📜

(१८) ३. सञ्चेतनियवग्गो

१. चेतनासुत्तवण्णना

१७१. ततियस्स पठमे कायसञ्चेतनाहेतूति कायकम्मनिमित्तं, कायिकस्स कम्मस्स कटत्ता उपचितत्ताति अत्थो. एस नयो सेससञ्चेतनाद्वयेपि. उद्धच्चसहगतचेतना पवत्तिविपाकं देतियेवाति ‘‘वीसतिविधा’’ति वुत्तं. तथा वचीसञ्चेतना मनोसञ्चेतनाति एत्थ कामावचरकुसलाकुसलवसेन वीसति चेतना लब्भन्ति. इदं तथा-सद्देन उपसंहरति. अपिचेत्थ नव महग्गतचेतनापि लब्भन्तीति इमिना नवहि रूपारूपकुसलचेतनाहि सद्धिं मनोद्वारे एकूनतिंसाति तीसु द्वारेसु एकूनसत्तति चेतना होन्तीति दस्सेति. अविज्जापच्चयावाति इदं तापि चेतना अविज्जापच्चयाव होन्तीति दस्सनत्थं वुत्तं. यथावुत्ता हि एकूनसत्तति चेतना कुसलापि अविज्जापच्चया होन्ति, पगेव इतरा अप्पहीनाविज्जस्सेव उप्पज्जनतो पहीनाविज्जस्स अनुप्पज्जनतो.

यस्मा यं तं यथावुत्तं चेतनाभेदं कायसङ्खारञ्चेव वचीसङ्खारञ्च मनोसङ्खारञ्च परेहि अनुस्साहितो सामम्पि असङ्खारिकचित्तेन करोति, परेहि कारियमानो ससङ्खारिकचित्तेनपि करोति, ‘‘इदं नाम कम्मं करोन्तोपि तस्स एवरूपो नाम विपाको भविस्सती’’ति एवं कम्मं विपाकञ्च जानन्तोपि करोति, मातापितूसु चेतियवन्दनादीनि करोन्तेसु अनुकरोन्तो दारको विय केवलं कम्मञ्ञेव विज्जानन्तो ‘‘इमस्स पन कम्मस्स अयं विपाको’’ति विपाकं अजानन्तोपि करोति , तस्मा तं दस्सेतुं ‘‘सामं वा त’’न्तिआदि वुत्तं. परेहि अनाणत्तोति सरसेनेव वत्तमानो. जानन्तोति अनुस्सवादिवसेन जानन्तो.

ननु च खीणासवो चेतियं वन्दति, धम्मं भणति, कम्मट्ठानं मनसि करोति, कथमस्स कायकम्मादयो न होन्तीति? अविपाकत्ता. खीणासवेन हि कतकम्मं नेव कुसलं होति नाकुसलं, अविपाकं हुत्वा किरियामत्ते तिट्ठति. तेनस्स ते कायादयो न होन्ति. तेनेवाह ‘‘खीणासवस्स कायेन करणकम्मं पञ्ञायती’’तिआदि. न्ति कुसलाकुसलं.

खिड्डाय पदुस्सन्तीति खिड्डापदोसिनो, खिड्डापदोसिनो एव खिड्डापदोसिका. खिड्डापदोसो वा एतेसं अत्थीति खिड्डापदोसिका. ते किर पुञ्ञविसेसाधिगतेन महन्तेन अत्तनो सिरिविभवेन नक्खत्तं कीळन्ता ताय सम्पत्तिया महन्तताय ‘‘आहारं परिभुञ्जिम्हा न परिभुञ्जिम्हा’’तिपि न जानन्ति. अथ एकाहारातिक्कमतो पट्ठाय निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव न तिट्ठन्ति. कस्मा? कम्मजतेजस्स बलवताय करजकायस्स मन्दताय. मनुस्सानञ्हि कम्मजतेजो मन्दो, करजकायो बलवा. तेसं तेजस्स मन्दताय कायस्स बलवताय सत्ताहम्पि अतिक्कमित्वा उण्होदकअच्छयागुआदीहि सक्का करजकायं उपत्थम्भेतुं. देवानं पन तेजो बलवा होति उळारपुञ्ञनिब्बत्तत्ता उळारगरुसिनिद्धसुधाहारजीरणतो च. करजं मन्दं मुदुसुखुमालभावतो. ते एकं आहारवेलं अक्कमित्वाव सण्ठापेतुं न सक्कोन्ति. यथा नाम गिम्हानं मज्झन्हिके तत्तपासाणे ठपितं पदुमं वा उप्पलं वा सायन्हसमये घटसतेनपि सिञ्चियमानं पाकतिकं न होति विनस्सतियेव, एवमेव पच्छा निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव न तिट्ठन्ति. कतमे पन ते देवाति? ‘‘इमे नामा’’ति अट्ठकथाय विचारणा नत्थि, ‘‘आहारूपच्छेदेन आतपे खित्तमाला विया’’ति वुत्तत्ता ये केचि कबळीकाराहारूपजीविनो देवा एवं करोन्ति, ते एवं चवन्तीति वेदितब्बा. अभयगिरिवासिनो पनाहु ‘‘निम्मानरतिपरनिम्मितवसवत्तिनो ते देवा, खिड्डाय पदुस्सनमत्तेनेव हेते खिड्डापदोसिकाति वुत्ता’’ति. को पनेत्थ देवानं आहारो, का आहारवेलाति? ‘‘सब्बेसम्पि कामावचरदेवानं सुधा आहारो, सा हेट्ठिमेहि हेट्ठिमेहि उपरिमानं उपरिमानं पणीततमा होति. तं यथासकं दिवसवसेनेव दिवसे दिवसे भुञ्जन्ति. केचि पन बदरप्पमाणं सुधाहारं परिभुञ्जन्ति. सो जिव्हायं ठपितमत्तोयेव याव केसग्गनखग्गा कायं फरति, तेसंयेव दिवसवसेन सत्तदिवसं यापनसमत्थोव होती’’ति वदन्ति.

