📜

(७) २. सुखवग्गवण्णना

६५. दुतियस्स पठमे सब्बकामनिप्फत्तिमूलकं सुखन्ति अनवसेसउपभोगपरिभोगवत्थुनिप्फत्तिहेतुकं कामसुखं. पब्बज्जामूलकं सुखन्ति पब्बज्जाहेतुकं पविवेकसुखं.

६६. दुतिये कामेति पञ्च कामगुणे, सब्बेपि वा तेभूमके धम्मे. वुत्तञ्हेतं ‘‘सब्बेपि तेभूमका धम्मा कमनीयट्ठेन कामा’’ति (महानि. १). नेक्खम्मं वुच्चति पब्बज्जा घरबन्धनतो निक्खन्तत्ता. निब्बानमेव वा –

‘‘पब्बज्जा पठमं झानं, निब्बानञ्च विपस्सना;

सब्बेपि कुसला धम्मा, नेक्खम्मन्ति पवुच्चरे’’ति. (इतिवु. अट्ठ. १०९) –

हि वुत्तं.

६७. ततिये उपधी वुच्चन्ति पञ्चुपादानक्खन्धा, तन्निस्सितं सुखं उपधिसुखं. तप्पटिपक्खतो निरुपधिसुखं लोकुत्तरसुखं.

६८. चतुत्थे वट्टपरियापन्नं सुखं वट्टसुखं. निब्बानारम्मणं सुखं विवट्टसुखं.

६९. पञ्चमे संकिलेसन्ति संकिलिट्ठं. तेनाह ‘‘वट्टगामिसुख’’न्ति. विवट्टसुखन्ति मग्गफलसहगतं सुखं.

७०. छट्ठे अरियानमेव सुखं अरियसुखं, अरियञ्च तं सुखञ्चातिपि अरियसुखं. अनरियानमेव सुखं अनरियसुखं. अनरियञ्च तं सुखञ्चातिपि अनरियसुखं.

७१. सत्तमे न्ति चेतसिकसुखं.

७२. अट्ठमे सह पीतिया वत्ततीति सप्पीतिकं, पीतिसहगतं सुखं. सभावतो विरागतो च नत्थि एतस्स पीतीति निप्पीतिकं सुखं. अट्ठकथायं पनेत्थ झानसुखमेव उद्धटं, तथा च ‘‘लोकियसप्पीतिकसुखतो लोकियनिप्पीतिकसुखं अग्ग’’न्ति वुत्तं. लोकियनिप्पीतिकम्पि हि अग्गं लब्भतेवाति भूमन्तरं भिन्दित्वा अग्गभावो वेदितब्बो.

७३. नवमे सातसभावमेव सुखं सातसुखं, न उपेक्खासुखं विय असातसभावं. कामञ्चेत्थ कायविञ्ञाणसहगतम्पि सातसुखमेव, अट्ठकथायं पन ‘‘तीसु झानेसु सुख’’न्तेव वुत्तं.

७४. दसमे समाधिसम्पयुत्तं सुखं समाधिसुखं. न समाधिसम्पयुत्तं सुखं असमाधिसुखं.

७५. एकादसमे सुत्तन्तकथा एसाति ‘‘सप्पीतिकं झानद्वय’’न्ति वुत्तं.

७७. तेरसमे रूपज्झानं रूपं उत्तरपदलोपेन, तं आरम्मणं एतस्साति रूपारम्मणं. चतुत्थज्झानग्गहणं पन यदस्स पटियोगी, तेन समानयोगक्खमदस्सनपरं. यं किञ्चि रूपन्ति यं किञ्चि रुप्पनलक्खणं रूपं. तप्पटिक्खेपेन अरूपं वेदितब्बं.

सुखवग्गवण्णना निट्ठिता.