📜
३. पञ्चङ्गिकवग्गो
१. पठमअगारवसुत्तवण्णना
२१. ततियस्स ¶ पठमे असभागवुत्तिकोति असभागाय विसदिसाय जीवितवुत्तिया समन्नागतो ¶ . आभिसमाचारिकं धम्मन्ति उत्तमसमाचारभूतं वत्तवसेन पञ्ञत्तसीलं. सेखं धम्मन्ति सेखपण्णत्तिसीलं. सीलानीति चत्तारि महासीलानि. सम्मादिट्ठिन्ति विपस्सनासम्मादिट्ठिं. सम्मासमाधिन्ति मग्गसमाधिञ्चेव फलसमाधिञ्च. इमस्मिं सुत्ते सीलादीनि मिस्सकानि कथितानि.
२. दुतियअगारवसुत्तवण्णना
२२. दुतिये सीलक्खन्धन्ति सीलरासिं. सेसद्वयेपि एसेव नयो. इमे पन तयोपि खन्धा मिस्सकाव कथिताति.
३. उपक्किलेससुत्तवण्णना
२३. ततिये न च पभस्सरन्ति न च पभावन्तं. पभङ्गु चाति पभिज्जनसभावं. अयोति काळलोहं. लोहन्ति ठपेत्वा इध वुत्तानि चत्तारि अवसेसं लोहं. सज्झन्ति रजतं. चित्तस्साति चातुभूमककुसलचित्तस्स. तेभूमकस्स ताव उपक्किलेसा होन्तु, लोकुत्तरस्स कथं होन्तीति? उप्पज्जितुं अप्पदानेन. यदग्गेन हि उप्पज्जितुं न देन्ति, तदग्गेनेव ते लोकियस्सपि लोकुत्तरस्सपि उपक्किलेसा नाम होन्ति. पभङ्गु चाति आरम्मणे चुण्णविचुण्णभावूपगमनेन भिज्जनसभावं. सम्मा ¶ समाधियति आसवानं खयायाति आसवानं खयसङ्खातस्स अरहत्तस्स अत्थाय हेतुना कारणेन समाधियति. एत्तावता ¶ चित्तं विसोधेत्वा अरहत्ते पतिट्ठितं खीणासवं दस्सेति. इदानिस्स अभिञ्ञापटिवेधं दस्सेन्तो यस्स यस्स चातिआदिमाह. तं उत्तानत्थमेवाति.
४. दुस्सीलसुत्तवण्णना
२४. चतुत्थे हतूपनिसोति हतउपनिस्सयो हतकारणो. यथाभूतञाणदस्सनन्ति नामरूपपरिच्छेदञाणं आदिं कत्वा तरुणविपस्सना. निब्बिदाविरागोति निब्बिदा च विरागो च ¶ . तत्थ निब्बिदा बलवविपस्सना, विरागो मग्गो. विमुत्तिञाणदस्सनन्ति फलविमुत्ति च पच्चवेक्खणञाणञ्च.
५. अनुग्गहितसुत्तवण्णना
२५. पञ्चमे सम्मादिट्ठीति विपस्सनासम्मादिट्ठि. चेतोविमुत्तिफलातिआदीसु चेतोविमुत्तीति मग्गफलसमाधि. पञ्ञाविमुत्तीति फलञाणं. सीलानुग्गहिताति सीलेन अनुग्गहिता अनुरक्खिता. सुतानुग्गहिताति बाहुसच्चेन अनुग्गहिता. साकच्छानुग्गहिताति धम्मसाकच्छाय अनुग्गहिता. समथानुग्गहिताति चित्तेकग्गताय अनुग्गहिता.
