📜
(१८) ३. उपासकवग्गो
१-३. सारज्जसुत्तादिवण्णना
१७१-१७३. ततियस्स पठमदुतियततियेसु अगारियप्पटिपत्ति कथिता. सोतापन्नसकदागामिनोपि होन्तु, वट्टन्तियेव.
४. वेरसुत्तवण्णना
१७४. चतुत्थे भयानीति चित्तुत्रासभयानि. वेरानीति अकुसलवेरानिपि पुग्गलवेरानिपि ¶ . चेतसिकन्ति चित्तनिस्सितं. दुक्खन्ति कायपसादवत्थुकं दुक्खं. दोमनस्सन्ति दोमनस्सवेदनं. इमस्मिं सुत्ते विरतिपहानं कथितं.
५. चण्डालसुत्तवण्णना
१७५. पञ्चमे ¶ उपासकपतिकुट्ठोति उपासकपच्छिमको. कोतूहलमङ्गलिकोति ‘‘इमिना इदं भविस्सती’’ति एवं पवत्तत्ता कोतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन समन्नागतो. मङ्गलं पच्चेति नो कम्मन्ति मङ्गलं ओलोकेति, कम्मं न ओलोकेति. इतो च बहिद्धाति इमम्हा सासना बहिद्धा. पुब्बकारं करोतीति दानादिकं कुसलकिच्चं पठमतरं करोति.
६. पीतिसुत्तवण्णना
१७६. छट्ठे ¶ किन्ति मयन्ति केन नाम उपायेन मयं. पविवेकं पीतिन्ति पठमदुतियज्झानानि निस्साय उप्पज्जनकपीतिं. कामूपसंहितन्ति कामनिस्सितं दुविधे कामे आरब्भ उप्पज्जनकं. अकुसलूपसंहितन्ति ‘‘मिगसूकरादयो विज्झिस्सामी’’ति सरं खिपित्वा तस्मिं विरद्धे ‘‘विरद्धं मया’’ति एवं अकुसले निस्साय उप्पज्जनकं. तादिसेसु पन ठानेसु अविरज्झन्तस्स ‘‘सुट्ठु मे विद्धं, सुट्ठु मे पहट’’न्ति उप्पज्जनकं अकुसलूपसंहितं सुखं सोमनस्सं नाम. दानादिउपकरणानं असम्पत्तिया उप्पज्जमानं पन कुसलूपसंहितं दुक्खं दोमनस्सन्ति वेदितब्बं.
७. वणिज्जासुत्तवण्णना
१७७. सत्तमे वणिज्जाति वाणिजकम्मानि. उपासकेनाति तिसरणगतेन. सत्थवणिज्जाति आवुधभण्डं कारेत्वा तस्स विक्कयो. सत्तवणिज्जाति मनुस्सविक्कयो. मंसवणिज्जाति सूकरमिगादयो पोसेत्वा तेसं विक्कयो. मज्जवणिज्जाति यंकिञ्चि मज्जं कारेत्वा तस्स विक्कयो. विसवणिज्जाति विसं कारेत्वा तस्स विक्कयो. इति सब्बम्पि इमं वणिज्जं नेव अत्तना कातुं, न परे समादपेत्वा कारेतुं वट्टति.
८. राजसुत्तवण्णना
१७८. अट्ठमे ¶ पब्बाजेन्तीति रट्ठम्हा पब्बाजेन्ति. यथापच्चयं वा करोन्तीति यथाधिप्पायं यथाज्झासयं करोन्ति. तथेव पापकम्मं पवेदेन्तीति यथा तेन कतं, तं तथेव अञ्ञेसं आरोचेन्ति कथेन्ति.
९. गिहिसुत्तवण्णना
१७९. नवमे ¶ ¶ संवुतकम्मन्तन्ति पिहितकम्मन्तं. आभिचेतसिकानन्ति उत्तमचित्तनिस्सितानं. दिट्ठधम्मसुखविहारानन्ति पच्चक्खेयेव धम्मे पवत्तिक्खणे सुखविहारानं. अरियकन्तेहीति अरियानं कन्तेहि मग्गफलसीलेहि.
अरियधम्मं समादायाति एत्थ अरियधम्मोति पञ्च सीलानि कथितानि. मेरयं वारुणिन्ति चतुब्बिधं मेरयं पञ्चविधञ्च सुरं. धम्मञ्चानुवितक्कयेति नवविधं लोकुत्तरधम्मं अनुस्सतिवसेनेव वितक्केय्य. अब्यापज्झं हितं चित्तन्ति निद्दुक्खं मेत्तादिब्रह्मविहारचित्तं. देवलोकाय भावयेति ब्रह्मलोकत्थाय भावेय्य. पुञ्ञत्थस्स जिगीसतोति पुञ्ञेन अत्थिकस्स पुञ्ञं गवेसन्तस्स. सन्तेसूति बुद्धपच्चेकबुद्धतथागतसावकेसु. विपुला होति दक्खिणाति एवं दिन्नदानं महप्फलं होति. अनुपुब्बेनाति सीलपूरणादिना अनुक्कमेन. सेसं तिकनिपाते वुत्तत्थमेव.
