📜

(२६) ६. अभिञ्ञावग्गो

१-३. अभिञ्ञासुत्तादिवण्णना

२५४-२५६. छट्ठस्स पठमे पच्चनीकसमनतो समथो, समाधीति आह ‘‘चित्तेकग्गता’’ति. अनिच्चादिना विविधेनाकारेन दस्सनतो विपस्सना, सङ्खारपरिग्गाहकञाणं. तेनाह ‘‘सङ्खारपरिग्गहविपस्सनाञाण’’न्ति.

दुतिये अनरियेहि परियेसितब्बत्ता अनरियानं परियेसनाति अनरियपरियेसना. सयं लामकताय अनरियानं परियेसनाति वा अनरियपरियेसना. जरासभावन्ति जीरणपकतिकं. ततियं उत्तानमेव.

अभिञ्ञासुत्तादिवण्णना निट्ठिता.

४-१०. मालुक्यपुत्तसुत्तादिवण्णना

२५७-२६३. चतुत्थे अपसादेतीति निग्गण्हाति. उस्सादेतीति पग्गण्हाति. अपसादनाकारं उस्सादनाकारञ्च विभावेतुं ‘‘कथ’’न्तिआदि आरद्धं. पञ्चमादीनि उत्तानानेव. सेसं सुविञ्ञेय्यमेव.

मालुक्यपुत्तसुत्तादिवण्णना निट्ठिता.

अभिञ्ञावग्गवण्णना निट्ठिता.

इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय

चतुक्कनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता.

दुतियो भागो निट्ठितो.