इस्सापकतत्ता पदुट्ठेन मनसा पदुस्सन्तीति मनोपदोसिका. उसूयवसेन वा मनसो पदोसो मनोपदोसो, सो एतेसं अत्थि विनासहेतुभूतोति मनोपदोसिका. अक्कुद्धो रक्खतीति कुद्धस्स सो कोधो इतरस्मिं अक्कुज्झन्ते अनुपादानो एकवारमेव उप्पत्तिया अनासेवनो चावेतुं न सक्कोति, उदकन्तं पत्वा अग्गि विय निब्बायति, तस्मा अक्कुद्धो तं चवनतो रक्खति. उभोसु पन कुद्धेसु भिय्यो भिय्यो अञ्ञमञ्ञम्हि परिवड्ढनवसेन तिखिणसमुदाचारो निस्सयदहनरसो कोधो उप्पज्जमानो हदयवत्थुं निदहन्तो अच्चन्तसुखुमालं करजकायं विनासेति, ततो सकलोपि अत्तभावो अन्तरधायति. तेनाह ‘‘उभोसु पना’’तिआदि. तथा चाह भगवा ‘‘अञ्ञमञ्ञम्हि पदुट्ठचित्ता किलन्तकाय…पे… चवन्ती’’ति (दी. नि. १.४७).

कतमे तेन देवा दट्ठब्बाति एत्थ तेनाति पच्चत्ते करणवचनन्ति आह ‘‘कतमे नाम ते देवा दट्ठब्बा’’ति. करणत्थेयेव वा एतं करणवचनन्ति दस्सेन्तो आह ‘‘तेन वा अत्तभावेना’’ति. सेसमेत्थ उत्तानमेव.

चेतनासुत्तवण्णना निट्ठिता.

२. विभत्तिसुत्तवण्णना

१७२. दुतिये अत्थप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं अत्थे पभेदगतं ञाणं अत्थपटिसम्भिदा. अत्थोति चेत्थ सङ्खेपतो हेतुफलं. तञ्हि हेतुवसेन अरणीयं गन्तब्बं पत्तब्बं, तस्मा ‘‘अत्थो’’ति वुच्चति. पभेदतो पन यं किञ्चि पच्चयसमुप्पन्नं, निब्बानं, भासितत्थो, विपाको, किरियाति इमे पञ्च धम्मा ‘‘अत्थो’’ति वेदितब्बा , तं अत्थं पच्चवेक्खन्तस्स तस्मिं अत्थे पभेदगतं ञाणं अत्थपटिसम्भिदा. तेनाह ‘‘पञ्चसु अत्थेसु पभेदगतं ञाण’’न्ति. आचिक्खामीतिआदीसु आदितो कथेन्तो आचिक्खति नाम, उद्दिसतीति अत्थो. तमेव उद्देसं परियोसापेन्तो देसेति. यथाउद्दिट्ठमत्थं उद्दिसनवसेन पकारेहि ञापेन्तो ञापेति. पकारेहि एव तमत्थं पतिट्ठापेन्तो पट्ठपेति. यथाउद्दिट्ठं पटिनिद्दिसनवसेन विवरति. विवटं विभजति. विभत्तअत्थं हेतूदाहरणदस्सनेहि पाकटं करोन्तो उत्तानिं करोति.

