📜

(१४) ४. राजवग्गो

१. पठमचक्कानुवत्तनसुत्तवण्णना

१३१. चतुत्थस्स पठमे धम्मेनाति दसकुसलधम्मेन. चक्कन्ति आणाचक्कं. अत्थञ्ञूति रज्जत्थं जानाति. धम्मञ्ञूति पवेणिधम्मं जानाति. मत्तञ्ञूति दण्डे वा बलम्हि वा पमाणं जानाति. कालञ्ञूति रज्जसुखानुभवनकालं, विनिच्छयकरणकालं, जनपदचारिकाकालञ्च जानाति. परिसञ्ञूति अयं परिसा खत्तियपरिसा, अयं ब्राह्मणवेस्ससुद्दसमणपरिसाति जानाति.

तथागतवारे अत्थञ्ञूति पञ्च अत्थे जानाति. धम्मञ्ञूति चत्तारो धम्मे जानाति. मत्तञ्ञूति चतूसु पच्चयेसु पटिग्गहणपरिभोगमत्तं जानाति. कालञ्ञूति अयं कालो पटिसल्लीनस्स, अयं समापत्तिया, अयं धम्मदेसनाय, अयं जनपदचारिकायाति एवं कालं जानाति. परिसञ्ञूति अयं परिसा खत्तियपरिसा…पे… अयं समणपरिसाति जानाति. अनुत्तरन्ति नवहि लोकुत्तरधम्मेहि अनुत्तरं. धम्मचक्कन्ति सेट्ठचक्कं.

२. दुतियचक्कानुवत्तनसुत्तवण्णना

१३२. दुतिये पितरा पवत्तितं चक्कन्ति चक्कवत्तिम्हि पब्बजिते वा कालकते वा चक्करतनं सत्ताहमत्तं ठत्वा अन्तरधायति, कथमेस तं अनुप्पवत्तेति नाम? पितु पवेणियं ठत्वा चक्कवत्तिवत्तं पूरेत्वा चक्कवत्तिरज्जं कारेन्तोपि पितरा पवत्तितमेव अनुप्पवत्तेति नाम.

३. धम्मराजासुत्तवण्णना

१३३. ततियं तिकनिपाते वुत्तनयमेव. सेवितब्बासेवितब्बे पनेत्थ पच्छिमपदद्वयमेव विसेसो. तत्थ सम्माआजीवो सेवितब्बो, मिच्छाआजीवो न सेवितब्बो. सप्पायो गामनिगमो सेवितब्बो, असप्पायो न सेवितब्बो.

४. यस्संदिसंसुत्तवण्णना

१३४. चतुत्थे उभतोति द्वीहिपि पक्खेहि. मातितो च पितितो चाति यस्स हि माता खत्तिया, मातुमाता खत्तिया, तस्सापि माता खत्तिया. पिता खत्तियो, पितुपिता खत्तियो, तस्सपि पिता खत्तियो. सो उभतो सुजातो मातितो च पितितो च. संसुद्धगहणिकोति संसुद्धाय मातुकुच्छिया समन्नागतो. ‘‘समवेपाकिनिया गहणिया’’ति एत्थ पन कम्मजतेजोधातु गहणीति वुच्चति. याव सत्तमा पितामहयुगाति एत्थ पितुपिता पितामहो, पितामहस्स युगं पितामहयुगं. युगन्ति आयुप्पमाणं वुच्चति. अभिलापमत्तमेव चेतं, अत्थतो पन पितामहोयेव पितामहयुगं. ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता. एवं याव सत्तमो पुरिसो, ताव संसुद्धगहणिको, अथ वा अक्खित्तो अनुपक्कुट्ठो जातिवादेनाति दस्सेति. अक्खित्तोति ‘‘अपनेथ एतं, किं इमिना’’ति एवं अक्खित्तो अनवक्खित्तो. अनुपक्कुट्ठोति न उपक्कुट्ठो न अक्कोसं वा निन्दं वा पत्तपुब्बो. केन कारणेनाति? जातिवादेन, ‘‘इतिपि हीनजातिको एसो’’ति एवरूपेन वचनेनाति अत्थो.

