📜

(१५) ५. तिकण्डकीवग्गो

१. अवजानातिसुत्तवण्णना

१४१. पञ्चमस्स पठमे संवासेनाति एकतोवासेन. आदेय्यमुखोति आदियनमुखो, गहणमुखोति अत्थो. तमेनं दत्वा अवजानातीति ‘‘अयं दिन्नं पटिग्गहेतुमेव जानाती’’ति एवं अवमञ्ञति. तमेनं संवासेन अवजानातीति अप्पमत्तके किस्मिञ्चिदेव कुज्झित्वा ‘‘जानामहं तया कतकम्मं, एत्तकं अद्धानं अहं किं करोन्तो वसिं, ननु तुय्हमेव कताकतं वीमंसन्तो’’तिआदीनि वत्ता होति. अथ इतरो ‘‘अद्धा कोचि मय्हं दोसो भविस्सती’’ति किञ्चि पटिप्फरितुं न सक्कोति. तं खिप्पञ्ञेव अधिमुच्चिता होतीति तं वण्णं वा अवण्णं वा सीघमेव सद्दहति. सद्दहनट्ठेन हि आदानेन एस आदियनमुखोति वुत्तो. आधेय्यमुखोति पाळिया पन ठपितमुखोति अत्थो. मग्गे खटआवाटो विय आगतागतं उदकं वण्णं वा अवण्णं वा सद्दहनवसेन सम्पटिच्छितुं ठपितमुखोति वुत्तं होति.

इत्तरसद्धोति परित्तकसद्धो. कुसलाकुसले धम्मे न जानातीतिआदीसु कुसले धम्मे ‘‘इमे कुसला’’ति न जानाति, अकुसले धम्मे ‘‘इमे अकुसला’’ति न जानाति. तथा सावज्जे सदोसधम्मे ‘‘इमे सावज्जा’’ति, अनवज्जे च निद्दोसधम्मे ‘‘इमे अनवज्जा’’ति, हीने हीनाति, पणीते पणीताति. कण्हसुक्कसप्पटिभागेति ‘‘इमे कण्हा सुक्के पटिबाहेत्वा ठितत्ता सप्पटिभागा नाम, इमे च सुक्का कण्हे पटिबाहित्वा ठितत्ता सप्पटिभागा’’ति न जानाति.

२. आरभतिसुत्तवण्णना

१४२. दुतिये आरभति च विप्पटिसारी च होतीति आपत्तिवीतिक्कमनवसेन आरभति चेव, तप्पच्चया च विप्पटिसारी होति. चेतोविमुत्तिं पञ्ञाविमुत्तिन्ति अरहत्तसमाधिञ्चेव अरहत्तफलञाणञ्च. नप्पजानातीति अनधिगतत्ता न जानाति. आरभति न विप्पटिसारी होतीति आपत्तिं आपज्जति, वुट्ठितत्ता पन न विप्पटिसारी होति. नारभति विप्पटिसारी होतीति सकिं आपत्तिं आपज्जित्वा ततो वुट्ठाय पच्छा किञ्चापि नापज्जति, विप्पटिसारं पन विनोदेतुं न सक्कोति. नारभति न विप्पटिसारी होतीति न चेव आपत्तिं आपज्जति, न च विप्पटिसारी होति. तञ्च चेतोविमुत्तिं…पे… निरुज्झन्तीति अरहत्तं पन अप्पत्तो होति. पञ्चमनयेन खीणासवो कथितो.

आरम्भजाति आपत्तिवीतिक्कमसम्भवा. विप्पटिसारजाति विप्पटिसारतो जाता. पवड्ढन्तीति पुनप्पुनं उप्पज्जनेन वड्ढन्ति. आरम्भजे आसवे पहायाति वीतिक्कमसम्भवे आसवे आपत्तिदेसनाय वा आपत्तिवुट्ठानेन वा पजहित्वा. पटिविनोदेत्वाति सुद्धन्ते ठितभावपच्चवेक्खणेन नीहरित्वा. चित्तं पञ्ञञ्च भावेतूति विपस्सनाचित्तञ्च तंसम्पयुत्तं पञ्ञञ्च भावेतु. सेसं इमिना उपायेनेव वेदितब्बन्ति.

३. सारन्ददसुत्तवण्णना

१४३. ततिये कामाधिमुत्तानन्ति वत्थुकामकिलेसकामेसु अधिमुत्तानं. धम्मानुधम्मप्पटिपन्नोति नवलोकुत्तरधम्मत्थाय सहसीलकं पुब्बभागप्पटिपदं पटिपन्नो पटिपत्तिपूरको पुग्गलो दुल्लभो लोकस्मिं.

