📜

(२०) ५. ब्राह्मणवग्गो

१. सोणसुत्तवण्णना

१९१. पञ्चमस्स पठमे ब्राह्मणधम्माति ब्राह्मणसभावा. सुनखेसूति कुक्कुरेसु. नेव किणन्ति न विक्किणन्तीति न गण्हन्ता किणन्ति, न ददन्ता विक्किणन्ति. सम्पियेनेव संवासं संबन्धाय सम्पवत्तेन्तीति पियो पियं उपसङ्कमित्वा पवेणिया बन्धनत्थं संवासं पवत्तयन्ति . उदरावदेहकन्ति उदरं अवदिहित्वा उपचिनित्वा पूरेत्वा. अवसेसं आदाय पक्कमन्तीति यं भुञ्जितुं न सक्कोन्ति, तं भण्डिकं कत्वा गहेत्वा गच्छन्ति. इमस्मिं सुत्ते वट्टमेव कथितं.

२. दोणब्राह्मणसुत्तवण्णना

१९२. दुतिये त्वम्पि नोति त्वम्पि नु. पवत्तारोति पवत्तयितारो. येसन्ति येसं सन्तकं. मन्तपदन्ति वेदसङ्खातं मन्तमेव. गीतन्ति अट्ठकादीहि दसहि पोराणकब्राह्मणेहि सरसम्पत्तिवसेन सज्झायितं. पवुत्तन्ति अञ्ञेसं वुत्तं, वाचितन्ति अत्थो. समीहितन्ति समुपब्यूळ्हं रासिकतं, पिण्डं कत्वा ठपितन्ति अत्थो. तदनुगायन्तीति एतरहि ब्राह्मणा तं तेहि पुब्बेहि गीतं अनुगायन्ति अनुसज्झायन्ति. तदनुभासन्तीति तं अनुभासन्ति. इदं पुरिमस्सेव वेवचनं. भासितमनुभासन्तीति तेहि भासितं अनुभासन्ति. सज्झायितमनुसज्झायन्तीति तेहि सज्झायितं अनुसज्झायन्ति. वाचितमनुवाचेन्तीति तेहि अञ्ञेसं वाचितं अनुवाचेन्ति. सेय्यथिदन्ति ते कतमेति अत्थो. अट्ठकोतिआदीनि तेसं नामानि. ते किर दिब्बेन चक्खुना ओलोकेत्वा परूपघातं अकत्वा कस्सपसम्मासम्बुद्धस्स भगवतो पावचनेन सह संसन्देत्वा मन्ते गन्थेसुं. अपरापरे पन ब्राह्मणा पाणातिपातादीनि पक्खिपित्वा तयो वेदे भिन्दित्वा बुद्धवचनेन सद्धिं विरुद्धे अकंसु. त्यास्सु’मेति एत्थ अस्सूति निपातमत्तं, ते ब्राह्मणा इमे पञ्च ब्राह्मणे पञ्ञापेन्तीति अत्थो.

मन्ते अधीयमानोति वेदे सज्झायन्तो गण्हन्तो. आचरियधनन्ति आचरियदक्खिणं आचरियभागं. न इस्सत्थेनाति न योधाजीवकम्मेन उप्पादेति. न राजपोरिसेनाति न राजुपट्ठाकभावेन. केवलं भिक्खाचरियायाति सुद्धाय भिक्खाचरियाय एव. कपालंअनतिमञ्ञमानोति तं भिक्खाभाजनं अनतिमञ्ञमानो. सो हि पुण्णपत्तं आदाय सीसं न्हातो कुलद्वारेसु ठत्वा ‘‘अहं अट्ठचत्तालीस वस्सानि कोमारब्रह्मचरियं चरिं, मन्तापि मे गहिता, आचरियस्स आचरियधनं दस्सामि, धनं मे देथा’’ति याचति. तं सुत्वा मनुस्सा यथासत्ति यथाबलं अट्ठपि सोळसपि सतम्पि सहस्सम्पि देन्ति. एवं सकलगामं चरित्वा लद्धधनं आचरियस्स निय्यादेति. तं सन्धायेतं वुत्तं. एवं खो दोण ब्राह्मणो ब्रह्मसमो होतीति एवं ब्रह्मविहारेहि समन्नागतत्ता ब्राह्मणो ब्रह्मसमो नाम होति.

