📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अङ्गुत्तरनिकाये
पञ्चकनिपात-अट्ठकथा
१. पठमपण्णासकं
१. सेखबलवग्गो
१. संखित्तसुत्तवण्णना
१. पञ्चकनिपातस्स ¶ ¶ ¶ पठमे सत्तन्नं सेखानं बलानीति सेखबलानि. सद्धाबलादीसु अस्सद्धिये न कम्पतीति सद्धाबलं. अहिरिके न कम्पतीति हिरीबलं. अनोत्तप्पे न कम्पतीति ओत्तप्पबलं. कोसज्जे न कम्पतीति वीरियबलं. अविज्जाय न कम्पतीति पञ्ञाबलं. तस्माति यस्मा इमानि सत्तन्नं सेखानं बलानि, तस्मा.
२. वित्थतसुत्तवण्णना
२. दुतिये ¶ कायदुच्चरितेनातिआदीसु उपयोगत्थे करणवचनं, हिरीयितब्बानि कायदुच्चरितादीनि हिरीयति जिगुच्छतीति अत्थो. ओत्तप्पनिद्देसे हेत्वत्थे करणवचनं, कायदुच्चरितादीहि ओत्तप्पस्स हेतुभूतेहि ओत्तप्पति भायतीति अत्थो.
आरद्धवीरियोति ¶ पग्गहितवीरियो अनोसक्कितमानसो. पहानायाति पहानत्थाय. उपसम्पदायाति पटिलाभत्थाय. थामवाति वीरियथामेन समन्नागतो. दळ्हपरक्कमोति थिरपरक्कमो. अनिक्खित्तधुरो कुसलेसु धम्मेसूति कुसलेसु धम्मेसु अनोरोपितधुरो अनोसक्कितवीरियो.
उदयत्थगामिनियाति पञ्चन्नं खन्धानं उदयवयगामिनिया उदयञ्च वयञ्च पटिविज्झितुं समत्थाय. पञ्ञाय ¶ समन्नागतोति विपस्सनापञ्ञाय चेव मग्गपञ्ञाय च समङ्गिभूतो. अरियायाति विक्खम्भनवसेन च समुच्छेदवसेन च किलेसेहि आरका ठिताय परिसुद्धाय. निब्बेधिकायाति सा च अभिनिविज्झनतो निब्बेधिकाति वुच्चति, ताय समन्नागतोति अत्थो. तत्थ मग्गपञ्ञा समुच्छेदवसेन अनिब्बिद्धपुब्बं अप्पदालितपुब्बं लोभक्खन्धं दोसक्खन्धं मोहक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिका, विपस्सनापञ्ञा तदङ्गवसेन निब्बेधिका, मग्गपञ्ञाय पटिलाभसंवत्तनतो तब्बिपस्सना निब्बेधिकाति वत्तुं वट्टति. सम्मा दुक्खक्खयगामिनियाति इधापि मग्गपञ्ञा सम्मा हेतुना नयेन वट्टदुक्खञ्च किलेसदुक्खञ्च खेपयमाना गच्छतीति सम्मा दुक्खक्खयगामिनी नाम, विपस्सनापञ्ञा तदङ्गवसेन वट्टदुक्खञ्च किलेसदुक्खञ्च खेपयमाना गच्छतीति दुक्खक्खयगामिनी. दुक्खक्खयगामिनिया वा मग्गपञ्ञाय पटिलाभाय संवत्तनतोपेसा दुक्खक्खयगामिनीति वेदितब्बा. इति इमस्मिं सुत्ते पञ्च बलानि मिस्सकानेव कथितानि, तथा पञ्चमे.
६. समापत्तिसुत्तवण्णना
६. छट्ठे अकुसलस्स समापत्तीति अकुसलधम्मस्स समापज्जना, तेन सद्धिं समङ्गिभावोति अत्थो. परियुट्ठाय तिट्ठतीति परियोनन्धित्वा तिट्ठति.
७. कामसुत्तवण्णना
७. सत्तमे ¶ कामेसु लळिताति वत्थुकामकिलेसकामेसु लळिता अभिरता. असितब्याभङ्गिन्ति ¶ तिणलायनअसितञ्चेव तिणवहनकाजञ्च. कुलपुत्तोति आचारकुलपुत्तो. ओहायाति पहाय. अलं ¶ वचनायाति युत्तं वचनाय. लब्भाति सुलभा सक्का लभितुं. हीना कामाति पञ्चन्नं नीचकुलानं कामा. मज्झिमा कामाति मज्झिमसत्तानं कामा. पणीता कामाति राजराजमहामत्तानं कामा. कामात्वेव सङ्खं गच्छन्तीति कामनवसेन कामेतब्बवसेन च कामाइच्चेव सङ्खं गच्छन्ति. वुद्धो होतीति महल्लको होति. अलंपञ्ञोति युत्तपञ्ञो. अत्तगुत्तोति अत्तनाव गुत्तो रक्खितो, अत्तानं वा गोपेतुं रक्खितुं समत्थो. नालं पमादायाति न युत्तो पमज्जितुं. सद्धाय अकतं होतीति यं सद्धाय कुसलेसु धम्मेसु कातुं युत्तं, तं न कतं होति. सेसपदेसुपि एसेव नयो. अनपेक्खो दानाहं, भिक्खवे, तस्मिं भिक्खुस्मिं होमीति एवं सद्धादीहि कातब्बं कत्वाव सोतापत्तिफले पतिट्ठिते तस्मिं पुग्गले अनपेक्खो होमीति दस्सेति. इमस्मिं सुत्ते सोतापत्तिमग्गो कथितो.
८. चवनसुत्तवण्णना
८. अट्ठमे सद्धम्मेति सासनसद्धम्मे. अस्सद्धोति ओकप्पनसद्धाय च पक्खन्दनसद्धाय चाति द्वीहिपि सद्धाहि विरहितो. चवति नप्पतिट्ठातीति इमस्मिं सासने गुणेहि चवति, पतिट्ठातुं न सक्कोति. इति इमस्मिं सुत्ते अप्पतिट्ठानञ्च पतिट्ठानञ्च कथितं.
९. पठमअगारवसुत्तवण्णना
९. नवमे ¶ नास्स गारवोति अगारवो. नास्स पतिस्सोति अप्पतिस्सो, अजेट्ठको अनीचवुत्ति. सेसमेत्थ पुरिमसदिसमेव.
१०. दुतियअगारवसुत्तवण्णना
१०. दसमे ¶ अभब्बोति अभाजनं. वुद्धिन्ति वड्ढिं. विरूळ्हिन्ति विरूळ्हमूलताय निच्चलभावं. वेपुल्लन्ति महन्तभावं. सेसं सब्बत्थ उत्तानमेवाति.
सेखबलवग्गो पठमो.