📜

(२३) ३. दुच्चरितवग्गवण्णना

२२१-२३१. ततियस्स पठमादीनि उत्तानत्थानेव. चिन्ताकवीतिआदीसु वत्थुअनुसन्धिउभयमेव चिरेन चिन्तेत्वा करणवसेन चिन्ताकवि वेदितब्बो. किञ्चि सुत्वा सुतेन अस्सुतं अनुसन्धेत्वा करणवसेन सुतकवि, किञ्चि अत्थं उपधारेत्वा तस्स सङ्खिपनवित्थारणादिवसेन अत्थकवि यंकिञ्चि परेन कतं कब्बं नाटकं वा दिस्वा तंसदिसमेव अञ्ञं अत्तनो ठानुप्पत्तिकप्पटिभानेन करणवसेन पटिभानकवि वेदितब्बो.

दुच्चरितवग्गवण्णना निट्ठिता.