नेवकयेन न विक्कयेनाति नेव अत्तना कयं कत्वा गण्हाति, न परेन विक्कयं कत्वा दिन्नं. उदकूपस्सट्ठन्ति उदकेन उपस्सट्ठं परिच्चत्तं. सो हि यस्मिं कुले वयप्पत्ता दारिका अत्थि, गन्त्वा तस्स द्वारे तिट्ठति. ‘‘कस्मा ठितोसी’’ति वुत्ते ‘‘अहं अट्ठचत्तालीस वस्सानि कोमारब्रह्मचरियं चरिं, तं सब्बं तुम्हाकं देमि, तुम्हे मय्हं दारिकं देथा’’ति वदति. ते दारिकं आनेत्वा तस्स हत्थे उदकं पातेत्वा देन्ति. सो तं उदकूपस्सट्ठं भरियं गण्हित्वा गच्छति. अतिमीळ्हजोति अतिमीळ्हे महागूथरासिम्हि जातो. तस्स साति तस्स एसा. न दवत्थाति न कीळनत्था. न रतत्थाति न कामरतिअत्था. मेथुनंउप्पादेत्वाति धीतरं वा पुत्तं वा उप्पादेत्वा ‘‘इदानि पवेणि घटीयिस्सती’’ति निक्खमित्वा पब्बजति. सुगतिं सग्गं लोकन्ति ब्रह्मलोकमेव सन्धायेतं वुत्तं. देवसमो होतीति दिब्बविहारेहि समन्नागतत्ता देवसमो नाम होति.

तमेव पुत्तस्सादं निकामयमानोति य्वास्स धीतरं वा पुत्तं वा जातं दिस्वा पुत्तपेमं पुत्तस्सादो उप्पज्जति, तं पत्थयमानो इच्छमानो. कुटुम्बं अज्झावसतीति कुटुम्बं सण्ठपेत्वा कुटुम्बमज्झे वसति. सेसमेत्थ उत्तानमेवाति.

३. सङ्गारवसुत्तवण्णना

१९३. ततिये पगेवाति पठमञ्ञेव. कामरागपरियुट्ठितेनाति कामरागग्गहितेन. कामरागपरेतेनाति कामरागानुगतेन. निस्सरणन्ति तिविधं कामरागस्स निस्सरणं विक्खम्भननिस्सरणं, तदङ्गनिस्सरणं, समुच्छेदनिस्सरणन्ति. तत्थ असुभे पठमज्झानं विक्खम्भननिस्सरणं नाम, विपस्सना तदङ्गनिस्सरणं नाम, अरहत्तमग्गो समुच्छेदनिस्सरणं नाम. तं तिविधम्पि नप्पजानातीति अत्थो. अत्तत्थम्पीतिआदीसु अरहत्तसङ्खातो अत्तनो अत्थो अत्तत्थो नाम, पच्चयदायकानं अत्थो परत्थो नाम, स्वेव दुविधो उभयत्थो नाम. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो.

अयं पन विसेसो – ब्यापादस्स निस्सरणन्तिआदीसु हि द्वेव निस्सरणानि विक्खम्भननिस्सरणञ्च समुच्छेदनिस्सरणञ्च. तत्थ ब्यापादस्स ताव मेत्ताय पठमज्झानं विक्खम्भननिस्सरणं नाम, अनागामिमग्गो समुच्छेदनिस्सरणं, थिनमिद्धस्स आलोकसञ्ञा विक्खम्भननिस्सरणं , अरहत्तमग्गो समुच्छेदनिस्सरणं. उद्धच्चकुक्कुच्चस्स यो कोचि समथो विक्खम्भननिस्सरणं, उद्धच्चस्स पनेत्थ अरहत्तमग्गो, कुक्कुच्चस्स अनागामिमग्गो समुच्छेदनिस्सरणं. विचिकिच्छाय धम्मववत्थानं विक्खम्भननिस्सरणं, पठममग्गो समुच्छेदनिस्सरणं.

