📜
(१९) ४. अरञ्ञवग्गो
१. आरञ्ञिकसुत्तवण्णना
१८१. चतुत्थस्स ¶ पठमे मन्दत्ता मोमूहत्ताति नेव समादानं जानाति, न आनिसंसं. अत्तनो पन मन्दत्ता मोमूहत्ता अञ्ञाणेनेव आरञ्ञको ¶ होति. पापिच्छो इच्छापकतोति ‘‘अरञ्ञे मे विहरन्तस्स ‘अयं आरञ्ञको’ति चतुपच्चयसक्कारं करिस्सन्ति, ‘अयं भिक्खु लज्जी पविवित्तो’तिआदीहि च गुणेहि सम्भावेस्सन्ती’’ति एवं पापिकाय इच्छाय ठत्वा ताय एव इच्छाय अभिभूतो हुत्वा आरञ्ञको होति. उम्मादवसेन अरञ्ञं पविसित्वा विहरन्तो पन उम्मादा चित्तक्खेपा आरञ्ञको नाम होति. वण्णितन्ति ¶ इदं आरञ्ञकङ्गं नाम बुद्धेहि च बुद्धसावकेहि च वण्णितं पसत्थन्ति आरञ्ञको होति. इदमत्थितन्ति इमाय कल्याणाय पटिपत्तिया अत्थो एतस्साति इदमत्थी, इदमत्थिनो भावो इदमत्थिता. तं इदमत्थितंयेव निस्साय, न अञ्ञं किञ्चि लोकामिसन्ति अत्थो. सेसमेत्थ इतो परेसु च उत्तानत्थमेव.
अरञ्ञवग्गो चतुत्थो.