📜

(१३) ३. गिलानवग्गो

४. दुतियउपट्ठाकसुत्तवण्णना

१२४. ततियस्स चतुत्थे नप्पटिबलोति कायबलेन च ञाणबलेन च असमन्नागतो. आमिसन्तरोति आमिसहेतुको चीवरादीनि पच्चासीसमानो.

५-६. अनायुस्सासुत्तद्वयवण्णना

१२५-१२६. पञ्चमे अनायुस्साति आयुपच्छेदना, न आयुवड्ढना. छट्ठेपि एसेव नयो.

७. वपकाससुत्तवण्णना

१२७. सत्तमे नालं सङ्घम्हा वपकासितुन्ति सङ्घतो निक्खमित्वा एकको वसितुं न युत्तो. कामञ्चेस सङ्घमज्झेपि वसितुं अयुत्तोव असङ्घसोभनताय, ओवादानुसासनिप्पटिबद्धत्ता पन निप्परियायेनेव सङ्घम्हा वपकासितुं न युत्तो. अलं सङ्घम्हा वपकासितुन्ति चातुद्दिसत्ता सङ्घम्हा निक्खम्म एकको वसितुं युत्तो, सङ्घसोभनताय पन सङ्घेपि वसितुं युत्तोयेव. अट्ठमं उत्तानत्थमेव.

९. परिकुप्पसुत्तवण्णना

१२९. नवमे आपायिकाति अपायगामिनो. नेरयिकाति निरयगामिनो. परिकुप्पाति परिकुप्पनसभावा पुराणवणसदिसा. अतेकिच्छाति अकत्तब्बपरिकम्मा. दसमं उत्तानत्थमेवाति.

गिलानवग्गो ततियो.