तिस्सो पटिसम्भिदाति धम्मनिरुत्तिपटिभानपटिसम्भिदा. तत्थ धम्मपटिसम्भिदा नाम धम्मप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं ञाणं. धम्मोति च सङ्खेपतो पच्चयो. सो हि यस्मा तं तं विदहति पवत्तेति चेव पापेति च, तस्मा ‘‘धम्मो’’ति वुच्चति. पभेदतो पन यो कोचि फलनिब्बत्तको हेतु, अरियमग्गो, भासितं, कुसलं, अकुसलन्ति इमे पञ्च धम्मा ‘‘धम्मो’’ति वेदितब्बा, तं धम्मं पच्चवेक्खन्तस्स तस्मिं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा. निरुत्तिप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं निरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदाति. इदं वुत्तं होति – अत्थे च धम्मे च या सभावनिरुत्ति, तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं सभावनिरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदाति.

एवमयं निरुत्तिपटिसम्भिदा सद्दारम्मणा नाम जाता, न पञ्ञत्तिआरम्मणा. कस्मा? यस्मा सद्दं सुत्वा ‘‘अयं सभावनिरुत्ती’’ति जानन्ति. पटिसम्भिदाप्पत्तो हि ‘‘फस्सो’’ति वुत्ते ‘‘अयं सभावनिरुत्ती’’ति जानाति, ‘‘फस्सा’’ति वा ‘‘फस्स’’न्ति वा वुत्ते पन ‘‘अयं असभावनिरुत्ती’’ति जानाति. वेदनादीसुपि एसेव नयो. अञ्ञं पनेस नामाख्यातउपसग्गब्यञ्जनसद्दं जानाति न जानातीति? यदग्गेन सद्दं जानित्वा ‘‘अयं सभावनिरुत्ति, अयं असभावनिरुत्ती’’ति जानाति, तदग्गेन तम्पि जानिस्सतीति. तं पन ‘‘नयिदं पटिसम्भिदाकिच्च’’न्ति पटिक्खिपित्वा इदं वत्थु कथितं –

तिस्सदत्तत्थेरो किर बोधिमण्डे सुवण्णसलाकं गहेत्वा ‘‘अट्ठारससु भासासु कतरभासाय कथेमी’’ति पवारेसि. तं पन तेन अत्तनो उग्गहे ठत्वा पवारितं, न पटिसम्भिदाय ठितेन. सो हि महापञ्ञताय तं तं भासं कथापेत्वा उग्गहेत्वा एवं पवारेसि. ‘‘भासं नाम सत्ता उग्गण्हन्ती’’ति वत्वा पनेत्थ इदं कथितं. मातापितरो हि दहरकाले कुमारके मञ्चे वा पीठे वा निपज्जापेत्वा तं तं कथयमाना तानि तानि किच्चानि करोन्ति. दारका तेसं तं तं भासं ववत्थापेन्ति ‘‘इमिना इदं वुत्त’’न्ति. गच्छन्ते गच्छन्ते काले सब्बम्पि भासं जानन्ति. माता दमिळी, पिता अन्धको. तेसं जातो दारको सचे मातुकथं पठमं सुणाति, दमिळभासं भासिस्सति. सचे पितुकथं पठमं सुणाति, अन्धकभासं भासिस्सति. उभिन्नम्पि पन कथं अस्सुणन्तो मागधभासं भासिस्सति. योपि अगामके महाअरञ्ञे निब्बत्तो, तत्थ अञ्ञो कथेन्तो नाम नत्थि. सोपि अत्तनो धम्मताय वचनं समुट्ठापेन्तो, मागधभासमेव भासिस्सति. निरये, तिरच्छानयोनियं, पेत्तिविसये, मनुस्सलोके, देवलोकेति सब्बत्थ मागधभासाव उस्सन्ना, सेसा ओट्टकिरातअन्धकयोनकदमिळभासादिका अट्ठारस भासा परिवत्तन्ति, कालन्तरेन अञ्ञथा होन्ति च नस्सन्ति च.

अयमेवेका यथाभुच्चब्रह्मवोहारअरियवोहारसङ्खाता मागधभासा न परिवत्तति. सा हि कत्थचि कदाचि परिवत्तन्तीपि न सब्बत्थ सब्बदा सब्बथाव परिवत्तति, कप्पविनासेपि तिट्ठतियेव. सम्मासम्बुद्धोपि हि तेपिटकं बुद्धवचनं तन्तिं आरोपेन्तो मागधभासाय एव आरोपेसि. कस्मा? एवञ्हि आहरितुं सुखं होति. मागधभासाय हि तन्तिं आरुळ्हस्स बुद्धवचनस्स पटिसम्भिदाप्पत्तानं सोतपथागमनमेव पपञ्चो. तेन सङ्घटितमत्तेनेव नयसतेन नयसहस्सेन अत्थो उपट्ठाति. अञ्ञाय भासाय तन्तिं आरुळ्हकं सोधेत्वा उग्गहेतब्बं होति, बहुम्पि उग्गहेत्वा पन पुथुज्जनस्स पटिसम्भिदाप्पत्ति नाम नत्थि, अरियसावको नोपटिसम्भिदाप्पत्तो नाम नत्थि.

