📜

(१०) ५. बालवग्गवण्णना

९९. पञ्चमस्स पठमे अनागतं भारं वहतीति अत्तनो असम्पत्तं भारं वहति. अथेरोव समानो थेरेहि वहितब्बं बीजनग्गाहधम्मज्झेसनादिभारं वहतीति एवमेत्थ अत्थो दट्ठब्बो. अट्ठकथायं (महाव. अट्ठ. १५९-१६०) पन यस्मा सम्मज्जनादिनवविधं पुब्बकिच्चं आणत्तेनेव कातब्बं, पातिमोक्खञ्च आणत्तेनेव उद्दिसितब्बं, तस्मा तं सब्बं विना आणत्तिया करोन्तो अनागतं भारं वहति नामाति दस्सेतुं ‘‘सम्मज्जनी पदीपो’’तिआदि वुत्तं. यञ्हि ‘‘अनुजानामि, भिक्खवे, उपोसथागारं सम्मज्जितु’’न्तिआदिना नयेन पाळियं आगतं. अट्ठकथासु च –

‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च;

उपोसथस्स एतानि, ‘पुब्बकरण’न्ति वुच्चति.

‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणना च ओवादो;

उपोसथस्स एतानि, ‘पुब्बकिच्च’न्ति वुच्चती’’ति. (महाव. अट्ठ १६८) –

एवं द्वीहि नामेहि नवविधं पुब्बकिच्चं दस्सितं, तं अकत्वा उपोसथं कातुं न वट्टति. तस्मा ‘‘अनुजानामि, भिक्खवे, थेरेन भिक्खुना नवं भिक्खुं आणापेतु’’न्ति वचनतो थेरेन आणत्तेन अगिलानेन भिक्खुना उपोसथागारं सम्मज्जितब्बं, पानीयं परिभोजनीयं उपट्ठपेतब्बं, आसनं पञ्ञापेतब्बं, पदीपो कातब्बो, अकरोन्तो दुक्कटं आपज्जति.

थेरेनपि पतिरूपं ञत्वा आणापेतब्बं, आणापेन्तेनपि यं किञ्चि कम्मं करोन्तो वा सदा कालमेव एको वा भारनित्थरणको वा सरभाणकधम्मकथिकादीसु वा अञ्ञतरो न उपोसथागारसम्मज्जनत्थं आणापेतब्बो, अवसेसा पन वारेन आणापेतब्बा. सचे आणत्तो सम्मज्जनिं तावकालिकम्पि न लभति, साखाभङ्गं कप्पियं कारेत्वा सम्मज्जितब्बं, तम्पि अलभन्तस्स लद्धकप्पियं होति. पदीपकरणेपि वुत्तनयेनेव आणापेतब्बो, आणापेन्तेन च ‘‘अमुकस्मिं नाम ओकासे तेलं वा कपल्लिका वा अत्थि, तं गहेत्वा करोही’’ति वत्तब्बो. सचे तेलादीनि नत्थि, परियेसितब्बानि. परियेसित्वा अलभन्तस्स लद्धकप्पियं होति. अपि च कपाले अग्गि जालेतब्बो. आसनपञ्ञापनाणत्तियम्पि वुत्तनयेनेव आणापेतब्बो, आणत्तेन च सचे उपोसथागारे आसनानि नत्थि, सङ्घिकावासतो आहरित्वा पञ्ञापेत्वा पुन आहरितब्बानि, आसनेसु असति कटसारकेपि तट्टिकायोपि पञ्ञापेतुं वट्टति, तासुपि असति साखाभङ्गानि कप्पियं कारेत्वा पञ्ञापेतब्बानि. कप्पियकारकं अलभन्तस्स लद्धकप्पियं होति.

