📜

(१७) २. आघातवग्गो

१. पठमआघातपटिविनयसुत्तवण्णना

१६१. दुतियस्स पठमे आघातं पटिविनेन्ति वूपसमेन्तीति आघातपटिविनया. यत्थ भिक्खुनो उप्पन्नो आघातो सब्बसो पटिविनेतब्बोति यत्थ आरम्मणे भिक्खुनो आघातो उप्पन्नो होति, तत्थ सो सब्बो इमेहि पञ्चहि पटिविनोदेतब्बोति अत्थो. मेत्ता तस्मिं पुग्गले भावेतब्बाति तिकचतुक्कज्झानवसेन मेत्ता भावेतब्बा. करुणायपि एसेव नयो. उपेक्खा पन चतुक्कपञ्चकज्झानवसेन भावेतब्बा. यस्मा पन यं पुग्गलं पस्सतो चित्तं न निब्बाति, तस्मिं मुदिता न सण्ठहति, तस्मा सा न वुत्ता. असतिअमनसिकारोति यथा सो पुग्गलो न उपट्ठाति, कुट्टादीहि अन्तरितो विय होति, एवं तस्मिं असतिअमनसिकारो आपज्जितब्बो. सेसं हेट्ठा वुत्तनयत्ता उत्तानमेव.

२. दुतियआघातपटिविनयसुत्तवण्णना

१६२. दुतिये आघातो एतेसु पटिविनेतब्बोति आघातपटिविनया. आघातो एतेहि पटिविनेतब्बोतिपि आघातपटिविनया. पटिविनयोति हि पटिविनयवत्थूनम्पि पटिविनयकारणानम्पि एतं अधिवचनं, तदुभयम्पि इध वट्टति. पञ्च हि पुग्गला पटिविनयवत्थू होन्ति पञ्चहि उपमाहि पञ्च पटिपत्तियो पटिविनयकारणानि. लभति च कालेन कालं चेतसो विवरं चेतसो पसादन्ति काले काले समथविपस्सनाचित्तस्स उप्पन्नोकाससङ्खातं विवरञ्चेव सद्धासम्पन्नभावसङ्खातं पसादञ्च लभति.

रथियायाति अन्तरवीथियं. नन्तकन्ति पिलोतिकखण्डं. निग्गहेत्वाति अक्कमित्वा. यो तत्थ सारोति यं तत्थ थिरट्ठानं. तं परिपातेत्वाति तं लुञ्चित्वा. एवमेव खोति एत्थ पंसुकूलिको विय मेत्ताविहारी दट्ठब्बो, रथियाय नन्तकं विय वेरिपुग्गलो, दुब्बलट्ठानं विय अपरिसुद्धकायसमाचारता, थिरट्ठानं विय परिसुद्धवचीसमाचारता, दुब्बलट्ठानं छड्डेत्वा थिरट्ठानं आदाय गन्त्वा सिब्बित्वा रजित्वा पारुपित्वा विचरणकालो विय अपरिसुद्धकायसमाचारतं अमनसिकत्वा परिसुद्धवचीसमाचारतं मनसिकत्वा वेरिम्हि चित्तुप्पादं निब्बापेत्वा फासुविहारकालो दट्ठब्बो.

सेवालपणकपरियोनद्धाति सेवालेन च उदकपप्पटकेन च पटिच्छन्ना. घम्मपरेतोति घम्मेन अनुगतो. किलन्तोति मग्गकिलन्तो. तसितोति तण्हाभिभूतो. पिपासितोति पानीयं पातुकामो. अपवियूहित्वाति अपनेत्वा. पिवित्वाति पसन्नउदकं पिवित्वा. एवमेव खोति एत्थ घम्माभितत्तो पुरिसो विय मेत्ताविहारी दट्ठब्बो, सेवालपणकं विय अपरिसुद्धवचीसमाचारता, पसन्नउदकं विय परिसुद्धकायसमाचारता, सेवालपणकं अपब्यूहित्वा पसन्नोदकं पिवित्वा गमनं विय अपरिसुद्धवचीसमाचारतं अमनसिकत्वा परिसुद्धकायसमाचारतं मनसिकत्वा वेरिम्हि चित्तुप्पादं निब्बापेत्वा फासुविहारकालो दट्ठब्बो.

