📜
(१२) २. अन्धकविन्दवग्गो
१. कुलूपकसुत्तवण्णना
१११. दुतियस्स ¶ पठमे असन्थवविस्सासीति अत्तना सद्धिं सन्थवं अकरोन्तेसु विस्सासं अनापज्जन्तेसुयेव विस्सासं करोति. अनिस्सरविकप्पीति ¶ अनिस्सरोव समानो ‘‘इमं देथ, इमं गण्हथा’’ति इस्सरो विय विकप्पेति. विस्सट्ठुपसेवीति विस्सट्ठानि भिन्नकुलानि घटनत्थाय उपसेवति. उपकण्णकजप्पीति कण्णमूले मन्तं गण्हाति. सुक्कपक्खो वुत्तविपरियायेन वेदितब्बो.
२. पच्छासमणसुत्तवण्णना
११२. दुतिये पत्तपरियापन्नं न गण्हातीति उपज्झाये निवत्तित्वा ठिते अत्तनो तुच्छपत्तं दत्वा तस्स पत्तं न गण्हाति, ततो वा दीयमानं न गण्हाति. न निवारेतीति इदं वचनं आपत्तिवीतिक्कमवचनं नामाति ¶ न जानाति. ञत्वा वापि, ‘‘भन्ते, एवरूपं नाम वत्तुं न वट्टती’’ति न निवारेति. कथं ओपातेतीति तस्स कथं भिन्दित्वा अत्तनो कथं पवेसेति. जळोति जडो. एळमूगोति पग्घरितखेळमुखो. ततियं उत्तानमेव.
४. अन्धकविन्दसुत्तवण्णना
११४. चतुत्थे सीलवा होथाति सीलवन्ता होथ. आरक्खसतिनोति द्वाररक्खिकाय सतिया समन्नागता. निपक्कसतिनोति द्वाररक्खनकेनेव ञाणेन समन्नागतस्सतिनो. सतारक्खेन चेतसा समन्नागताति सतारक्खेन चित्तेन समन्नागता. अप्पभस्साति अप्पकथा. सम्मादिट्ठिकाति कम्मस्सकतज्झान-विपस्सनामग्ग-फलवसेन पञ्चविधाय सम्मादिट्ठिया समन्नागता. अपिच पच्चवेक्खणञाणम्पि सम्मादिट्ठियेवाति वेदितब्बा.
५. मच्छरिनीसुत्तवण्णना
११५. पञ्चमे ¶ आवासमच्छरिनीति आवासं मच्छरायति, तत्थ अञ्ञेसं वासं न सहति. कुलमच्छरिनीति उपट्ठाककुलं मच्छरायति, अञ्ञेसं तत्थ उपसङ्कमनं न सहति. लाभमच्छरिनीति लाभं मच्छरायति, अञ्ञेसं तं उप्पज्जन्तं न सहति. वण्णमच्छरिनीति गुणं मच्छरायति, अञ्ञेसं गुणकथं न सहति. धम्ममच्छरिनीति ¶ परियत्तिधम्मं मच्छरायति, अञ्ञेसं दातुं न इच्छति.
६-७. वण्णनासुत्तादिवण्णना
११६-११७. छट्ठे ¶ सद्धादेय्यं विनिपातेतीति परेहि सद्धाय दिन्नपिण्डपाततो अग्गं अग्गहेत्वा परस्स देति. सत्तमे इस्सुकिनीति इस्साय समन्नागता. सेसं सब्बत्थ उत्तानमेवाति.
अन्धकविन्दवग्गो दुतियो.