या पनेत्थ सेय्यथापि, ब्राह्मण, उदपत्तो संसट्ठो लाखाय वातिआदिका उपमा वुत्ता, तासु उदपत्तोति उदकभरिता पाति. संसट्ठोति वण्णभेदकरणवसेन संसट्ठो. उक्कुधितोति कुधितो. उस्सदकजातोति उसुमकजातो. सेवालपणकपरियोनद्धोति तिलबीजकादिभेदेन सेवालेन वा नीलमण्डूकपिट्ठिवण्णेन वा उदकपिट्ठिं छादेत्वा निब्बत्तेन पणकेन परियोनद्धो. वातेरितोति वातेन एरितो कम्पितो. आविलोति अप्पसन्नो. लुळितोति असन्निसिन्नो. कललीभूतोति कद्दमीभूतो. अन्धकारे निक्खित्तोति कोट्ठकन्तरादिभेदे अनालोकट्ठाने ठपितो. इमस्मिं सुत्ते भगवा तीहि भवेहि देसनं निवट्टेत्वा अरहत्तनिकूटेन निट्ठपेसि, ब्राह्मणो पन सरणमत्ते पतिट्ठितोति.

४. कारणपालीसुत्तवण्णना

१९४. चतुत्थे कारणपालीति पालोति तस्स नामं, राजकुलानं पन कम्मन्ते कारेतीति कारणपाली नाम जातो. कम्मन्तंकारेतीति पातोव उट्ठाय द्वारट्टालकपाकारे अकते कारेति, जिण्णे पटिजग्गापेति. पिङ्गियानिं ब्राह्मणन्ति एवंनामकं अनागामिफले पतिट्ठितं अरियसावकं ब्राह्मणं. सो किर पातोव उट्ठाय गन्धमालादीनि गाहापेत्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा गन्धमालादीहि पूजेत्वा नगरं आगच्छति, इदं ब्राह्मणस्स देवसिकं वत्तन्ति. तं सो एवं वत्तं कत्वा आगच्छन्तं अद्दस. एतदवोचाति ‘‘अयं ब्राह्मणो पञ्ञवा ञाणुत्तरो, कहं नु खो पातोव गन्त्वा आगच्छती’’ति चिन्तेत्वा अनुक्कमेन सन्तिकं आगतं सञ्जानित्वा ‘‘हन्द कुतो नू’’तिआदिवचनं अवोच.

तत्थ दिवा दिवस्साति दिवसस्सापि दिवा, मज्झन्हिककालेति अत्थो. पण्डितो मञ्ञेति भवं पिङ्गियानी समणं गोतमं पण्डितोति मञ्ञति, उदाहु नोति अयमेत्थ अत्थो. को चाहं, भोति, भो, समणस्स गोतमस्स पञ्ञावेय्यत्तियजानने अहं को नाम? को च समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानिस्सामीति कुतो चाहं समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानिस्सामि, केन नाम कारणेन जानिस्सामीति एवं सब्बथापि अत्तनो अजाननभावं दीपेति. सोपि नूनस्स तादिसोवाति यो समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानेय्य, सोपि नून दस पारमियो पूरेत्वा सब्बञ्ञुतं पत्तो तादिसो बुद्धोयेव भवेय्य. सिनेरुं वा हि पथविं वा आकासं वा पमेतुकामेन तप्पमाणो दण्डो वा रज्जु वा लद्धुं वट्टति, समणस्स गोतमस्स पञ्ञं जानन्तेनपि तस्स ञाणसदिसमेव सब्बञ्ञुतञ्ञाणं लद्धुं वट्टतीति दीपेति. आदरवसेन पनेत्थ आमेडितं कतं. उळारायाति उत्तमाय सेट्ठाय. को चाहं, भोति, भो, अहं समणस्स गोतमस्स पसंसने को नाम. को च समणं गोतमं पसंसिस्सामीति केन कारणेन पसंसिस्सामि.

पसत्थप्पसत्थोति सब्बगुणानं उपरि चरेहि सब्बलोकपसत्थेहि अत्तनो गुणेहेव पसत्थो, न तस्स अञ्ञेहि पसंसनकिच्चं अत्थि. यथा हि चम्पकपुप्फं वा नीलुप्पलं वा पदुमं वा लोहितचन्दनं वा अत्तनो वण्णगन्धसिरियाव पासादिकञ्चेव सुगन्धञ्च, न तस्स आगन्तुकेहि वण्णगन्धेहि थोमनकिच्चं अत्थि. यथा च मणिरतनं वा चन्दमण्डलं वा अत्तनो आलोकेनेव ओभासति, न तस्स अञ्ञेन ओभासनकिच्चं अत्थि, एवं समणो गोतमो सब्बलोकपसत्थेहि अत्तनो गुणेहेव पसत्थो थोमितो, सब्बलोकस्स सेट्ठतं पापितो. न तस्स अञ्ञेन पसंसनकिच्चं अत्थि.