खोभेस्सामीति चालेस्सामि. लोळेस्सामीति आकुलं करिस्सामि. अपेय्यम्पि तं करिस्सामीति पिवितुं असक्कुणेय्यं करिस्सामि. चतुक्कुण्डिकोति जाणूहि च हत्थेहि च भूमियं पतिट्ठानेन चतुक्कुण्डिको हुत्वा. गोपीतकं पिवित्वाति गावियो विय मुखेन आकड्ढेन्तो पिवित्वा. एवमेव खोति एत्थ घम्माभितत्तो पुरिसो विय मेत्ताविहारी दट्ठब्बो, गोपदं विय वेरिपुग्गलो, गोपदे परित्तउदकं विय तस्सब्भन्तरे परित्तगुणो, चतुक्कुण्डिकस्स गोपीतकं पिवित्वा पक्कमनं विय तस्स अपरिसुद्धकायवचीसमाचारतं अमनसिकत्वा यं सो कालेन कालं धम्मस्सवनं निस्साय चेतसो विवरप्पसादसङ्खातं पीतिपामोज्जं लभति, तं मनसिकत्वा चित्तुप्पादनिब्बापनं वेदितब्बं.

आबाधिकोति इरियापथभञ्जनकेन विसभागाबाधेन आबाधिको. पुरतोपिस्साति पुरतोपि भवेय्य. अनयब्यसनन्ति अवड्ढिविनासं. एवमेव खोति एत्थ सो अनाथगिलानो विय सब्बकण्हधम्मसमन्नागतो पुग्गलो, अद्धानमग्गो विय अनमतग्गसंसारो, पुरतो च पच्छतो च गामानं दूरभावो विय निब्बानस्स दूरभावो, सप्पायभोजनानं अलाभो विय सामञ्ञफलभोजनानं अलाभो, सप्पायभेसज्जानं अलाभो विय समथविपस्सनानं अभावो, पतिरूपउपट्ठाकानं अलाभो विय ओवादानुसासनीहि किलेसतिकिच्छकानं अभावो, गामन्तनायकस्स अलाभो विय निब्बानसम्पापकस्स तथागतस्स वा तथागतसावकस्स वा अलद्धभावो, अञ्ञतरस्स पुरिसस्स दिस्वा कारुञ्ञुपट्ठानं विय तस्मिं पुग्गले मेत्ताविहारिकस्स कारुञ्ञं उप्पादेत्वा चित्तनिब्बापनं वेदितब्बं.

अच्छोदकाति पसन्नोदका. सातोदकाति मधुरोदका. सीतोदकाति तनुसीतसलिला. सेतकाति ऊमिभिज्जनट्ठानेसु सेतवण्णा. सुपतित्थाति समतित्था. एवमेव खोति एत्थ घम्माभितत्तो पुरिसो विय मेत्ताविहारी दट्ठब्बो, सा पोक्खरणी विय परिसुद्धसब्बद्वारो पुरिसो, न्हत्वा पिवित्वा पच्चुत्तरित्वा रुक्खच्छायाय निपज्जित्वा यथाकामं गमनं विय तेसु द्वारेसु यं इच्छति, तं आरम्मणं कत्वा चित्तनिब्बापनं वेदितब्बं. ततियचतुत्थानि हेट्ठा वुत्तनयानेव.

५. पञ्हपुच्छासुत्तवण्णना

१६५. पञ्चमे परिभवन्ति परिभवन्तो, एवं परिभविस्सामीति परिभवनत्थाय पुच्छतीति अत्थो. अञ्ञातुकामोति जानितुकामो हुत्वा.

६. निरोधसुत्तवण्णना

१६६. छट्ठे अत्थेतं ठानन्ति अत्थि एतं कारणं. नो चे दिट्ठेव धम्मे अञ्ञं आराधेय्याति नो चे इमस्मिंयेव अत्तभावे अरहत्तं पापुणेय्य. कबळीकाराहारभक्खानं देवानन्ति कामावचरदेवानं. अञ्ञतरं मनोमयं कायन्ति झानमनेन निब्बत्तं अञ्ञतरं सुद्धावासब्रह्मकायं. उदायीति लाळुदायी. सो हि ‘‘मनोमय’’न्ति सुत्वा ‘‘आरुप्पे न भवितब्ब’’न्ति पटिबाहि. थेरो ‘‘सारिपुत्तो किं जानाति, यस्स सम्मुखा एवं भिक्खू वचनं पटिक्कोसन्ती’’ति एवं बालानं लद्धिउप्पत्तिपटिबाहनत्थं तं वचनं अनधिवासेत्वा येन भगवा तेनुपसङ्कमि.

