📜

(२१) १. सप्पुरिसवग्गो

१-१०. सिक्खापदसुत्तादिवण्णना

२०१-२१०. पञ्चमस्स पठमे असप्पुरिसोति लामकपुरिसो. पाणं अतिपातेतीति पाणातिपाती. अदिन्नं आदियतीति अदिन्नादायी. कामेसु मिच्छा चरतीति कामेसुमिच्छाचारी. मुसा वदतीति मुसावादी. सुरामेरयमज्जपमादे तिट्ठतीति सुरामेरयमज्जपमादट्ठायी. पाणातिपाते समादपेतीति यथा पाणं अतिपातेति, तथा नं तत्थ गहणं गण्हापेति. सेसेसुपि एसेव नयो. अयं वुच्चतीति अयं एवरूपो पुग्गलो यस्मा सयंकतेन च दुस्सील्येन समन्नागतो, यञ्च समादपितेन कतं, ततो उपड्ढस्स दायादो, तस्मा ‘‘असप्पुरिसेन असप्पुरिसतरो’’ति वुच्चति. सप्पुरिसोति उत्तमपुरिसो. सप्पुरिसेन सप्पुरिसतरोति अत्तना च कतेन सुसील्येन समन्नागतत्ता यञ्च समादपितो करोति, ततो उपड्ढस्स दायादत्ता उत्तमपुरिसेन उत्तमपुरिसतरो. एत्थ च परेन कतं दुस्सील्यं सुसील्यं वा आणत्तिया अत्तना च वचिप्पयोगेन कतन्ति आणापनवसेन पसुतपापस्स पुञ्ञस्स वा दायादो ‘‘ततो उपड्ढस्स दायादो’’ति वुत्तो. दुतियादीनि उत्तानत्थानेव.

सिक्खापदसुत्तादिवण्णना निट्ठिता.

सप्पुरिसवग्गवण्णना निट्ठिता.

२११-२२०. दुतियो परिसावग्गो उत्तानत्थोयेव.