पसत्थेहि वा पसत्थोतिपि पसत्थप्पसत्थो. के पन पसत्था नाम? राजा पसेनदि कोसलो कासिकोसलवासिकेहि पसत्थो, बिम्बिसारो अङ्गमगधवासीहि, वेसालिका लिच्छवी वज्जितट्ठवासीहि पसत्था, पावेय्यका मल्ला कोसिनारका मल्ला अञ्ञेपि ते ते खत्तिया तेहि तेहि जानपदेहि पसत्था, चङ्किआदयो ब्राह्मणा ब्राह्मणगणेहि, अनाथपिण्डिकादयो उपासका उपासकगणेहि, विसाखाआदिका उपासिका अनेकसताहि उपासिकाहि, सकुलुदायिआदयो परिब्बाजका अनेकेहि परिब्बाजकसतेहि, उप्पलवण्णत्थेरिआदिका महासाविका अनेकेहि भिक्खुनिसतेहि, सारिपुत्तत्थेरादयो महाथेरा अनेकसतेहि भिक्खूहि, सक्कादयो देवा अनेकसहस्सेहि देवेहि, महाब्रह्मादयो ब्रह्मानो अनेकसहस्सेहि ब्रह्मेहि पसत्था. ते सब्बेपि दसबलं थोमेन्ति वण्णेन्ति पसंसन्तीति भगवा ‘‘पसत्थप्पसत्थो’’ति वुच्चति. अत्थवसन्ति अत्थानिसंसं.

अथस्स सो अत्तनो पसादकारणं आचिक्खन्तो सेय्यथापि, भो, पुरिसोतिआदिमाह. तत्थ अग्गरसपरितित्तोति भोजनरसेसु पायासो स्नेहरसेसु गोसप्पि, कसावरसेसु खुद्दकमधु अनेळकं, मधुररसेसु सक्कराति एवमादयो अग्गरसा नाम. तेसु येन केनचि परितित्तो आकण्ठप्पमाणं भुञ्जित्वा ठितो. अञ्ञेसं हीनानन्ति अग्गरसेहि अञ्ञेसं हीनरसानं. सुत्तसोति सुत्ततो, सुत्तभावेनाति अत्थो. सेसुपि एसेव नयो. ततो ततोति सुत्तादीसु ततो ततो. अञ्ञेसं पुथुसमणब्राह्मणाप्पवादानन्ति ये अञ्ञेसं पुथूनं समणब्राह्मणानं लद्धिसङ्खातप्पवादा, तेसं. न पिहेतीति न पत्थेति, ते कथियमाने सोतुम्पि न इच्छति. जिघच्छादुब्बल्यपरेतोति जिघच्छाय चेव दुब्बलभावेन च अनुगतो. मधुपिण्डिकन्ति सालिपिट्ठं भज्जित्वा चतुमधुरेन योजेत्वा कतं बद्धसत्तुपिण्डिकं, मधुरपूवमेव वा. अधिगच्छेय्याति लभेय्य. असेचनकन्ति मधुरभावकरणत्थाय अञ्ञेन रसेन अनासित्तकं ओजवन्तं पणीतरसं.

हरिचन्दनस्साति सुवण्णवण्णचन्दनस्स. लोहितचन्दनस्साति रत्तवण्णचन्दनस्स. सुरभिगन्धन्ति सुगन्धं. दरथादयो वट्टदरथा, वट्टकिलमथा, वट्टपरिळाहा एव. उदानं उदानेसीति उदाहारं उदाहरि. यथा हि यं तेलं मानं गहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं अवसेकोति वुच्चति. यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ओघोति वुच्चति. एवमेवं यं पीतिवचनं हदयं गहेतुं न सक्कोति, अधिकं हुत्वा अन्तो असण्ठहित्वा बहि निक्खमति, तं उदानन्ति वुच्चति. एवरूपं पीतिमयवचनं निच्छारेसीति अत्थो.