पटिभानप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं पटिभाने पभेदगतं ञाणं पटिभानपटिसम्भिदा. अत्थधम्मादिविसयेसु हि तीसु ञाणेसु ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति (विभ. ७२५-७३१) एवं पवत्तञाणस्सेतं अधिवचनं. इमा पन चतस्सो पटिसम्भिदा द्वीसु ठानेसु पभेदं गच्छन्ति, पञ्चहि कारणेहि विसदा होन्तीति वेदितब्बा. कतमेसु द्वीसु? सेक्खभूमियञ्च असेक्खभूमियञ्च, तत्थ सारिपुत्तत्थेरस्स महामोग्गल्लानत्थेरस्स महाकस्सपत्थेरस्स महाकच्चायनत्थेरस्स महाकोट्ठिकत्थेरस्साति असीतियापि महाथेरानं पटिसम्भिदा असेक्खभूमियं पभेदगता. आनन्दत्थेरस्स, चित्तस्स गहपतिनो, धम्मिकस्स उपासकस्स, उपालिस्स गहपतिनो, खुज्जुत्तराय उपासिकायाति एवमादीनं पटिसम्भिदा सेक्खभूमियं पभेदगताति इमासु द्वीसु भूमीसु पभेदं गच्छन्ति. पभेदो नाम मग्गेहि अधिगतानं पटिसम्भिदानं पभेदगमनं.

कतमेहि पञ्चहि कारणेहि पटिसम्भिदा विसदा होन्तीति? अधिगमेन, परियत्तिया, सवनेन , परिपुच्छाय, पुब्बयोगेन. तत्थ अधिगमो नाम अरहत्तं. तञ्हि पत्तस्स पटिसम्भिदा विसदा होन्ति. सवनं नाम धम्मस्सवनं. सक्कच्चं सुणन्तस्स हि पटिसम्भिदा विसदा होन्ति. परिपुच्छा नाम अट्ठकथा. उग्गहितपाळिया अत्थं कथेन्तस्स हि पटिसम्भिदा विसदा होन्ति. पुब्बयोगो नाम पुब्बयोगावचरता हरणपच्चाहरणनयेन परिहटकम्मट्ठानता. पुब्बयोगावचरस्स हि पटिसम्भिदा विसदा होन्ति.

एतेसु पन परियत्ति, सवनं, परिपुच्छाति इमानि तीणि पभेदस्सेव बलवकारणानि, पुब्बयोगो अधिगमस्स बलवपच्चयो. पभेदस्स होति न होतीति? होति, न पन यथा अधिगमस्स बलवपच्चयो होति, तथा पभेदस्स. परियत्तिसवनपरिपुच्छा हि पुब्बे होन्तु वा मा वा, पुब्बयोगेन पन पुब्बे चेव एतरहि च सङ्खारसम्मसनं विना पटिसम्भिदाधिगमो नाम नत्थि. इमे पन द्वेपि एकतो हुत्वा पटिसम्भिदा उपत्थम्भेत्वा विसदा होन्तीति.

विभत्तिसुत्तवण्णना निट्ठिता.

३-४. महाकोट्ठिकसुत्तादिवण्णना

१७३-४. ततिये फस्सायतनानन्ति एत्थ आकरट्ठो आयतनसद्दोति आह ‘‘फस्साकरान’’न्तिआदि. ‘‘सुवण्णायतनं, रजतायतन’’न्तिआदीसु आकरोपि ‘‘आयतन’’न्ति वुत्तो, सञ्जातिसमोसरणादिवसेनपि आयतनट्ठो लब्भतियेव. मा-इति पटिसेधे निपातो. स्वायं छन्नं फस्सायतनानं असेसं विरागनिरोधा अत्थञ्ञं वचनं किञ्चीति सन्धायाहाति आह ‘‘मा भणीति अत्थो’’ति. पञ्चफस्सायतनानि निरुद्धानीति चक्खादीनञ्च तत्थ अभावं सन्धाय वदति. छट्ठस्साति मनायतनस्स. चतुत्थे नत्थि वत्तब्बं.

महाकोट्ठिकसुत्तादिवण्णना निट्ठिता.