४. तिकण्डकीसुत्तवण्णना

१४४. चतुत्थे अप्पटिकूलेति अप्पटिकूलारम्मणे. पटिकूलसञ्ञीति पटिकूलन्ति एवंसञ्ञी. एस नयो सब्बत्थ. कथं पनायं एवं विहरतीति? इट्ठस्मिं वत्थुस्मिं पन असुभाय वा फरति, अनिच्चतो वा उपसंहरति. एवं ताव अप्पटिकूले पटिकूलसञ्ञी विहरति. अनिट्ठस्मिं वत्थुस्मिं मेत्ताय वा फरति, धातुतो वा उपसंहरति. एवं पटिकूले अप्पटिकूलसञ्ञी विहरति. उभयस्मिं पन पुरिमनयस्स च पच्छिमनयस्स च वसेन ततियचतुत्थवारा वुत्ता, छळङ्गुपेक्खावसेन पञ्चमो. छळङ्गुपेक्खा चेसा खीणासवस्स उपेक्खासदिसा, न पन खीणासवुपेक्खा. तत्थ उपेक्खको विहरेय्याति मज्झत्तभावे ठितो विहरेय्य. क्वचनीति किस्मिञ्चि आरम्मणे. कत्थचीति किस्मिञ्चि पदेसे. किञ्चनति कोचि अप्पमत्तकोपि. इति इमस्मिं सुत्ते पञ्चसु ठानेसु विपस्सनाव कथिता. तं आरद्धविपस्सको भिक्खु कातुं सक्कोति, ञाणवा पञ्ञुत्तरो बहुस्सुतसमणोपि कातुं सक्कोति. सोतापन्नसकदागामिअनागामिनो कातुं सक्कोन्तियेव, खीणासवे वत्तब्बमेव नत्थीति. पञ्चमं उत्तानमेव.

६. मित्तसुत्तवण्णना

१४६. छट्ठे कम्मन्तं कारेतीति खेत्तादिकम्मन्तं कारेति. अधिकरणं आदियतीति चत्तारि अधिकरणानि आदियति. पामोक्खेसु भिक्खूसूति दिसापामोक्खेसु भिक्खूसु. पटिविरुद्धोहोतीति पच्चनीकग्गाहिताय विरुद्धो होति. अनवत्थचारिकन्ति अनवत्थानचारिकं.

७. असप्पुरिसदानसुत्तवण्णना

१४७. सत्तमे असक्कच्चं देतीति न सक्करित्वा सुचिं कत्वा देति. अचित्तीकत्वा देतीति अचित्तीकारेन अगारववसेन देति. अपविद्धं देतीति न निरन्तरं देति, अथ वा छड्डेतुकामो विय देति. अनागमनदिट्ठिको देतीति कतस्स नाम फलं आगमिस्सतीति न एवं आगमनदिट्ठिं न उप्पादेत्वा देति.

सुक्कपक्खे चित्तीकत्वा देतीति देय्यधम्मे च दक्खिणेय्येसु च चित्तीकारं उपट्ठपेत्वा देति. तत्थ देय्यधम्मं पणीतं ओजवन्तं कत्वा देन्तो देय्यधम्मे चित्तीकारं उपट्ठपेति नाम. पुग्गलं विचिनित्वा देन्तो दक्खिणेय्येसु चित्तीकारं उपट्ठपेति नाम. सहत्था देतीति आणत्तिया परहत्थेन अदत्वा ‘‘अनमतग्गे संसारे विचरन्तेन मे हत्थपादानं अलद्धकालस्स पमाणं नाम नत्थि, वट्टमोक्खं भवनिस्सरणं करिस्सामी’’ति सहत्थेनेव देति. आगमनदिट्ठिकोति ‘‘अनागतभवस्स पच्चयो भविस्सती’’ति कम्मञ्च विपाकञ्च सद्दहित्वा देतीति.

८. सप्पुरिसदानसुत्तवण्णना

१४८. अट्ठमे सद्धायाति दानञ्च दानफलञ्च सद्दहित्वा. कालेनाति युत्तप्पत्तकालेन. अनग्गहितचित्तोति अग्गहितचित्तो मुत्तचागो हुत्वा. अनुपहच्चाति अनुपघातेत्वा गुणे अमक्खेत्वा. कालागता चस्स अत्था पचुरा होन्तीति अत्था आगच्छमाना वयोवुड्ढकाले अनागन्त्वा युत्तप्पत्तकाले पठमवयस्मिंयेव आगच्छन्ति चेव बहू च होन्ति.

९. पठमसमयविमुत्तसुत्तवण्णना

१४९. नवमे समयविमुत्तस्साति अप्पितप्पितक्खणेयेव विक्खम्भितेहि किलेसेहि विमुत्तत्ता समयविमुत्तिसङ्खाताय लोकियविमुत्तिया विमुत्तचित्तस्स. दसमं उत्तानत्थमेव.

तिकण्डकीवग्गो पञ्चमो.

ततियपण्णासकं निट्ठितं.

४. चतुत्थपण्णासकं