५. पिङ्गियानीसुत्तवण्णना

१९५. पञ्चमे नीलाति इदं सब्बसङ्गाहिकं. नीलवण्णातिआदि तस्सेव विभागदस्सनं. तत्थ न तेसं पकतिवण्णो नीलो, नीलविलेपनविलित्तत्ता पनेतं वुत्तं. नीलवत्थाति पटदुकूलकोसेय्यादीनिपि तेसं नीलानेव होन्ति. नीलालङ्काराति नीलमणीहि नीलपुप्फेहि अलङ्कता, तेसं हत्थालङ्कार-अस्सालङ्कार-रथालङ्कार-साणिवितानकञ्चुकापि सब्बे नीलायेव होन्ति. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो.

पदुमंयथाति यथा सतपत्तं रत्तपदुमं. कोकनदन्ति तस्सेव वेवचनं. पातोति पगेव सुरियुग्गमनकाले . सियाति भवेय्य. अवीतगन्धन्ति अविगतगन्धं. अङ्गीरसन्ति भगवतो अङ्गमङ्गेहि रस्मियो निच्छरन्ति, तस्मा अङ्गीरसोति वुच्चति. तपन्तमादिच्चमिवन्तलिक्खेति द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु आलोककरणवसेन अन्तलिक्खे तपन्तं आदिच्चं विय विरोचमानं. अङ्गीरसं पस्साति अत्तानमेव वा महाजनं वा सन्धाय एवं वदति.

६. महासुपिनसुत्तवण्णना

१९६. छट्ठे महासुपिनाति महन्तेहि पुरिसेहि पस्सितब्बतो महन्तानञ्च अत्थानं निमित्तभावतो महासुपिना. पातुरहेसुन्ति पाकटा अहेसुं. तत्थ सुपिनं पस्सन्तो चतूहि कारणेहि पस्सति धातुक्खोभतो वा अनुभूतपुब्बतो वा देवतोपसंहारतो वा पुब्बनिमित्ततो वाति.

तत्थ पित्तादीनं खोभकरणपच्चयप्पयोगेन खुभितधातुको धातुक्खोभतो सुपिनं पस्सति. पस्सन्तो च नानाविधं सुपिनं पस्सति पब्बता पतन्तो विय, आकासेन गच्छन्तो विय, वाळमिगहत्थिचोरादीहि अनुबद्धो विय च. अनुभूतपुब्बतो पस्सन्तो पुब्बे अनुभूतपुब्बं आरम्मणं पस्सति. देवतोपसंहारतो पस्सन्तस्स देवता अत्थकामताय वा अनत्थकामताय वा अत्थाय वा अनत्थाय वा नानाविधानि आरम्मणानि उपसंहरन्ति. सो तासं देवतानं आनुभावेन तानि आरम्मणानि पस्सति. पुब्बनिमित्ततो पस्सन्तो पुञ्ञापुञ्ञवसेन उप्पज्जितुकामस्स अत्थस्स वा अनत्थस्स वा पुब्बनिमित्तभूतं सुपिनं पस्सति बोधिसत्तमाता विय पुत्तपटिलाभनिमित्तं, कोसलराजा विय सोळस सुपिने, अयमेव भगवा बोधिसत्तभूतो इमे पञ्च महासुपिने विय चाति.

तत्थ यं धातुक्खोभतो अनुभूतपुब्बतो च सुपिने पस्सति, न तं सच्चं होति. यं देवतोपसंहारतो पस्सति, तं सच्चं वा होति अलिकं वा. कुद्धा हि देवता उपायेन विनासेतुकामा विपरीतम्पि कत्वा दस्सेन्ति. यं पन पुब्बनिमित्ततो पस्सति, तं एकन्तं सच्चमेव होति. एतेसं चतुन्नं मूलकारणानं संसग्गभेदतोपि सुपिनभेदो होतियेव.