५-६. उपवाणसुत्तादिवण्णना

१७५-६. पञ्चमे विज्जायाति दिब्बचक्खुपुब्बेनिवासानुस्सतिआसवक्खयञाणसङ्खाताय तिविधाय विज्जाय, अट्ठविधाय वा. अट्ठविधापि हि विज्जा विपस्सनाञाणेन मनोमयिद्धिया च सह अभिञ्ञा परिग्गहेत्वा वुत्ता. पन्नरसधम्मभेदेन चरणेन समन्नागतोति सीलसंवरो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, जागरियानुयोगो, सद्धा, हिरी, ओत्तप्पं, बाहुसच्चं, वीरियं, सति, पञ्ञा, चत्तारि रूपावचरज्झानानीति एवं पन्नरसभेदेन चरणधम्मेन समन्नागतो. इमेयेव हि पन्नरस धम्मा यस्मा एतेहि चरति अरियसावको गच्छति अमतं दिसं, तस्मा ‘‘चरण’’न्ति वुत्ता. छट्ठे नत्थि वत्तब्बं.

उपवाणसुत्तादिवण्णना निट्ठिता.

७. राहुलसुत्तवण्णना

१७७. सत्तमे पथवीधातुरेवेसाति दुविधापेसा थद्धट्ठेन, कक्खळट्ठेन, फरुसट्ठेन एकलक्खणा पथवीधातु एवाति अज्झत्तिकं बाहिराय सद्धिं योजेत्वा दस्सेति. कस्मा? बाहिराय पथवीधातुया अचेतनाभावो पाकटो, न अज्झत्तिकाय, तस्मा बाहिराय सद्धिं एकसदिसा अचेतनायेवाति गण्हन्तस्स सुखपरिग्गाहा होति, यथा किं? दन्तेन गोणेन सद्धिं योजितो अदन्तो कतिपाहमेव विसुकायति विप्फन्दति, अथ न चिरस्सेव दमथं उपेति, एवं अज्झत्तिकं बाहिराय सद्धिं एकसदिसाति गण्हन्तस्स कतिपाहमेव अचेतनभावेन उपट्ठाति, अथ न चिरेनेवस्सा अचेतनभावो पाकटो होति धातुमत्तताय दस्सनतो. नेतं मम…पे… दट्ठब्बन्ति तं उभयम्पि ‘‘न एतं मम, न एसोहमस्मि, न एसो मे अत्ता’’ति एवं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. यथाभूतन्ति यथासभावं. तञ्हि अनिच्चादिसभावं, तस्मा अनिच्चं दुक्खमनत्ताति एवं दट्ठब्बन्ति अत्थो. यस्मा ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति पस्सन्तो नेव कत्थचि अत्तानं पस्सति, न तं परस्स किञ्चनभावे उपनेतब्बं पस्सति, न परस्स अत्तानं अत्तनो किञ्चनभावे उपनेतब्बं पस्सति, तस्मा वुत्तं ‘‘चतुकोटिकसुञ्ञता नाम कथिता’’ति.

राहुलसुत्तवण्णना निट्ठिता.

८. जम्बालीसुत्तवण्णना

१७८. अट्ठमे सन्तन्ति अङ्गसन्तताय चेव आरम्मणसन्तताय च कमनीयं मनोहरं. चेतोविमुत्तिन्ति रूपारूपावचरं चित्तविमुत्तिं. तेनेवाह ‘‘अट्ठन्नं समापत्तीनं अञ्ञतरं समापत्ति’’न्ति. लेपमक्खितेनाति लाखामक्खितेन. पारिपन्थिके असोधेत्वाति कामच्छन्दादिपारिपन्थिके असोधेत्वा. यो हि कामादीनवपच्चवेक्खणादीहि कामच्छन्दं न सुट्ठु विक्खम्भेत्वा कायप्पस्सद्धिवसेन दुट्ठुल्लं सुप्पटिप्पस्सद्धं अकत्वा आरम्भधातुमनसिकारादिवसेन थिनमिद्धं न सुट्ठु पटिविनोदेत्वा समथनिमित्तमनसिकारादिवसेन उद्धच्चकुक्कुच्चं न समूहतं कत्वा अञ्ञेपि समाधिपरिपन्थे धम्मे न सुट्ठु सोधेत्वा झानं समापज्जति. सो असोधितं आसयं पविट्ठभमरो विय असुद्धं उय्यानं पविट्ठराजा विय च खिप्पमेव निक्खमति. यो पन समाधिपरिपन्थे धम्मे सुट्ठु विसोधेत्वा झानं समापज्जति, सो सुविसोधितं आसयं पविट्ठभमरो विय सुपरिसुद्धं उय्यानं पविट्ठराजा विय च सकलम्पि दिवसभागं अन्तोसमापत्तियंयेव होति.