छन्दपारिसुद्धीति एत्थ उपोसथकरणत्थं सन्निपतिते सङ्घे बहि उपोसथं कत्वा आगतेन सन्निपातट्ठानं गन्त्वा कायसामग्गिं अदेन्तेन छन्दो दातब्बो. योपि गिलानो वा किच्चप्पसुतो वा, तेन पारिसुद्धिं देन्तेन छन्दो दातब्बो. कथं दातब्बो? एकस्स भिक्खुनो सन्तिके ‘‘छन्दं दम्मि, छन्दं मे हर, छन्दं मे आरोचेही’’ति अयमत्थो कायेन वा वाचाय वा उभयेन वा विञ्ञापेतब्बो. एवं दिन्नो होति छन्दो. अकतूपोसथेन पन गिलानेन वा किच्चप्पसुतेन वा पारिसुद्धि दातब्बा. कथं दातब्बा? एकस्स भिक्खुनो सन्तिके ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर, पारिसुद्धिं मे आरोचेही’’ति अयमत्थो कायेन वा वाचाय वा उभयेन वा विञ्ञापेतब्बो. एवं दिन्ना होति पारिसुद्धि. तं पन देन्तेन छन्दोपि दातब्बो. वुत्तञ्हेतं भगवता – ‘‘अनुजानामि, भिक्खवे, तदहुपोसथे पारिसुद्धिं देन्तेन छन्दम्पि दातुं, सन्ति सङ्घस्स करणीय’’न्ति. तत्थ पारिसुद्धिदानं सङ्घस्सपि अत्तनोपि उपोसथकरणं सम्पादेति, न अवसेसं सङ्घकिच्चं. छन्ददानं सङ्घस्सेव उपोसथकरणञ्च सेसकिच्चञ्च सम्पादेति, अत्तनो पन उपोसथो अकतोयेव होति, तस्मा पारिसुद्धिं देन्तेन छन्दोपि दातब्बो.

उतुक्खानन्ति ‘‘हेमन्तादीनं उतूनं एत्तकं अतिक्कन्तं, एत्तकं अवसिट्ठ’’न्ति एवं उतूनं आचिक्खनं. भिक्खुगणनाति ‘‘एत्तका भिक्खू उपोसथग्गे सन्निपतिता’’ति भिक्खूनं गणना. इदम्पि उभयं कत्वाव उपोसथो कातब्बो. ओवादोति भिक्खुनोवादो. न हि भिक्खूनीहि याचितं ओवादं अनारोचेत्वा उपोसथं कातुं वट्टति. भिक्खुनियो हि ‘‘स्वे उपोसथो’’ति आगन्त्वा ‘‘अयं उपोसथो चातुद्दसो, पन्नरसो’’ति पुच्छित्वा पुन उपोसथदिवसे आगन्त्वा ‘‘भिक्खुनिसङ्घो, अय्य, भिक्खुसङ्घस्स पादे वन्दति, ओवादूपसङ्कमनञ्च याचति, लभतु किर, अय्य, भिक्खुनिसङ्घो ओवादूपसङ्कमन’’न्ति एवं ओवादं याचन्ति. तं ठपेत्वा बालगिलानगमिये अञ्ञो सचेपि आरञ्ञको होति, अप्पटिग्गहेतुं न लभति, तस्मा येन सो पटिग्गहितो, तेन भिक्खुना उपोसथग्गे पातिमोक्खुद्देसको भिक्खु एवं वत्तब्बो ‘‘भिक्खुनिसङ्घो, भन्ते, भिक्खुसङ्घस्स पादे वन्दति, ओवादूपसङ्कमनञ्च याचति, लभतु किर, भन्ते, भिक्खुनिसङ्घो ओवादूपसङ्कमन’’न्ति.