१०. गवेसीसुत्तवण्णना
१८०. दसमे सितं पात्वाकासीति महामग्गेनेव गच्छन्तो तं सालवनं ओलोकेत्वा ‘‘अत्थि नु खो इमस्मिं ठाने किञ्चि सुकारणं उप्पन्नपुब्ब’’न्ति अद्दस कस्सपबुद्धकाले गवेसिना उपासकेन कतं सुकारणं. अथस्स एतदहोसि – ‘‘इदं सुकारणं भिक्खुसङ्घस्स अपाकटं पटिच्छन्नं, हन्द नं भिक्खुसङ्घस्स पाकटं करोमी’’ति मग्गा ओक्कम्म अञ्ञतरस्मिं पदेसे ठितोव सितपातुकम्मं ¶ अकासि, अग्गग्गदन्ते दस्सेत्वा मन्दहसितं हसि ¶ . यथा हि लोकियमनुस्सा उदरं पहरन्ता ‘‘कहं कह’’न्ति हसन्ति, न एवं बुद्धा. बुद्धानं पन हसितं हट्ठपहट्ठाकारमत्तमेव होति.
हसितञ्च नामेतं तेरसहि सोमनस्ससहगतचित्तेहि होति. तत्थ लोकियमहाजनो अकुसलतो चतूहि, कामावचरकुसलतो चतूहीति अट्ठहि चित्तेहि हसति, सेखा अकुसलतो दिट्ठिगतसम्पयुत्तानि द्वे अपनेत्वा छहि चित्तेहि हसन्ति, खीणासवा चतूहि सहेतुककिरियचित्तेहि, एकेन अहेतुककिरियचित्तेनाति पञ्चहि चित्तेहि ¶ हसन्ति. तेसुपि बलवारम्मणे आपाथमागते द्वीहि ञाणसम्पयुत्तचित्तेहि हसन्ति, दुब्बलारम्मणे दुहेतुकचित्तद्वयेन च अहेतुकचित्तेन चाति तीहि चित्तेहि हसन्ति. इमस्मिं पन ठाने किरियाहेतुकमनोविञ्ञाणधातुसोमनस्ससहगतचित्तं भगवतो पहट्ठाकारमत्तहसितं उप्पादेति.
तं पनेतं हसितं एवं अप्पमत्तकम्पि थेरस्स पाकटं अहोसि. कथं? तथारूपे हि काले तथागतस्स चतूहि दाठाहि चातुद्दीपिकमहामेघमुखतो समोसरिता विज्जुलता विय विरोचमाना महातालक्खन्धप्पमाणा रस्मिवट्टियो उट्ठहित्वा तिक्खत्तुं सिरवरं पदक्खिणं कत्वा दाठग्गेसुयेव अन्तरधायन्ति. तेन सञ्ञाणेन आयस्मा आनन्दो भगवतो पच्छतो गच्छमानोपि सितपातुभावं जानाति.
इद्धन्ति समिद्धं. फीतन्ति अतिसमिद्धं सब्बपालिफुल्लं विय. आकिण्णमनुस्सन्ति जनसमाकुलं. सीलेसु अपरिपूरकारीति पञ्चसु सीलेसु असमत्तकारी. पटिदेसितानीति ¶ उपासकभावं पटिदेसितानि. समादपितानीति सरणेसु पतिट्ठापितानीति अत्थो. इच्चेतं समसमन्ति इति एतं कारणं सब्बाकारतो समभावेनेव समं, न एकदेसेन. नत्थि किञ्चि अतिरेकन्ति मय्हं इमेहि किञ्चि अतिरेकं नत्थि. हन्दाति ववस्सग्गत्थे निपातो. अतिरेकायाति विसेसकारणत्थाय पटिपज्जामीति अत्थो. सीलेसु परिपूरकारिं धारेथाति पञ्चसु सीलेसु समत्तकारीति जानाथ. एत्तावता तेन पञ्च सीलानि समादिन्नानि नाम होन्ति. किमङ्ग पन न मयन्ति मयं पन केनेव कारणेन परिपूरकारिनो न भविस्साम. सेसमेत्थ उत्तानमेवाति.
उपासकवग्गो ततियो.