इमस्स पनत्थस्स आविभावत्थं मधुरम्बबीजं रोपेत्वा समन्ता मरियादं बन्धित्वा कालानुकालं उदकं आसिञ्चित्वा कालानुकालं मूलानि सोधेत्वा कालानुकालं पतितपाणके हारेत्वा कालानुकालं मक्कटजालं लुञ्चित्वा अम्बं पटिजग्गन्तो पुरिसो दस्सेतब्बो. तस्स हि पुरिसस्स मधुरम्बबीजरोपनं विय विपस्सनासम्मादिट्ठि दट्ठब्बा, मरियादबन्धनं विय सीलेन अनुग्गण्हनं, उदकासेचनं ¶ विय सुतेन अनुग्गण्हनं, मूलपरिसोधनं विय साकच्छाय अनुग्गण्हनं, पाणकहरणं विय झानविपस्सनापारिपन्थिकसोधनवसेन समथानुग्गण्हनं, मक्कटजाललुञ्चनं विय बलवविपस्सनानुग्गण्हनं, एवं अनुग्गहितस्स रुक्खस्स खिप्पमेव वड्ढित्वा फलप्पदानं विय इमेहि सीलादीहि अनुग्गहिताय मूलसम्मादिट्ठिया खिप्पमेव मग्गवसेन वड्ढित्वा चेतोविमुत्तिपञ्ञाविमुत्तिफलप्पदानं वेदितब्बं.
६. विमुत्तायतनसुत्तवण्णना
२६. छट्ठे ¶ विमुत्तायतनानीति विमुच्चनकारणानि. यत्थाति येसु विमुत्तायतनेसु. सत्था धम्मं देसेतीति चतुसच्चधम्मं देसेति. अत्थपटिसंवेदिनोति पाळिअत्थं जानन्तस्स. धम्मपटिसंवेदिनोति पाळिं जानन्तस्स. पामोज्जन्ति तरुणपीति. पीतीति तुट्ठाकारभूता बलवपीति. कायोति नामकायो. पस्सम्भतीति पटिप्पस्सम्भति. सुखं वेदेतीति सुखं पटिलभति. चित्तं समाधियतीति अरहत्तफलसमाधिना समाधियति. अयञ्हि तं धम्मं सुणन्तो आगतागतट्ठाने झानविपस्सनामग्गफलानि जानाति, तस्स एवं जानतो पीति उप्पज्जति. सो ¶ तस्सा पीतिया अन्तरा ओसक्कितुं न देन्तो उपचारकम्मट्ठानिको हुत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणाति. तं सन्धाय वुत्तं – ‘‘चित्तं समाधियती’’ति. सेसेसुपि एसेव नयो. अयं पन विसेसो – समाधिनिमित्तन्ति अट्ठतिंसाय आरम्मणेसु अञ्ञतरो समाधियेव समाधिनिमित्तं. सुग्गहितं ¶ होतीतिआदिसु आचरियस्स सन्तिके कम्मट्ठानं उग्गण्हन्तेन सुट्ठु गहितं होति सुट्ठु मनसिकतं सुट्ठु उपधारितं. सुप्पटिविद्धं पञ्ञायाति पञ्ञाय सुट्ठु पच्चक्खं कतं. तस्मिं धम्मेति तस्मिं कम्मट्ठानपाळिधम्मे. इति इमस्मिं सुत्ते पञ्चपि विमुत्तायतनानि अरहत्तं पापेत्वा कथितानीति.
७. समाधिसुत्तवण्णना
२७. सत्तमे अप्पमाणन्ति पमाणकरधम्मरहितं लोकुत्तरं. निपका पतिस्सताति नेपक्केन च सतिया च समन्नागता हुत्वा. पञ्च ञाणानीति पञ्च पच्चवेक्खणञाणानि. पच्चत्तञ्ञेव उप्पज्जन्तीति अत्तनियेव उप्पज्जन्ति. अयं समाधि पच्चुप्पन्नसुखो चेवातिआदीसु अरहत्तफलसमाधि अधिप्पेतो. मग्गसमाधीतिपि वदन्तियेव. सो हि अप्पितप्पितक्खणे सुखत्ता पच्चुप्पन्नसुखो, पुरिमो पुरिमो पच्छिमस्स पच्छिमस्स समाधिसुखस्स पच्चयत्ता आयतिं सुखविपाको, किलेसेहि आरकत्ता अरियो, कामामिसवट्टामिसलोकामिसानं अभावा निरामिसो. बुद्धादीहि महापुरिसेहि सेवितत्ता अकापुरिससेवितो. अङ्गसन्तताय आरम्मणसन्तताय सब्बकिलेसदरथसन्तताय च सन्तो, अतप्पनियट्ठेन पणीतो. किलेसप्पटिप्पस्सद्धिया लद्धत्ता किलेसप्पटिप्पस्सद्धिभावं वा लद्धत्ता पटिप्पस्सद्धलद्धो. पटिप्पस्सद्धं पटिप्पस्सद्धीति हि इदं अत्थतो एकं. पटिप्पस्सद्धकिलेसेन ¶ वा अरहता लद्धत्तापि पटिप्पस्सद्धलद्धो, एकोदिभावेन अधिगतत्ता एकोदिभावमेव वा अधिगतत्ता एकोदिभावाधिगतो. अप्पगुणसासवसमाधि विय ससङ्खारेन सप्पयोगेन ¶ चित्तेन पच्चनीकधम्मे निग्गय्ह किलेसे वारेत्वा अनधिगतत्ता न ससङ्खारनिग्गय्हवारितगतो. तं समाधिं समापज्जन्तो ततो वा वुट्ठहन्तो सतिवेपुल्लप्पत्तत्ता सतोव समापज्जति, सतोव वुट्ठहति. यथापरिच्छिन्नकालवसेन वा सतो समापज्जति, सतो वुट्ठहति. तस्मा यदेत्थ ‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको चा’’ति एवं पच्चवेक्खमानस्स पच्चत्तंयेव अपरप्पच्चयञाणं उप्पज्जति, तं एकं ञाणं. एसेव नयो सेसेसु. एवं इमानि पञ्च ञाणानि पच्चत्तञ्ञेव उप्पज्जन्तीति.