तं पनेतं चतुब्बिधम्पि सुपिनं सेखपुथुज्जनाव पस्सन्ति अप्पहीनविपल्लासत्ता, असेखा न पस्सन्ति पहीनविपल्लासत्ता. किं पनेतं पस्सन्तो सुत्तो पस्सति पटिबुद्धो, उदाहु नेव सुत्तो न पटिबुद्धोति? किञ्चेत्थ यदि ताव सुत्तो पस्सति, अभिधम्मविरोधो आपज्जति. भवङ्गचित्तेन हि सुपति, तं रूपनिमित्तादिआरम्मणं रागादिसम्पयुत्तं वा न होति. सुपिनं पस्सन्तस्स च ईदिसानि चित्तानि उप्पज्जन्ति. अथ पटिबुद्धो पस्सति, विनयविरोधो आपज्जति. यञ्हि पटिबुद्धो पस्सति, तं सब्बोहारिकचित्तेन पस्सति. सब्बोहारिकचित्तेन च कते वीतिक्कमे अनापत्ति नाम नत्थि. सुपिनं पस्सन्तेन पन कतेपि वीतिक्कमे एकन्तं अनापत्ति एव. अथ नेव सुत्तो न पटिबुद्धो पस्सति, न नाम पस्सति. एवञ्च सति सुपिनस्स अभावो च आपज्जति? न अभावो. कस्मा? यस्मा कपिमिद्धपरेतो पस्सति. वुत्तञ्हेतं – ‘‘कपिमिद्धपरेतो खो, महाराज, सुपिनं पस्सती’’ति.

कपिमिद्धपरेतोति मक्कटनिद्दाय युत्तो. यथा हि मक्कटस्स निद्दा लहुपरिवत्ता होति, एवं या निद्दा पुनप्पुनं कुसलादिचित्तवोकिण्णत्ता लहुपरिवत्ता, यस्सा पवत्तियं पुनप्पुनं भवङ्गतो उत्तरणं होति, ताय युत्तो सुपिनं पस्सति. तेनायं सुपिनो कुसलोपि होति अकुसलोपि अब्याकतोपि. तत्थ सुपिनन्ते चेतियवन्दनधम्मस्सवनधम्मदेसनादीनि करोन्तस्स कुसलो, पाणातिपातादीनि करोन्तस्स अकुसलो, द्वीहि अन्तेहि मुत्तो आवज्जनतदारम्मणक्खणे अब्याकतोति वेदितब्बो. स्वायं दुब्बलवत्थुकत्ता चेतनाय पटिसन्धिं आकड्ढितुं असमत्थो. पवत्ते पन अञ्ञेहि कुसलाकुसलेहि उपत्थम्भितो विपाकं देति. किञ्चापि विपाकं देति, अथ खो अविसये उप्पन्नत्ता अब्बोहारिकाव सुपिनन्तचेतना. सो पनेस सुपिनो कालवसेनपि दिवा ताव दिट्ठो न समेति, तथा पठमयामे मज्झिमयामे पच्छिमयामे च. बलवपच्चूसे पन असितपीतखायिते सम्मा परिणामं गते कायस्मिं ओजाय पतिट्ठिताय अरुणे उग्गच्छमानेव दिट्ठो सुपिनो समेति. इट्ठनिमित्तं सुपिनं पस्सन्तो इट्ठं पटिलभति, अनिट्ठनिमित्तं पस्सन्तो अनिट्ठं.

इमे पन पञ्च महासुपिने नेव लोकियमहाजनो पस्सति, न महाराजानो, न चक्कवत्तिराजानो, न अग्गसावका, न पच्चेकबुद्धा, न सम्मासम्बुद्धा, एको सब्बञ्ञुबोधिसत्तोयेव पस्सति. अम्हाकं पन बोधिसत्तो कदा इमे सुपिने पस्सीति? ‘‘स्वे बुद्धो भविस्सामी’’ति चातुद्दसियं पक्खस्स रत्तिविभायनकाले पस्सि. तेरसियन्तिपि वदन्तियेव. सो इमे सुपिने दिस्वा उट्ठाय पल्लङ्कं आभुञ्जित्वा निसिन्नो चिन्तेसि – ‘‘सचे मया कपिलवत्थुनगरे इमे सुपिना दिट्ठा अस्सु, पितु महाराजस्स कथेय्यं. सचे पन मे माता जीवेय्य, तस्सा कथेय्यं. इमस्मिं खो पन ठाने इमेसं पटिग्गाहको नाम नत्थि, अहमेव पटिगण्हिस्सामी’’ति. ततो ‘‘इदं इमस्स पुब्बनिमित्तं इदं इमस्सा’’ति सयमेव सुपिने पटिग्गण्हित्वा उरुवेलगामे सुजाताय दिन्नं पायासं परिभुञ्जित्वा बोधिमण्डं आरुय्ह बोधिं पत्वा अनुक्कमेन जेतवने विहरन्तो अत्तनो मकुलबुद्धकाले दिट्ठे पञ्च महासुपिने वित्थारेतुं भिक्खू आमन्तेत्वा इमं देसनं आरभि.

