📜
(२३) ३. दुच्चरितवग्गवण्णना
२२१-२३१. ततियस्स ¶ पठमादीनि उत्तानत्थानेव. चिन्ताकवीतिआदीसु वत्थुअनुसन्धिउभयमेव चिरेन चिन्तेत्वा करणवसेन चिन्ताकवि वेदितब्बो. किञ्चि सुत्वा सुतेन अस्सुतं अनुसन्धेत्वा करणवसेन सुतकवि, किञ्चि अत्थं उपधारेत्वा तस्स सङ्खिपनवित्थारणादिवसेन अत्थकवि ¶ यंकिञ्चि परेन कतं कब्बं नाटकं वा दिस्वा तंसदिसमेव अञ्ञं अत्तनो ठानुप्पत्तिकप्पटिभानेन करणवसेन पटिभानकवि वेदितब्बो.
दुच्चरितवग्गवण्णना निट्ठिता.