📜
(१३) ३. गिलानवग्गो
४. दुतियउपट्ठाकसुत्तवण्णना
१२४. ततियस्स चतुत्थे नप्पटिबलोति कायबलेन च ञाणबलेन च असमन्नागतो. आमिसन्तरोति आमिसहेतुको चीवरादीनि पच्चासीसमानो.
५-६. अनायुस्सासुत्तद्वयवण्णना
१२५-१२६. पञ्चमे ¶ अनायुस्साति आयुपच्छेदना, न आयुवड्ढना. छट्ठेपि एसेव नयो.
७. वपकाससुत्तवण्णना
१२७. सत्तमे नालं सङ्घम्हा वपकासितुन्ति सङ्घतो निक्खमित्वा एकको वसितुं न युत्तो. कामञ्चेस सङ्घमज्झेपि वसितुं अयुत्तोव असङ्घसोभनताय, ओवादानुसासनिप्पटिबद्धत्ता पन निप्परियायेनेव सङ्घम्हा वपकासितुं न युत्तो. अलं सङ्घम्हा वपकासितुन्ति चातुद्दिसत्ता सङ्घम्हा निक्खम्म एकको वसितुं युत्तो, सङ्घसोभनताय पन सङ्घेपि वसितुं युत्तोयेव. अट्ठमं उत्तानत्थमेव.
९. परिकुप्पसुत्तवण्णना
१२९. नवमे आपायिकाति अपायगामिनो. नेरयिकाति निरयगामिनो. परिकुप्पाति ¶ परिकुप्पनसभावा पुराणवणसदिसा. अतेकिच्छाति अकत्तब्बपरिकम्मा. दसमं उत्तानत्थमेवाति.
गिलानवग्गो ततियो.