तत्थ महापथवीति चक्कवाळगब्भं पूरेत्वा ठिता महापथवी. महासयनं अहोसीति सिरिसयनं अहोसि. ओहितोति ठपितो. सो पन न उदकस्मिंयेव ठपितो अहोसि, अथ खो पाचीनसमुद्दस्स उपरूपरिभागेन गन्त्वा पाचीनचक्कवाळमत्थके ठपितो अहोसीति वेदितब्बो. पच्छिमे समुद्दे दक्खिणे समुद्देति एतेसुपि एसेव नयो. तिरिया नाम तिणजातीति दब्बतिणं वुच्चति. नाभिया उग्गन्त्वा नभं आहच्च ठिता अहोसीति नङ्गलमत्तेन रत्तदण्डेन नाभितो उग्गन्त्वा पस्सन्तस्स पस्सन्तस्सेव विदत्थिमत्तं रतनमत्तं ब्याममत्तं यट्ठिमत्तं गावुतमत्तं अड्ढयोजनमत्तं योजनमत्तन्ति एवं उग्गन्त्वा उग्गन्त्वा अनेकयोजनसहस्सं नभं आहच्च ठिता अहोसि. पादेहि उस्सक्कित्वाति अग्गनखतो पट्ठाय पादेहि अभिरुहित्वा. नानावण्णाति एको नीलवण्णो, एको पीतवण्णो, एको लोहितवण्णो, एको पण्डुपलासवण्णोति एवं नानावण्णा. सेताति पण्डरा परिसुद्धा. महतो मीळ्हपब्बतस्साति तियोजनुब्बेधस्स गूथपब्बतस्स. उपरूपरिचङ्कमतीति मत्थकमत्थके चङ्कमति . दीघायुकबुद्धा पन तियोजनिके मीळ्हपब्बते अनुपविसित्वा निसिन्ना विय होन्ति.

एवं एत्तकेन ठानेन पुब्बनिमित्तानि दस्सेत्वा इदानि सह पुब्बनिमित्तेहि पटिलाभं दस्सेतुं यम्पि, भिक्खवेतिआदिमाह. तत्थ सब्बगुणदायकत्ता बुद्धानं अरहत्तमग्गो अनुत्तरा सम्मासम्बोधि नाम. तस्मा यं सो चक्कवाळमहापथविं सिरिसयनभूतं अद्दस, तं बुद्धभावस्स पुब्बनिमित्तं. यं हिमवन्तपब्बतराजानं बिम्बोहनं अद्दस, तं सब्बञ्ञुतञ्ञाणबिम्बोहनस्स पुब्बनिमित्तं. यं चत्तारो हत्थपादे चक्कवाळमत्थके ठिते अद्दस, तं धम्मचक्कस्स अप्पटिवत्तियभावे पुब्बनिमित्तं. यं अत्तानं उत्तानकं निपन्नं अद्दस, तं तीसु भवेसु अवकुज्जानं सत्तानं उत्तानमुखभावस्स पुब्बनिमित्तं. यं अक्खीनि उम्मीलेत्वा पस्सन्तो विय अहोसि, तं दिब्बचक्खुपटिलाभस्स पुब्बनिमित्तं. यं याव भवग्गा एकालोकं अहोसि, तं अनावरणञाणस्स पुब्बनिमित्तं. सेसं पाळिवसेनेव वेदितब्बन्ति.

७. वस्ससुत्तवण्णना

१९७. सत्तमे नेमित्ताति निमित्तपाठका. तेजोधातु पकुप्पतीति महाअग्गिक्खन्धो उप्पज्जति. पाणिना उदकं सम्पटिच्छित्वाति उप्पन्नं उतुसमुट्ठानं उदकं तियोजनसतेन हत्थेन पटिग्गहेत्वा. पमत्ता होन्तीति अत्तनो कीळाय पमत्ता होन्ति विप्पवुट्ठसतिनो. तेसञ्हि सकाय रतिया ‘‘रमामा’’ति चित्ते उप्पन्ने अकालेपि देवो वस्सति, तदभावे न वस्सति. तं सन्धायेतं वुत्तं – ‘‘न कालवस्स’’न्ति. अट्ठमनवमानि उत्तानत्थानेव.