आयमुखानीति नदितळाककन्दरपदरादितो आगमनमग्गा. ते च कन्दरायेवाति आह ‘‘चतस्सो पविसनकन्दरा’’ति. अपायमुखानीति अपगमनमग्गा. अपेन्ति अपगच्छन्ति एतेहीति हि अपाया, ते एव मुखानीति अपायमुखानि. तानि च उदकनिक्खमनच्छिद्दानीति आह ‘‘अपवाहनच्छिद्दानी’’ति, अपायसङ्खातानि उदकनिक्खमनच्छिद्दानीति अत्थो. सेसं सुविञ्ञेय्यमेव.

जम्बालीसुत्तवण्णना निट्ठिता.

९. निब्बानसुत्तवण्णना

१७९. नवमे अभिधम्मे वुत्तनयेनाति –

‘‘कतमा हानभागिनी पञ्ञा? पठमस्स झानस्स लाभिं कामसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा, तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा. अवितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा’’ति (विभ. ७९९) –

आदिना विभङ्गे वुत्तनयेन एवमत्थो वेदितब्बो.

तत्थ पठमस्स झानस्स लाभिन्ति य्वायं अप्पगुणस्स पठमस्स झानस्स लाभी, तं. कामसहगतासञ्ञामनसिकारा समुदाचरन्तीति ततो वुट्ठितं आरम्मणवसेन कामसहगता हुत्वा सञ्ञामनसिकारा समुदाचरन्ति तुदन्ति चोदेन्ति. तस्स कामानुपक्खन्दानं सञ्ञामनसिकारानं वसेन सा पठमज्झानपञ्ञा हायति परिहायति, तस्मा ‘‘हानभागिनी पञ्ञा’’ति वुत्ता. तदनुधम्मताति तदनुरूपसभावा. सति सन्तिट्ठतीति इदं मिच्छासतिं सन्धाय वुत्तं, न सम्मासतिं. यस्स हि पठमज्झानानुरूपसभावा पठमज्झानं सन्ततो पणीततो दिस्वा अस्सादयमाना अभिनन्दमाना निकन्ति उप्पज्जति, तस्स निकन्तिवसेन पठमज्झानपञ्ञा नेव हायति न वड्ढति, ठितिकोट्ठासिका होति. तेन वुत्तं ‘‘ठितिभागिनी पञ्ञा’’ति. अवितक्कसहगताति अवितक्कं दुतियज्झानं सन्ततो पणीततो मनसिकरोतो आरम्मणवसेन अवितक्कसहगता सञ्ञामनसिकारा. समुदाचरन्तीति पगुणतो पठमज्झानतो वुट्ठितं दुतियज्झानाधिगमत्थाय तुदन्ति चोदेन्ति, तस्स उपरि दुतियज्झानानुपक्खन्दानं सञ्ञामनसिकारानं वसेन सा पठमज्झानपञ्ञा विसेसभूतस्स दुतियज्झानस्स उप्पत्तिपदट्ठानताय ‘‘विसेसभागिनी’’ति वुत्ता.

निब्बिदासहगताति तंयेव पठमज्झानलाभिं झानतो वुट्ठितं निब्बिदासङ्खातेन विपस्सनाञाणेन सहगता. विपस्सनाञाणञ्हि झानङ्गभेदे वत्तन्ते निब्बिन्दति उक्कण्ठति, तस्मा ‘‘निब्बिदा’’ति वुच्चति. समुदाचरन्तीति निब्बानसच्छिकिरियत्थाय तुदन्ति चोदेन्ति. विरागूपसञ्हिताति विरागसङ्खातेन निब्बानेन उपसंहिता. विपस्सनाञाणञ्हि सक्का इमिना मग्गेन विरागं निब्बानं सच्छिकातुन्ति पवत्तितो ‘‘विरागूपसंहित’’न्ति वुच्चति. तंसम्पयुत्तसञ्ञामनसिकारापि विरागूपसंहिता एव नाम. तस्स तेसं सञ्ञामनसिकारानं वसेन सा पठमज्झानपञ्ञा अरियमग्गप्पटिवेधस्स पदट्ठानताय ‘‘निब्बेधभागिनी’’ति वुत्ताति.

निब्बानसुत्तवण्णना निट्ठिता.