८. पञ्चङ्गिकसुत्तवण्णना
२८. अट्ठमे ¶ अरियस्साति विक्खम्भनवसेन पहीनकिलेसेहि आरका ठितस्स. भावनं देसेस्सामीति ब्रूहनं वड्ढनं पकासयिस्सामि. इममेव कायन्ति इमं करजकायं. अभिसन्देतीति तेमेति स्नेहेति, सब्बत्थ पवत्तपीतिसुखं करोति. परिसन्देतीति समन्ततो सन्देति. परिपूरेतीति वायुना भस्तं विय पूरेति. परिप्फरतीति समन्ततो फुसति. सब्बावतो कायस्साति अस्स भिक्खुनो सब्बकोट्ठासवतो कायस्स किञ्चि उपादिन्नकसन्ततिपवत्तिट्ठाने छविमंसलोहितानुगतं अणुमत्तम्पि ठानं पठमज्झानसुखेन अफुटं नाम न होति.
दक्खोति छेको पटिबलो न्हानीयचुण्णानि कातुञ्चेव योजेतुञ्च सन्नेतुञ्च. कंसथालेति येन केनचि लोहेन कतभाजने. मत्तिकाभाजनं पन थिरं न होति, सन्नेन्तस्स भिज्जति. तस्मा तं न दस्सेसि. परिप्फोसकं ¶ परिप्फोसकन्ति सिञ्चित्वा सिञ्चित्वा. सन्नेय्याति वामहत्थेन कंसथालं गहेत्वा दक्खिणहत्थेन पमाणयुत्तं उदकं सिञ्चित्वा सिञ्चित्वा परिमद्दन्तो पिण्डं करेय्य. स्नेहानुगताति उदकसिनेहेन अनुगता. स्नेहपरेताति उदकसिनेहेन परिग्गहिता. सन्तरबाहिराति ¶ सद्धिं अन्तोपदेसेन चेव बहिपदेसेन च, सब्बत्थकमेव उदकसिनेहेन फुटाति अत्थो. न च पग्घरिणीति न बिन्दु बिन्दु उदकं पग्घरति, सक्का होति हत्थेनपि द्वीहिपि अङ्गुलीहि गहेतुं ओवट्टिकायपि कातुन्ति अत्थो.
दुतियज्झानसुखउपमायं उब्भिदोदकोति उब्भिन्नउदको, न हेट्ठा उब्भिज्जित्वा उग्गच्छनउदको, अन्तोयेव पन उप्पज्जनउदकोति अत्थो. आयमुखन्ति आगमनमग्गो. देवोति मेघो. कालेन कालन्ति काले काले, अन्वड्ढमासं वा अनुदसाहं वाति अत्थो. धारन्ति वुट्ठिं. नानुप्पवेच्छेय्याति नप्पवेसेय्य, न वस्सेय्याति अत्थो. सीता वारिधारा उब्भिज्जित्वाति सीता वारिधारा तं रहदं पूरयमाना ¶ उब्भिज्जित्वा. हेट्ठा उग्गच्छनउदकञ्हि उग्गन्त्वा भिज्जन्तं उदकं खोभेति, चतूहि दिसाहि पविसनउदकं पुराणपण्णतिणकट्ठदण्डकादीहि उदकं खोभेति. वुट्ठिउदकं धारानिपातबुब्बुळकेहि उदकं खोभेति, सन्निसिन्नमेव पन हुत्वा इद्धिनिम्मितमिव उप्पज्जमानं उदकं इमं पदेसं फरति, इमं न फरतीति नत्थि. तेन अफुटोकासो नाम न होति. तत्थ रहदो विय करजकायो, उदकं विय दुतियज्झानसुखं, सेसं पुरिमनयेनेव वेदितब्बं.