अड्ढोतिआदीसु यो कोचि अत्तनो सन्तकेन विभवेन अड्ढो होति. इध पन न केवलं अड्ढोयेव, महद्धनो महता अपरिमाणसङ्खेन धनेन समन्नागतोति अत्थो. पञ्चकामगुणवसेन महन्ता उळारा भोगा अस्साति महाभोगो. परिपुण्णकोसकोट्ठागारोति कोसो वुच्चति भण्डागारं, निदहित्वा ठपितेन धनेन परिपुण्णकोसो, धञ्ञेन च परिपुण्णकोट्ठागारोति अत्थो. अथ वा चतुब्बिधो कोसो हत्थी अस्सा रथा रट्ठन्ति, तिविधं कोट्ठागारं धनकोट्ठागारं धञ्ञकोट्ठागारं वत्थकोट्ठागारन्ति. तं सब्बम्पि परिपुण्णमस्साति परिपुण्णकोसकोट्ठागारो. अस्सवायाति कस्सचि बहुम्पि धनं देन्तस्स सेना न सुणाति, सा अनस्सवा नाम होति. कस्सचि अदेन्तस्सापि सुणातियेव, अयं अस्सवा नाम. ओवादपटिकरायाति ‘‘इदं वो कत्तब्ब, इदं न कत्तब्ब’’न्ति दिन्नओवादकराय. पण्डितोति पण्डिच्चेन समन्नागतो. ब्यत्तोति पञ्ञावेय्यत्तियेन युत्तो. मेधावीति ठानुप्पत्तिकपञ्ञाय समन्नागतो. पटिबलोति समत्थो. अत्थे चिन्तेतुन्ति वड्ढिअत्थे चिन्तेतुं. सो हि पच्चुप्पन्नअत्थवसेनेव ‘‘अतीतेपि एवं अहेसुं, अनागतेपि एवं भविस्सन्ती’’ति चिन्तेति. विजितावीनन्ति विजितविजयानं, महन्तेन वा विजयेन समन्नागतानं. विमुत्तचित्तानन्ति पञ्चहि विमुत्तीहि विमुत्तमानसानं.

५-६. पत्थनासुत्तद्वयवण्णना

१३५-१३६. पञ्चमे नेगमजानपदस्साति निगमवासिनो च रट्ठवासिनो च जनस्स. हत्थिस्मिन्तिआदीहि हत्थिअस्सरथथरुधनुलेखमुद्दागणनादीनि सोळस महासिप्पानि दस्सितानि. अनवयोति समत्थो परिपुण्णो. सेसमेत्थ हेट्ठा वुत्तनयेनेव वेदितब्बं. छट्ठे ओपरज्जन्ति उपराजभावं.

७. अप्पंसुपतिसुत्तवण्णना

१३७. सत्तमे पुरिसाधिप्पायाति अस्सद्धम्मवसेन पुरिसे उप्पन्नाधिप्पाया पुरिसज्झासया. आदानाधिप्पायोति इदानि गहेतुं सक्खिस्सामि, इदानि सक्खिस्सामीति एवं गहणाधिप्पायो. विसंयोगाधिप्पायोति इदानि निब्बानं पापुणिस्सामि, इदानि पापुणिस्सामीति एवं निब्बानज्झासयो.

८. भत्तादकसुत्तवण्णना

१३८. अट्ठमे भत्तादकोति भत्तक्खादको, बहुभत्तभुञ्जोति अत्थो. ओकासफरणोति ओकासं फरित्वा अञ्ञेसं सम्बाधं कत्वा ठानेन ओकासफरणो. तत्थ तत्थ लण्डं सारेति पातेतीति लण्डसारणो. एत्तका हत्थीति गणनकाले सलाकं गण्हातीति सलाकग्गाही. निसीदनसयनवसेन मञ्चपीठं मद्दतीति मञ्चपीठमद्दनो. भिक्खुगणनकाले सलाकं गण्हातीति सलाकग्गाही.

९. अक्खमसुत्तवण्णना

१३९. नवमे हत्थिकायन्ति हत्थिघटं. सेसेसुपि एसेव नयो. सङ्गामे अवचरन्तीति सङ्गामावचरा. एकिस्सावा तिणोदकदत्तिया विमानितोति एकदिवसं एकेन तिणोदकदानेन विमानितो, एकदिवसमत्तं अलद्धतिणोदकोति अत्थो. इतो परम्पि एसेव नयो. न सक्कोति चित्तं समादहितुन्ति आरम्मणे चित्तं सम्मा ठपेतुं न सक्कोति. सेसमेत्थ उत्तानमेव. इमस्मिं पन सुत्ते वट्टविवट्टं कथितन्ति वेदितब्बं.

१०. सोतसुत्तवण्णना

१४०. दसमे दुरुत्तानन्ति न सुट्ठु वुत्तानं दोसवसेन पवत्तितानं फरुसवचनानं. दुरागतानन्ति दुक्खुप्पादनाकारेन सोतद्वारं आगतानं. वचनपथानन्ति वचनानं. दुक्खानन्ति दुक्खमानं. तिब्बानन्ति बहलानं तापनसभावानं वा. खरानन्ति फरुसानं. कटुकानन्ति तिखिणानं. असातानन्ति अमधुरानं. अमनापानन्ति मनं अप्पायितुं वड्ढेतुं असमत्थानं. पाणहरानन्ति जीवितहरानं. या सा दिसाति सब्बसङ्खारसमथादिवसेन दिस्सति अपदिस्सतीति निब्बानं दिसाति वेदितब्बं. यस्मा पन तं आगम्म सब्बे सङ्खारा समथं गच्छन्ति, तस्मा सब्बसङ्खारसमथोति वुत्तं. सेसं सब्बत्थ उत्तानमेव. इमस्मिं पन सुत्ते सीलसमाधिपञ्ञा मिस्सिका कथिताति.

राजवग्गो चतुत्थो.