१०. महापदेससुत्तवण्णना

१८०. दसमे महाओकासेति महन्ते ओकासे महन्तानि धम्मस्स पतिट्ठापनट्ठानानि. येसु पतिट्ठापितो धम्मो निच्छीयति असन्देहतो. कानि पन तानि? आगमनविसिट्ठानि सुत्तोतरणादीनि. दुतियविकप्पे अपदिसीयन्तीति अपदेसा, महन्ता अपदेसा एतेसन्ति महापदेसा. ‘‘सम्मुखा मेतं, आवुसो, भगवतो सुत’’न्तिआदिना केनचि आभतस्स धम्मोति विनिच्छयने कारणं. किं पन तन्ति? तस्स यथाभतस्स सुत्तोतरणादि एव. यदि एवं कथं चत्तारोति? यस्मा धम्मस्स द्वे सम्पदायो सत्था सावको च. तेसु सावका सङ्घगणपुग्गलवसेन तिविधा. एवमिमम्हा मयायं धम्मो पटिग्गहितोति अपदिसितब्बानं भेदेन चत्तारो. तेनाह ‘‘सम्मुखा मेतं, आवुसो, भगवतो सुत’’न्तिआदि. तथा च वुत्तं नेत्तियं (नेत्ति. ४.१८) ‘‘चत्तारो महापदेसा बुद्धापदेसो, सङ्घापदेसो, गणापदेसो, पुग्गलापदेसो. इमे चत्तारो महापदेसा’’ति. बुद्धो अपदेसो एतस्साति बुद्धापदेसो. एस नयो सेसेसुपि. तेनाह ‘‘बुद्धादयो…पे… महाकारणानी’’ति.

नेव अभिनन्दितब्बन्ति न सम्पटिच्छितब्बं, गन्थस्स सम्पटिच्छनं नाम सवनन्ति आह ‘‘न सोतब्ब’’न्ति. पदब्यञ्जनानीति पदानि च ब्यञ्जनानि च, अत्थपदानि ब्यञ्जनपदानि चाति अत्थो. पज्जति अत्थो एतेहीति पदानि, अक्खरादीनि ब्यञ्जनपदानि. पज्जितब्बतो पदानि, सङ्कासनादीनि अत्थपदानि. ‘‘अट्ठकथायं पदसङ्खातानि ब्यञ्जनानीति ब्यञ्जनपदानेव वुत्तानी’’ति केचि. अत्थं ब्यञ्जेन्तीति ब्यञ्जनानि, ब्यञ्जनपदानि. तेहि ब्यञ्जितब्बतो ब्यञ्जनानि, अत्थपदानीति उभयसङ्गहतो. इमस्मिं ठानेति तेनाभतसुत्तस्स इमस्मिं पदेसे. पाळि वुत्ताति केवलो पाळिधम्मो वुत्तो. अत्थो वुत्तोति पाळिया अत्थो वुत्तो निद्दिट्ठो. अनुसन्धि कथितोति यथारद्धदेसनाय उपरिदेसनाय च अनुसन्धानं कथितं, सम्बन्धो कथितो. पुब्बापरं कथितन्ति पुब्बेन परं अविरुज्झनञ्चेव विसेसट्ठानञ्च कथितं पकासितं. एवं पाळिधम्मादीनि सम्मदेव सल्लक्खेत्वा गहणं साधुकं उग्गहणन्ति आह ‘‘सुट्ठु गहेत्वा’’ति. सुत्ते ओतारेतब्बानीति ञाणेन सुत्ते ओगाहेत्वा तारेतब्बानि. तं पन ओगाहेत्वा तरणं तत्थ ओतरणं अनुप्पवेसनं होतीति वुत्तं ‘‘ओतरितब्बानी’’ति. संसन्देत्वा दस्सनं सन्दस्सनन्ति आह ‘‘विनये संसन्देतब्बानी’’ति.

‘‘किं पन तं सुत्तं, को वा विनयो’’ति विचारणायं आचरियानं मतिभेदमुखेन तमत्थं दस्सेतुं ‘‘एत्थ चा’’तिआदि वुत्तं. विनयोति विभङ्गपाठमाह. सो हि मातिकासञ्ञितस्स सुत्तस्स अत्थे सूचनतो ‘‘सुत्त’’न्ति वत्तब्बतं अरहति. विविधनयत्ता विसिट्ठनयत्ता च विनयो, खन्धकपाठो. एवन्ति एवं सुत्तविनयेसु परिग्गय्हमानेसु विनयपिटकम्पि न परियादियति परिवारपाळिया असङ्गहितत्ता. सुत्तन्ताभिधम्मपिटकानि वा सुत्तं अत्थसूचनादिअत्थसम्भवतो. एवम्पीति सुत्तन्ताभिधम्मपिटकानि सुत्तं, विनयपिटकं विनयोति एवं सुत्तविनयविभागे वुच्चमानेपि. न ताव परियादियन्तीति न ताव अनवसेसतो परिग्गय्हन्ति . कस्माति चेति आह ‘‘असुत्तनामकञ्ही’’तिआदि. यस्मा सुत्तन्ति इमं नामं अनारोपेत्वा सङ्गीतं जातकादिबुद्धवचनं अत्थि, तस्मा वुत्तनयेन तीणि पिटकानि न परियादियन्तीति. सुत्तनिपातउदानइतिवुत्तकानि दीघनिकायादयो विय सुत्तन्ति नामं आरोपेत्वा असङ्गीतानीति अधिप्पायेनेत्थ जातकादीहि सद्धिं तानिपि गहितानि. बुद्धवंसचरियापिटकानं पनेत्थ अग्गहणे कारणं मग्गितब्बं, किं वा एतेन मग्गनेन. सब्बोपायं वण्णनानयो थेरवाददस्सनमुखेन पटिक्खित्तो एवाति.