पातिमोक्खुद्देसकेन वत्तब्बं – ‘‘अत्थि कोचि भिक्खु भिक्खुनोवादको सम्मतो’’ति. सचे होति कोचि भिक्खु भिक्खुनोवादको सम्मतो, ततो तेन सो वत्तब्बो – ‘‘इत्थन्नामको भिक्खु भिक्खुनोवादको सम्मतो, तं भिक्खुनिसङ्घो उपसङ्कमतू’’ति. सचे नत्थि, ततो तेन पुच्छितब्बं – ‘‘को आयस्मा उस्सहति भिक्खुनियो ओवदितु’’न्ति. सचे कोचि उस्सहति, सोपि च अट्ठहि अङ्गेहि समन्नागतो, तं तत्थेव सम्मन्नित्वा ओवादप्पटिग्गाहको वत्तब्बो – ‘‘इत्थन्नामो भिक्खु भिक्खुनोवादको सम्मतो, तं भिक्खुनिसङ्घो उपसङ्कमतू’’ति. सचे पन न कोचि उस्सहति, पातिमोक्खुद्देसकेन वत्तब्बं – ‘‘नत्थि कोचि भिक्खु भिक्खुनोवादको सम्मतो, पासादिकेन भिक्खुनिसङ्घो सम्पादेतू’’ति. एत्तावता हि सिक्खत्तयसङ्गहितं सकलं सासनं आरोचितं होति. तेन भिक्खुना ‘‘साधू’’ति सम्पटिच्छित्वा पाटिपदे भिक्खुनीनं आरोचेतब्बं. पातिमोक्खम्पि ‘‘न, भिक्खवे, अनज्झिट्ठेन पातिमोक्खं उद्दिसितब्बं, यो उद्दिसेय्य, आपत्ति दुक्कटस्सा’’ति वचनतो अनाणत्तेन न उद्दिसितब्बं. ‘‘थेराधेय्यं पातिमोक्ख’’न्ति हि वचनतो सङ्घत्थेरो वा पातिमोक्खं उद्दिसेय्य , ‘‘अनुजानामि, भिक्खवे, यो तत्थ भिक्खु ब्यत्तो पटिबलो, तस्साधेय्यं पातिमोक्ख’’न्ति वचनतो नवकतरो वा थेरेन आणत्तो. दुतियादीनि उत्तानत्थानेव.

१०९. एकादसमे न कुक्कुच्चायितब्बं कुक्कुच्चायतीति न कुक्कुच्चायितुं युत्तकं कुक्कुच्चायति. सूकरमंसं लभित्वा ‘‘अच्छमंस’’न्ति कुक्कुच्चायति, ‘‘सूकरमंस’’न्ति जानन्तोपि ‘‘अच्छमंस’’न्ति कुक्कुच्चायति, न परिभुञ्जतीति वुत्तं होति. एवं मिगमंसं ‘‘दीपिमंस’’न्ति, काले सन्तेयेव ‘‘कालो नत्थी’’ति, अप्पवारेत्वा ‘‘पवारितोम्ही’’ति, पत्ते रजस्मिं अपतितेयेव ‘‘पतित’’न्ति, अत्तानं उद्दिस्स मच्छमंसे अकतेयेव ‘‘मं उद्दिस्स कत’’न्ति कुक्कुच्चायति. कुक्कुच्चायितब्बं न कुक्कुच्चायतीति कुक्कुच्चायितुं युत्तं न कुक्कुच्चायति. अच्छमंसं लभित्वा ‘‘सूकरमंस’’न्ति न कुक्कुच्चायति, ‘‘अच्छमंस’’न्ति जानन्तोपि ‘‘सूकरमंस’’न्ति न कुक्कुच्चायति, मद्दित्वा वीतिक्कमतीति वुत्तं होति. एवं दीपिमंसं मिगमंसन्ति…पे… अत्तानं उद्दिस्स मच्छमंसे कते ‘‘मं उद्दिस्स कत’’न्ति न कुक्कुच्चायतीति एवमेत्थ अत्थो दट्ठब्बो. अट्ठकथायं पन ‘‘न कुक्कुच्चायितब्बन्ति सङ्घभोगस्स अपट्ठपनं अविचारणं न कुक्कुच्चायितब्बं नाम, तं कुक्कुच्चायति. कुक्कुच्चायितब्बन्ति तस्सेव पट्ठपनं विचारणं, तं न कुक्कुच्चायती’’ति एत्तकमेव वुत्तं. तत्थ सङ्घभोगस्साति सङ्घस्स चतुपच्चयपरिभोगत्थाय दिन्नखेत्तवत्थुतळाकादिकस्स, ततो उप्पन्नधञ्ञहिरञ्ञादिकस्स च सङ्घस्स भोगस्स. अपट्ठपनन्ति असंविदहनं. तेनाह ‘‘अविचारण’’न्ति. तस्सेवाति यथावुत्तस्सेव सङ्घभोगस्स.

बालवग्गवण्णना निट्ठिता.

दुतियपण्णासकं निट्ठितं.

३. ततियपण्णासकं