पवत्ता पटिपदा समा. पञ्चमछट्ठानि उत्तानत्थानेव.

पठमखमसुत्तादिवण्णना निट्ठिता.

७-८. महामोग्गल्लानसुत्तादिवण्णना

१६७-१६८. सत्तमट्ठमेसु महामोग्गल्लानत्थेरस्सातिआदिना मोग्गल्लानत्थेरस्स हेट्ठा तिण्णं मग्गानं सुखपटिपददन्धाभिञ्ञभावो, अरहत्तमग्गस्स दुक्खपटिपदखिप्पाभिञ्ञभावो वुत्तो, सारिपुत्तत्थेरस्स पन हेट्ठिमानं तिण्णं मग्गानं सुखपटिपददन्धाभिञ्ञभावो, अरहत्तमग्गस्स च सुखपटिपदखिप्पाभिञ्ञभावो दस्सितो. यं पन वुत्तं विसुद्धिमग्गे (विसुद्धि. २.८०१) ‘‘बुद्धानं पन चत्तारोपि मग्गा सुखपटिपदखिप्पाभिञ्ञाव अहेसुं, तथा धम्मसेनापतिस्स. महामोग्गल्लानत्थेरस्स पन पठममग्गो सुखपटिपदखिप्पाभिञ्ञो अहोसि, उपरि तयो दुक्खपटिपददन्धाभिञ्ञा’’ति. यञ्च वुत्तं अट्ठसालिनियं (ध. स. अट्ठ. १४७६) ‘‘तथागतस्स हि सारिपुत्तत्थेरस्स च चत्तारोपि मग्गा सुखपटिपदखिप्पाभिञ्ञाव अहेसुं, महामोग्गल्लानत्थेरस्स पन पठममग्गो सुखपटिपदखिप्पाभिञ्ञो उपरि तयो दुक्खपटिपदखिप्पाभिञ्ञा’’ति, तं सब्बं अञ्ञमञ्ञं नानुलोमेति. इमाय पाळिया इमाय च अट्ठकथाय न समेति, तस्मा वीमंसितब्बमेतं. तंतंभाणकानं वा मतेन तत्थ तत्थ तथा तथा वुत्तन्ति गहेतब्बं.

महामोग्गल्लानसुत्तादिवण्णना निट्ठिता.

९. ससङ्खारसुत्तवण्णना

१६९. नवमे ससङ्खारेन दुक्खेन कसिरेन अधिमत्तपयोगं कत्वाव किलेसपरिनिब्बानधम्मोति ससङ्खारपरिनिब्बायी. असङ्खारेन अप्पयोगेन अधिमत्तपयोगं अकत्वाव किलेसपरिनिब्बानधम्मोति असङ्खारपरिनिब्बायी. धम्मानुसारी पुग्गलो हि आगमनम्हि किलेसे विक्खम्भेन्तो अप्पदुक्खेन अकसिरेन अकिलमन्तोव विक्खम्भेतुं सक्कोति. सद्धानुसारी पुग्गलो पन दुक्खेन कसिरेन किलमन्तो हुत्वा विक्खम्भेतुं, तस्मा धम्मानुसारिस्स पुब्बभागमग्गक्खणे किलेसच्छेदकं ञाणं अदन्धं तिखिणं सूरं हुत्वा वहति. यथा नाम तिखिणेन असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं मट्ठं होति, अतिसीघं वहति, सद्दो न सुय्यति, बलववायामकिच्चं न होति, एवरूपा धम्मानुसारिनो पुब्बभागभावना होति. सद्धानुसारिनो पन पुब्बभागक्खणे किलेसच्छेदकं ञाणं दन्धं अतिखिणं असूरं हुत्वा वहति. यथा नाम कुण्ठेन असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं न मट्ठं होति, अतिसीघं न वहति, सद्दो सुय्यति, बलववायामकिच्चं इच्छितब्बं होति, एवरूपा सद्धानुसारिनो पुब्बभागभावना होति. एवं सन्तेपि नेसं किलेसक्खये नानत्तं नत्थि, अनवसेसाव किलेसा खीयन्ति.

ससङ्खारसुत्तवण्णना निट्ठिता.

१०. युगनद्धसुत्तवण्णना

१७०. दसमे समथपुब्बङ्गमं विपस्सनं भावेतीति इदं समथयानिकस्स वसेन वुत्तं. सो हि पठमं उपचारसमाधिं वा अप्पनासमाधिं वा उप्पादेति, अयं समथो. सो तञ्च तंसम्पयुत्ते च धम्मे अनिच्चादीहि विपस्सति, अयं विपस्सना, इति पठमं समथो, पच्छा विपस्सना. तेन वुच्चति ‘‘समथपुब्बङ्गमं विपस्सनं भावेती’’ति. विपस्सनापुब्बङ्गमं समथं भावेतीति इदं पन विपस्सनायानिकस्स वसेन वुत्तं. सो तं वुत्तप्पकारं समथं असम्पादेत्वा पञ्चुपादानक्खन्धे अनिच्चादीहि विपस्सति. पठमो लोकुत्तरमग्गो निब्बत्ततीति सोतापत्तिमग्गं सन्धाय वदति, लोकियमग्गवसेनेव वा इमिस्सा पाळिया अत्थो वेदितब्बो. कथं? मग्गो सञ्जायति, पुब्बभागियो लोकियमग्गो उप्पज्जति. आसेवति निब्बिदानुपस्सनावसेन. भावेति मुच्चितुकम्यतावसेन. बहुलीकरोति पटिसङ्खानुपस्सनावसेन. आसेवति वा भयतुपट्ठानादिञाणवसेन. भावेति मुच्चितुकम्यतादिञाणवसेन. बहुलीकरोति वुट्ठानगामिनिविपस्सनावसेन. संयोजनानि पहीयन्ति. अनुसया ब्यन्ती होन्तीति मग्गप्पटिपाटिया पहीयन्ति ब्यन्ती होन्ति.

धम्मुद्धच्चविग्गहितमानसन्ति ओभासादीसु अरियधम्मोति पवत्तं उद्धच्चं विक्खेपो धम्मुद्धच्चं , तेन धम्मुद्धच्चेन विपस्सनावीथितो उग्गमनेन विरूपं गहितं पवत्तियमानं धम्मुद्धच्चविग्गहितमानसं. वुत्तञ्हेतं –

‘‘धम्मुद्धच्चविग्गहितमानसं होति, अनिच्चतो मनसि करोति, ओभासो उप्पज्जति, ओभासो धम्मोति ओभासं आवज्जति, ततो विक्खेपो उद्धच्चं, तेन उद्धच्चेन विग्गहितमानसो अनिच्चतो उपट्ठानं यथाभूतं नप्पजानाति. दुक्खतो…पे… अनत्ततो उपट्ठानं यथाभूतं नप्पजानाति. तथा अनिच्चतो मनसिकरोतो ञाणं उप्पज्जति…पे… पीति पस्सद्धि सुखं अधिमोक्खो पग्गहो उपट्ठानं उपेक्खा निकन्ति उप्पज्जति, निकन्ति धम्मोति निकन्तिं आवज्जति, ततो विक्खेपो उद्धच्चं, तेन उद्धच्चेन विग्गहितमानसो अनिच्चतो उपट्ठानं यथाभूतं नप्पजानाति. दुक्खतो…पे… अनत्ततो उपट्ठानं यथाभूतं नप्पजानाती’’ति (पटि. म. २.६). सेसमेत्थ उत्तानमेव.

युगनद्धसुत्तवण्णना निट्ठिता.

पटिपदावग्गवण्णना निट्ठिता.