ततियज्झानसुखउपमायं ¶ उप्पलानि एत्थ सन्तीति उप्पलिनी. सेसपदद्वयेपि एसेव नयो. एत्थ च सेतरत्तनीलेसु यंकिञ्चि उप्पलमेव, ऊनकसतपत्तं पुण्डरीकं, सतपत्तं पदुमं. पत्तनियमं वा विनापि सेतं पदुमं, रत्तं पुण्डरीकन्ति अयमेत्थ विनिच्छयो. उदकानुग्गतानीति उदकतो न उग्गतानि. अन्तोनिमुग्गपोसीनीति उदकतलस्स अन्तो निमुग्गानियेव हुत्वा पोसन्ति वड्ढन्तीति अत्थो. सेसं पुरिमनयेनेव वेदितब्बं.
चतुत्थज्झानउपमायं परिसुद्धेन चेतसा परियोदातेनाति एत्थ निरुपक्किलेसट्ठेन परिसुद्धं, पभस्सरट्ठेन परियोदातं वेदितब्बं. ओदातेन वत्थेनाति इदं उतुफरणत्थं वुत्तं. किलिट्ठवत्थेन हि उतुफरणं न होति, तङ्खणधोतपरिसुद्धेन ¶ उतुफरणं बलवं होति. इमिस्सा हि उपमाय वत्थं विय करजकायो, उतुफरणं विय चतुत्थज्झानसुखं. तस्मा यथा सुन्हातस्स पुरिसस्स परिसुद्धं वत्थं ससीसं पारुपित्वा निसिन्नस्स ¶ सरीरतो उतु सब्बमेव वत्थं फरति, न कोचि वत्थस्स अफुटोकासो होति, एवं चतुत्थज्झानसुखेन भिक्खुनो करजकायस्स न कोचि ओकासो अफुटो होतीति एवमेत्थ अत्थो दट्ठब्बो. चतुत्थज्झानचित्तमेव वा वत्थं विय, तंसमुट्ठानरूपं उतुफरणं विय. यथा हि कत्थचि कत्थचि ओदातवत्थे कायं अफुसन्तेपि तंसमुट्ठानेन उतुना सब्बत्थकमेव कायो फुटो होति, एवं चतुत्थज्झानसमुट्ठापितेन सुखुमरूपेन सब्बत्थकमेव भिक्खुनो कायो फुटो होतीति एवमेत्थ अत्थो दट्ठब्बो.
पच्चवेक्खणनिमित्तन्ति पच्चवेक्खणञाणमेव. सुग्गहितं होतीति यथा तेन झानविपस्सनामग्गा सुट्ठु गहिता होन्ति, एवं पच्चवेक्खणनिमित्तं अपरापरेन पच्चवेक्खणनिमित्तेन सुट्ठु गहितं होति. अञ्ञो वा अञ्ञन्ति अञ्ञो एको अञ्ञं एकं, अत्तनोयेव हि अत्ता न पाकटो होति. ठितो वा निसिन्नन्ति ठितकस्सापि निसिन्नो पाकटो होति, तेनेवं वुत्तं. सेसेसुपि एसेव नयो. उदकमणिकोति समेखला उदकचाटि. समतित्तिकोति समभरितो. काकपेय्याति मुखवट्टियं निसीदित्वा काकेन गीवं अनामेत्वाव पातब्बो.