१०. निस्सारणीयसुत्तवण्णना

२००. दसमे निस्सारणीयाति निस्सटा विसञ्ञुत्ता. धातुयोति अत्तसुञ्ञसभावा. कामं मनसिकरोतोति कामं मनसिकरोन्तस्स, असुभज्झानतो वुट्ठाय अगदं गहेत्वा विसं वीमंसन्तो विय वीमंसनत्थं कामाभिमुखं चित्तं पेसेन्तस्साति अत्थो. न पक्खन्दतीति नप्पविसति. नप्पसीदतीति पसादं नापज्जति. न सन्तिट्ठतीति नप्पतिट्ठहति. न विमुच्चतीति न अधिमुच्चति. यथा पन कुक्कुटपत्तं वा न्हारुदद्दुलं वा अग्गिम्हि पक्खित्तं पटिलीयति पतिकुटति पतिवट्टति न संपसारीयति, एवं पटिलीयति न संपसारीयति. नेक्खम्मं खो पनाति इध नेक्खम्मं नाम असुभेसु पठमज्झानं, तदस्स मनसिकरोतो चित्तं पक्खन्दति. तस्स तं चित्तन्ति तस्स तं असुभज्झानचित्तं. सुगतन्ति गोचरे गतत्ता सुट्ठु गतं. सुभावितन्ति अहानभागियत्ता सुट्ठु भावितं. सुवुट्ठितन्ति कामतो वुट्ठितं. सुविमुत्तन्ति कामेहि सुट्ठु विमुत्तं. कामपच्चया आसवा नाम कामहेतुका चत्तारो आसवा. विघाताति दुक्खा. परिळाहाति कामरागपरिळाहा. न सो तं वेदनं वेदियतीति सो तं कामवेदनं विघातपरिळाहवेदनञ्च न वेदियति. इदमक्खातं कामानं निस्सरणन्ति इदं असुभज्झानं कामेहि निस्सटत्ता कामानं निस्सरणन्ति अक्खातं. यो पन तं झानं पादकं कत्वा सङ्खारे सम्मसन्तो ततियमग्गं पत्वा अनागामिफलेन निब्बानं दिस्वा ‘‘पुन कामा नाम नत्थी’’ति जानाति. तस्स चित्तं अच्चन्तनिस्सरणमेव. सेसपदेसुपि एसेव नयो.

अयं पन विसेसो – दुतियवारे मेत्ताझानानि ब्यापादस्स निस्सरणं नाम. ततियवारे करुणाझानानि विहिंसाय निस्सरणं नाम. चतुत्थवारे अरूपज्झानानि रूपानं निस्सरणं नाम. अच्चन्तनिस्सरणञ्चेत्थ अरहत्तफलं योजेतब्बं. पञ्चमवारे सक्कायं मनसिकरोतोति सुद्धसङ्खारे परिग्गण्हित्वा अरहत्तं पत्तस्स सुक्खविपस्सकस्स फलसमापत्तितो वुट्ठाय वीमंसनत्थं पञ्चुपादानक्खन्धाभिमुखं चित्तं पेसेन्तस्स. इदमक्खातं सक्कायस्स निस्सरणन्ति इदं अरहत्तमग्गेन च फलेन च निब्बानं दिस्वा ठितस्स भिक्खुनो ‘‘पुन सक्कायो नत्थी’’ति उप्पन्नं अरहत्तफलसमापत्तिचित्तं सक्कायस्स निस्सरणन्ति अक्खातं. इदानि एवं सक्कायनिस्सरणं निरोधं पत्वा ठितस्स खीणासवस्स वण्णं कथेन्तो तस्स कामनन्दीपि नानुसेतीतिआदिमाह. तत्थ नानुसेतीति न निब्बत्तति. अननुसयाति अनिब्बत्तिया. सेसमेत्थ उत्तानत्थमेवाति.

ब्राह्मणवग्गो पञ्चमो.

चतुत्थपण्णासकं निट्ठितं.

५. पञ्चमपण्णासकं