अत्थि नामाति अमरिसनत्थे निपातो. तेनेव चेत्थ ‘‘अज्झुपेक्खिस्सथा’’ति अनागतवचनं कतं. अयञ्हेत्थत्थो – आनन्द, तुम्हे थेरं भिक्खुं विहेठियमानं अज्झुपेक्खथ, न वो एतं मरिसयामि न सहामि नाधिवासेमीति. कस्मा पन भगवा आनन्दथेरंयेव एवमाहाति? धम्मभण्डागारिकत्ता. धम्मभण्डागारिकस्स हि एवं वदन्तो पटिबाहितुं भारो. अपिचेस सारिपुत्तत्थेरस्स पियसहायो, तेनापिस्स एस भारो. तत्थ किञ्चापि भगवा आनन्दत्थेरं गरहन्तो एवमाह, न पनेसा तस्सेव गरहा, सम्मुखीभूतानं सब्बेसंयेव गरहाति वेदितब्बा. विहारन्ति गन्धकुटिं.

अनच्छरियन्ति न अच्छरियं. यथाति कारणवचनं. आयस्मन्तंयेवेत्थ उपवानं पटिभासेय्याति एत्थ भगवता च एवं एतदेव कारणं आरब्भ उदाहटे आयस्मतोयेव उपवानस्स पटिवचनं पटिभातु उपट्ठातूति दीपेति. सारज्जं ओक्कन्तन्ति दोमनस्सं अनुपविट्ठं. सीलवातिआदीहि खीणासवसीलादीनियेव कथितानि. खण्डिच्चेनातिआदीनि सक्कारादीनं कारणपुच्छावसेन वुत्तानि. किं खण्डिच्चादीहि कारणेहि तं तं सब्रह्मचारिं सक्करेय्युन्ति अयञ्हेत्थ अधिप्पायो.

७. चोदनासुत्तवण्णना

१६७. सत्तमे चोदकेनाति वत्थुसन्दस्सना आपत्तिसन्दस्सना संवासप्पटिक्खेपो सामीचिप्पटिक्खेपोति चतूहि चोदनावत्थूहि चोदयमानेन. कालेन वक्खामि नो अकालेनाति एत्थ चुदितकस्स कालो कथितो, न चोदकस्स. परं चोदेन्तेन हि परिसमज्झे वा उपोसथपवारणग्गे वा आसनसालाभोजनसालादीसु वा न चोदेतब्बो, दिवाट्ठाने निसिन्नकाले ‘‘करोतायस्मा ओकासं, अहं आयस्मन्तं वत्तुकामो’’ति एवं ओकासं कारेत्वा चोदेतब्बो. पुग्गलं पन उपपरिक्खित्वा यो लोलपुग्गलो अभूतं वत्वा भिक्खूनं अयसं आरोपेति, सो ओकासकम्मं विनापि चोदेतब्बो. भूतेनाति तच्छेन सभावेन. सण्हेनाति मट्ठेन मुदुकेन. अत्थसंहितेनाति अत्थकामताय हितकामताय उपेतेन. अविप्पटिसारो उपदहातब्बोति अमङ्कुभावो उपनेतब्बो. अलंते अविप्पटिसारायाति युत्तं ते अमङ्कुभावाय. सेसमेत्थ उत्तानमेवाति. अट्ठमं हेट्ठा वुत्तनयत्ता पाकटमेव.