सुभूमियन्ति समभूमियं. ‘‘सुभूमे सुखेत्ते विहतखाणुके बीजानि पतिट्ठापेय्या’’ति (दी. नि. २.४३८) एत्थ पन मण्डभूमि सुभूमीति आगता. चतुमहापथेति ¶ द्विन्नं महामग्गानं विनिविज्झित्वा गतट्ठाने. आजञ्ञरथोति विनीतअस्सरथो. ओधस्तपतोदोति यथा रथं ¶ अभिरुहित्वा ठितेन सक्का होति गण्हितुं, एवं आलम्बनं निस्साय तिरियतो ठपितपतोदो. योग्गाचरियोति अस्साचरियो. स्वेव अस्सदम्मे सारेतीति अस्सदम्मसारथि. येनिच्छकन्ति येन येन मग्गेन इच्छति. यदिच्छकन्ति यं यं गतिं इच्छति. सारेय्याति उजुकं पुरतो पेसेय्य. पच्चासारेय्याति पटिनिवत्तेय्य.
एवं हेट्ठा पञ्चहि अङ्गेहि समापत्तिपरिकम्मं कथेत्वा इमाहि तीहि उपमाहि पगुणसमापत्तिया आनिसंसं दस्सेत्वा इदानि खीणासवस्स अभिञ्ञापटिपाटिं दस्सेतुं सो सचे आकङ्खतीतिआदिमाह. तं उत्तानत्थमेवाति.
९. चङ्कमसुत्तवण्णना
२९. नवमे ¶ अद्धानक्खमो होतीति दूरं अद्धानमग्गं गच्छन्तो खमति, अधिवासेतुं सक्कोति. पधानक्खमोति वीरियक्खमो. चङ्कमाधिगतो समाधीति चङ्कमं अधिट्ठहन्तेन अधिगतो अट्ठन्नं समापत्तीनं अञ्ञतरसमाधि. चिरट्ठितिको होतीति चिरं तिट्ठति. ठितकेन गहितनिमित्तञ्हि निसिन्नस्स नस्सति, निसिन्नेन गहितनिमित्तं निपन्नस्स. चङ्कमं अधिट्ठहन्तेन चलितारम्मणे गहितनिमित्तं पन ठितस्सपि निसिन्नस्सपि निपन्नस्सपि न नस्सतीति.
१०. नागितसुत्तवण्णना
३०. दसमे उद्धं उग्गतत्ता उच्चो, रासिभावेन च महा सद्दो एतेसन्ति उच्चासद्दमहासद्दा. तेसु हि उग्गतुग्गतेसु खत्तियमहासाल-ब्राह्मणमहासालादीसु महासक्कारं गहेत्वा ¶ आगतेसु ‘‘असुकस्स ओकासं देथ, असुकस्स ओकासं देथा’’ति वुत्ते ‘‘मयं पठमतरं आगता, मय्हं पठमतरं आगता, नत्थि ओकासो’’ति एवं अञ्ञमञ्ञं कथेन्तानं सद्दो उच्चो चेव महा च अहोसि. केवट्टा मञ्ञे मच्छविलोपेति केवट्टा विय मच्छविलोपे. तेसञ्हि मच्छपच्छिं गहेत्वा आगतानं विक्किणनट्ठाने ‘‘मय्हं देथ मय्हं देथा’’ति वदतो महाजनस्स एवरूपो सद्दो होति. मीळ्हसुखन्ति असुचिसुखं. मिद्धसुखन्ति निद्दासुखं. लाभसक्कारसिलोकसुखन्ति लाभसक्कारञ्चेव वण्णभणनञ्च निस्साय उप्पन्नसुखं.
तंनिन्नाव ¶ गमिस्सन्तीति तं तदेव भगवतो गतट्ठानं गमिस्सन्ति, अनुबन्धिस्सन्तियेवाति वुत्तं होति. तथा हि, भन्ते, भगवतो सीलपञ्ञाणन्ति यस्मा तथाविधं तुम्हाकं सीलञ्च ञाणञ्चाति अत्थो. मा च मया यसोति मया सद्धिं यसोपि मा समागच्छतु. पियानन्ति पियजनानं. एसो तस्स निस्सन्दोति एसा पियभावस्स निप्फत्ति. असुभनिमित्तानुयोगन्ति असुभकम्मट्ठानानुयोगं. सुभनिमित्तेति ¶ रागट्ठानिये इट्ठारम्मणे. एसो तस्स निस्सन्दोति एसा तस्स असुभनिमित्तानुयोगस्स निप्फत्ति. एवमिमस्मिं सुत्ते इमेसु पञ्चसु ठानेसु विपस्सनाव कथिताति.
पञ्चङ्गिकवग्गो ततियो.