किं अत्थीति असुत्तनामकं बुद्धवचनं नत्थियेवाति दस्सेति. तं सब्बं पटिक्खिपित्वाति ‘‘सुत्तन्ति विनयो’’तिआदिना वुत्तसंवण्णनायं ‘‘नायमत्थो इधाधिप्पेतो’’ति पटिसेधेत्वा. विनेति एतेन किलेसेति विनयो, किलेसविनयनूपायो, सो एव कारणन्ति आह ‘‘विनयो पन कारण’’न्ति.

धम्मेति परियत्तिधम्मे. सरागायाति सरागभावाय कामरागभवरागपरिब्रूहनाय. संयोगायाति भवसंयोजनाय. सउपादानायाति चतुरूपादानूपसंहितताय. महिच्छतायाति महिच्छभावाय. असन्तुट्ठियाति असन्तुट्ठभावाय. कोसज्जायाति कुसीतभावाय. सङ्गणिकायाति किलेससङ्गणिकविहाराय. आचयायाति तिविधवट्टाचयाय. विरागायाति सकलवट्टतो विरज्जनत्थाय. विसंयोगायाति कामरागादीहि विसंयुज्जनत्थाय. अनुपादानायाति सब्बस्सपि कम्मभवस्स अग्गहणाय. अप्पिच्छतायाति पच्चयप्पिच्छतादिवसेन सब्बसो इच्छाय अपगमाय. सन्तुट्ठियाति द्वादसविधसन्तुट्ठभावाय. वीरियारम्भायाति कायिकस्स चेव चेतसिकस्स च वीरियस्स पग्गण्हनत्थाय. विवेकायाति पविवित्तभावाय कामविवेकादितदङ्गविवेकादिविवेकसिद्धिया. अपचयायाति सब्बस्सपि वट्टस्स अपचयनाय, निब्बानायाति अत्थो. एवं यो परियत्तिधम्मो उग्गहणधारणपरिपुच्छामनसिकारवसेन योनिसो पटिपज्जन्तस्स सरागादिभावपरिवज्जनस्स कारणं हुत्वा विरागादिभावाय संवत्तति, एकंसतो एसो धम्मो, एसो विनयो सम्मदेव अपायादीसु अपतनवसेन धारणतो किलेसानं विनयनतो च. सत्थु सम्मासम्बुद्धस्स ओवादानुरूपप्पवत्तिभावतो एतं सत्थुसासनन्ति च जानेय्यासीति अत्थो.

चतुसच्चत्थसूचनं सुत्तन्ति आह ‘‘सुत्तेति तेपिटके बुद्धवचने’’ति. तेपिटकञ्हि बुद्धवचनं सच्चविनिमुत्तं नत्थि. रागादिविनयकारणं यथा तेन सुत्तपदेन पकासितन्ति आह ‘‘विनयेति एतस्मिं रागादिविनयकारणे’’ति. सुत्ते ओतरणञ्चेत्थ तेपिटकबुद्धवचनपरियापन्नतावसेनेव वेदितब्बं, न अञ्ञथाति आह ‘‘सुत्तप्पटिपाटिया कत्थचि अनागन्त्वा’’ति. छल्लिं उट्ठपेत्वाति अरोगस्स महतो रुक्खस्स तिट्ठतो उपक्कमेन छल्लिकाय सकलिकाय पपटिकाय वा उट्ठापनं विय अरोगस्स सासनधम्मस्स तिट्ठतो ब्यञ्जनमत्तेन तप्परियापन्नं विय हुत्वा छल्लिसदिसं पुब्बापरविरुद्धतादिदोसं उट्ठपेत्वा परिदीपेत्वा. तादिसानि पन एकंसतो गुळ्हवेस्सन्तरादिपरियापन्नानि होन्तीति आह ‘‘गुळ्हवेस्सन्तर…पे… पञ्ञायन्तीति अत्थो’’ति. रागादिविनयेति रागादिविनयनत्थेन अतदाकारताय अपञ्ञायमानानि छड्डेतब्बानि चजितब्बानि न गहेतब्बानि. सब्बत्थाति सब्बवारेसु.

महापदेससुत्तवण्णना निट्ठिता.

सञ्चेतनियवग्गवण्णना निट्ठिता.