९. खिप्पनिसन्तिसुत्तवण्णना

१६९. नवमे खिप्पं निसामयति उपधारेतीति खिप्पनिसन्ति. सुग्गहितं कत्वा गण्हातीति सुग्गहितग्गाही. अत्थकुसलोति अट्ठकथाय छेको. धम्मकुसलोति पाळियं छेको. निरुत्तिकुसलोति निरुत्तिवचनेसु छेको. ब्यञ्जनकुसलोति अक्खरप्पभेदे छेको. पुब्बापरकुसलोति अत्थपुब्बापरं, धम्मपुब्बापरं, अक्खरपुब्बापरं, ब्यञ्जनपुब्बापरं, अनुसन्धिपुब्बापरन्ति इमस्मिं पञ्चविधे पुब्बापरे छेको. तत्थ अत्थपुब्बापरकुसलोति हेट्ठा अत्थेन उपरि अत्थं जानाति, उपरि अत्थेन हेट्ठा अत्थं जानाति. कथं? सो हि हेट्ठा अत्थं ठपेत्वा उपरि अत्थे वुत्ते ‘‘हेट्ठा अत्थो अत्थी’’ति जानाति. उपरि अत्थं ठपेत्वा हेट्ठा अत्थे वुत्तेपि ‘‘उपरि अत्थो अत्थी’’ति जानाति. उभतो ठपेत्वा मज्झे अत्थे वुत्ते ‘‘उभतो अत्थो अत्थी’’ति जानाति. मज्झे अत्थं ठपेत्वा उभतोभागेसु अत्थे वुत्ते ‘‘मज्झे अत्थो अत्थी’’ति जानाति. धम्मपुब्बापरादीसुपि एसेव नयो. अनुसन्धिपुब्बापरे पन सीलं आदिं कत्वा आरद्धे सुत्तन्ते मत्थके छसु अभिञ्ञासु आगतासु ‘‘यथानुसन्धिं यथानुपरिच्छेदं सुत्तन्तो गतो’’ति जानाति. दिट्ठिवसेन आरद्धे उपरि सच्चेसु आगतेसुपि ‘‘यथानुसन्धिना गतो’’ति जानाति. कलहभण्डनवसेन आरद्धे उपरि सारणीयधम्मेसु आगतेसुपि, द्वत्तिंसतिरच्छानकथावसेन आरद्धे उपरि दसकथावत्थूसु (अ. नि. १०.६९; उदा.३१) आगतेसुपि ‘‘यथानुसन्धिना गतो’’ति जानातीति.

१०. भद्दजिसुत्तवण्णना

१७०. दसमे अभिभूति अभिभवित्वा ठितो जेट्ठको. अनभिभूतोति अञ्ञेहि अनभिभूतो. अञ्ञदत्थूति एकंसवचने निपातो. दस्सनवसेन दसो, सब्बं पस्सतीति अधिप्पायो. वसवत्तीति सब्बं जनं वसे वत्तेति. यथा पस्सतोति इट्ठारम्मणं वा होतु अनिट्ठारम्मणं वा , येनाकारेन तं पस्सन्तस्स. अनन्तरा आसवानं खयो होतीति अनन्तरायेव अरहत्तं उप्पज्जति. यथा सुणतोति एत्थापि एसेव नयो. अथ वा यं चक्खुना रूपं दिस्वा निरन्तरमेव विपस्सनं पट्ठपेत्वा अरहत्तं पापुणाति, तं तस्स अरहत्तं चक्खुविञ्ञाणानन्तरं नाम होति. तं सन्धाय वुत्तं – इदं दस्सनानं अग्गन्ति. दुतियपदेपि एसेव नयो.

यथा सुखितस्साति येन मग्गसुखेन सुखितस्स. अनन्तरा आसवानं खयो होतीति समनन्तरमेव अरहत्तं उप्पज्जति. इदं सुखानं अग्गन्ति इदं मग्गसुखं सुखानं उत्तमं. यथा सञ्ञिस्साति इधापि मग्गसञ्ञाव अधिप्पेता. यथा भूतस्साति यस्मिं भवे यस्मिं अत्तभावे ठितस्स. अनन्तराति अनन्तरायेन अरहत्तं उप्पज्जति. इदं भवानं अग्गन्ति अयं पच्छिमो अत्तभावो भवानं अग्गं नाम. अथ वा यथा भूतस्साति येहि खन्धेहि मग्गक्खणे भूतस्स विज्जमानस्स. अनन्तरा आसवानं खयो होतीति मग्गानन्तरमेव फलं उप्पज्जति. इदं भवानं अग्गन्ति इदं मग्गक्खणे खन्धपञ्चकं भवानं अग्गं नामाति.

आघातवग्गो दुतियो.