📜

(९) ४. धम्मवग्गवण्णना

८८. चतुत्थस्स पठमे फलसमाधीति चतूसुपि अरियफलेसु समाधि. तथा फलपञ्ञा वेदितब्बा.

८९. दुतिये सम्पयुत्तधम्मे परिग्गण्हातीति पग्गाहो. न विक्खिपतीति अविक्खेपो.

९०. ततिये नमनट्ठेन नामं. रुप्पनट्ठेन रूपं. सम्मसनचारस्स अधिप्पेतत्ता ‘‘चत्तारो अरूपक्खन्धा’’त्वेव वुत्तं. तेनाह ‘‘धम्म-कोट्ठासपरिच्छेदञाणं नाम कथित’’न्ति.

९१. चतुत्थे विजाननट्ठेन विज्जा. विमुच्चनट्ठेन विमुत्ति.

९२. पञ्चमे भवो नाम सस्सतं सदा भावतो, सस्सतवसेन उप्पज्जनदिट्ठि भवदिट्ठि. विभवो नाम उच्छेदो विनासनट्ठेन, विभववसेन उप्पज्जनदिट्ठि विभवदिट्ठि. उत्तानत्थानेव हेट्ठा वुत्तनयत्ता.

९५. अट्ठमे दुक्खं वचो एतस्मिं विप्पटिकूलगाहिम्हि विपच्चनीकसाते अनादरे पुग्गलेति दुब्बचो, तस्स कम्मं दोवचस्सं, तस्स दुब्बचस्स पुग्गलस्स अनादरियवसेन पवत्ता चेतना. तस्स भावो दोवचस्सता. तस्स भावोति च तस्स यथावुत्तस्स दोवचस्सस्स अत्थिभावो, अत्थतो दोवचस्समेव. वित्थारतो पनेसा ‘‘तत्थ कतमा दोवचस्सता? सहधम्मिके वुच्चमाने दोवचस्साय’’न्ति अभिधम्मे आगता. सा अत्थतो सङ्खारक्खन्धो होति. चतुन्नं वा खन्धानं एतेनाकारेन पवत्तानं एतं अधिवचनन्ति वदन्ति.

पापयोगतो पापा अस्सद्धादयो पुग्गला एतस्स मित्ताति पापमित्तो, तस्स भावो पापमित्तता. वित्थारतो पनेसा ‘‘तत्थ कतमा पापमित्तता? ये ते पुग्गला अस्सद्धा दुस्सीला अप्पस्सुता मच्छरिनो दुप्पञ्ञा. या तेसं सेवना निसेवना संसेवना भजना सम्भजना भत्ति सम्भत्ति तंसम्पवङ्कता’’ति (ध. स. १३३३) एवं आगता. सापि अत्थतो दोवचस्सता विय दट्ठब्बा. याय हि चेतनाय पुग्गलो पापसम्पवङ्को नाम होति, सा चेतना चत्तारोपि वा अरूपिनो खन्धा तदाकारप्पवत्ता पापमित्तता.

९६. नवमे सुखं वचो एतस्मिं पदक्खिणगाहिम्हि अनुलोमसाते सादरे पुग्गलेति सुब्बचोतिआदिना, कल्याणा सद्धादयो पुग्गला एतस्स मित्ताति कल्याणमित्तोतिआदिना वुत्तविपरियायेन अत्थो वेदितब्बो.

९७. दसमे पथवीधातुआदयो सुखधातुकामधातुआदयो च एतास्वेव अन्तोगधाति एतासु कोसल्ले दस्सिते तासुपि कोसल्लं दस्सितमेव होतीति ‘‘अट्ठारस धातुयो’’ति वुत्तं. धातूति जाननन्ति इमिना अट्ठारसन्नं धातूनं सभावपरिच्छेदिका सवनधारणसम्मसनप्पटिवेधपञ्ञा वुत्ता. तत्थ धातूनं सवनधारणपञ्ञा सुतमया, इतरा भावनामया. तत्थापि सम्मसनपञ्ञा लोकिया . विपस्सना हि सा, इतरा लोकुत्तरा. लक्खणादिवसेन अनिच्चादिवसेन च मनसिकरणं मनसिकारो, तत्थ कोसल्लं मनसिकारकुसलता. अट्ठारसन्नंयेव धातूनं सम्मसनप्पटिवेधपच्चवेक्खणपञ्ञा मनसिकारकुसलता, सा आदिमज्झपरियोसानवसेन तिधा भिन्ना. तथा हि सम्मसनपञ्ञा तस्सा आदि, पटिवेधपञ्ञा मज्झे, पच्चवेक्खणपञ्ञा परियोसानं.

९८. एकादसमे आपत्तियोव आपत्तिक्खन्धा. ता पन अन्तरापत्तीनं अग्गहणेन पञ्च, तासं गहणेन सत्त होन्तीति आह ‘‘पञ्चन्नञ्च सत्तन्नञ्च आपत्तिक्खन्धान’’न्ति. जाननन्ति ‘‘इमा आपत्तियो, एत्तका आपत्तियो, एवञ्च तासं आपज्जनं होती’’ति जाननं. एवं तिप्पकारेन जाननपञ्ञा हि आपत्तिकुसलता नाम. आपत्तितो वुट्ठापनप्पयोगताय कम्मभूता वाचा कम्मवाचा, तथाभूता अनुस्सावनवाचा. ‘‘इमाय कम्मवाचाय इतो आपत्तितो वुट्ठानं होति, होन्तञ्च पठमे, ततिये वा अनुस्सावने य्य-कारं पत्ते, ‘संवरिस्सामी’ति वा पदे परियोसिते होती’’ति एवं तं तं आपत्तीहि वुट्ठानपरिच्छेदजाननपञ्ञा आपत्तिवुट्ठानकुसलता. वुट्ठानन्ति च यथापन्नाय आपत्तिया यथा तथा अनन्तरायतापादनं. एवं वुट्ठानग्गहणेनेव देसनायपि सङ्गहो सिद्धो होति.

धम्मवग्गवण्णना निट्ठिता.