📜

(२१) १. किमिलवग्गो

१. किमिलसुत्तवण्णना

२०१. पञ्चमस्स पठमे किमिलायन्ति एवंनामके नगरे. निचुलवनेति मुचलिन्दवने. एतदवोचाति अयं किर थेरो तस्मिंयेव नगरे सेट्ठिपुत्तो सत्थु सन्तिके पब्बजित्वा पुब्बेनिवासञाणं पटिलभि. सो अत्तना निवुत्थं खन्धसन्तानं अनुस्सरन्तो कस्सपदसबलस्स सासनोसक्कनकाले पब्बजित्वा चतूसु परिसासु सासने अगारवं करोन्तीसु निस्सेणिं बन्धित्वा पब्बतं आरुय्ह तत्थ समणधम्मं कत्वा अत्तनो निवुत्थभावं अद्दस. सो ‘‘सत्थारं उपसङ्कमित्वा तं कारणं पुच्छिस्सामी’’ति एतं ‘‘को नु खो, भन्ते’’तिआदिवचनं अवोच.

सत्थरि अगारवा विहरन्ति अप्पतिस्साति सत्थरि गारवञ्चेव जेट्ठकभावञ्च अनुपट्ठपेत्वा विहरन्ति. सेसेसुपि एसेव नयो. तत्थ चेतियङ्गणादीसु छत्तं धारेत्वा उपाहना आरुय्ह विचरन्तो नानप्पकारञ्च निरत्थककथं कथेन्तो सत्थरि अगारवो विहरति नाम. धम्मस्सवनग्गे पन निसीदित्वा निद्दायन्तो चेव नानप्पकारञ्च निरत्थककथं कथेन्तो धम्मे अगारवो विहरति नाम. सङ्घमज्झे बाहाविक्खेपकं नानत्तकथं कथेन्तो थेरनवमज्झिमेसु च चित्तीकारं अकरोन्तो सङ्घे अगारवो विहरति नाम. सिक्खं अपरिपूरेन्तो सिक्खाय अगारवो विहरति नाम. अञ्ञमञ्ञं कलहभण्डनादीनि करोन्तो अञ्ञमञ्ञं अगारवो विहरति नाम. दुतियं उत्तानत्थमेव.

३. अस्साजानीयसुत्तवण्णना

२०३-२०४. ततिये अज्जवेनाति उजुभावेन अवङ्कगमनेन. जवेनाति पदजवेन. मद्दवेनाति सरीरमुदुताय. खन्तियाति अधिवासनक्खन्तिया. सोरच्चेनाति सुचिसीलताय. भिक्खुवारे अज्जवन्ति ञाणस्स उजुकगमनं. जवोति सूरं हुत्वा ञाणस्स गमनभावो. मद्दवन्ति सीलमद्दवं. खन्तीति अधिवासनक्खन्तियेव. सोरच्चं सुचिसीलतायेव. चतुत्थे पञ्च बलानि मिस्सकानि कथितानि.

५. चेतोखिलसुत्तवण्णना

२०५. पञ्चमे चेतोखिलाति चित्तस्स थद्धभावा, कचवरभावा, खाणुकभावा. सत्थरि कङ्खतीति सत्थु सरीरे वा गुणे वा कङ्खति. सरीरे कङ्खमानो ‘‘द्वत्तिंसवरपुरिसलक्खणपटिमण्डितं नाम सरीरं अत्थि नु खो नत्थी’’ति कङ्खति, गुणे कङ्खमानो ‘‘अतीतानागतपच्चुप्पन्नजाननसमत्थं सब्बञ्ञुतञ्ञाणं अत्थि नु खो नत्थी’’ति कङ्खति. विचिकिच्छतीति विचिनन्तो किच्छति, दुक्खं आपज्जति, विनिच्छेतुं न सक्कोति. नाधिमुच्चतीति एवमेतन्ति अधिमोक्खं न पटिलभति. न सम्पसीदतीति गुणेसु ओतरित्वा निब्बिचिकिच्छभावेन पसीदितुं अनाविलो भवितुं न सक्कोति. आतप्पायाति किलेससन्तापकवीरियकरणत्थाय. अनुयोगायाति पुनप्पुनं योगाय. सातच्चायाति सततकिरियाय. पधानायाति पदहनत्थाय. अयं पठमो चेतोखिलोति अयं सत्थरि विचिकिच्छासङ्खातो पठमो चित्तस्स थद्धभावो एवमेतस्स भिक्खुनो अप्पहीनो होति.

धम्मेति परियत्तिधम्मे च पटिवेधधम्मे च. परियत्तिधम्मे कङ्खमानो ‘‘तेपिटकं बुद्धवचनं चतुरासीतिधम्मक्खन्धसहस्सानीति वदन्ति, अत्थि नु खो एतं नत्थी’’ति कङ्खति. पटिवेधधम्मे कङ्खमानो ‘‘विपस्सनानिस्सन्दो मग्गो नाम, मग्गनिस्सन्दं फलं नाम, सब्बसङ्खारपटिनिस्सग्गो निब्बानं नामाति वदन्ति, तं अत्थि नु खो नत्थी’’ति कङ्खति. सङ्घे कङ्खतीति ‘‘उजुप्पटिपन्नो’’तिआदीनं पदानं वसेन ‘‘एवरूपं पटिपदं पटिपन्नो चत्तारो मग्गट्ठा चत्तारो फलट्ठाति अट्ठन्नं पुग्गलानं समूहभूतो सङ्घो नाम अत्थि नु खो नत्थी’’ति कङ्खति. सिक्खाय कङ्खमानो ‘‘अधिसीलसिक्खा नाम अधिचित्तअधिपञ्ञासिक्खा नामाति वदन्ति, सा अत्थि नु खो नत्थी’’ति कङ्खति. अयं पञ्चमोति अयं सब्रह्मचारीसु कोपसङ्खातो पञ्चमो चित्तस्स थद्धभावो कचवरभावो खाणुकभावो.

६. विनिबन्धसुत्तवण्णना

२०६. छट्ठे चेतसोविनिबन्धाति चित्तं विनिबन्धित्वा मुट्ठियं कत्वा विय गण्हन्तीति चेतसोविनिबन्धा. कामेति वत्थुकामेपि किलेसकामेपि. कायेति अत्तनो काये. रूपेति बहिद्धारूपे. यावदत्थन्ति यत्तकं इच्छति, तत्तकं. उदरावदेहकन्ति उदरपूरं. तञ्हि उदरं अवदेहनतो उदरावदेहकन्ति वुच्चति. सेय्यसुखन्ति मञ्चपीठसुखं, उतुसुखं वा. पस्ससुखन्ति यथा सम्परिवत्तकं सयन्तस्स दक्खिणपस्स वामपस्सानं सुखं होति, एवं उप्पन्नसुखं. मिद्धसुखन्ति निद्दासुखं. अनुयुत्तोति युत्तप्पयुत्तो विहरति. पणिधायाति पत्थयित्वा. सीलेनातिआदीसु सीलन्ति चतुपारिसुद्धिसीलं. वतन्ति वतसमादानं. तपोति तपचरणं. ब्रह्मचरियन्ति मेथुनविरति. देवो वा भविस्सामीति महेसक्खदेवो वा भविस्सामि. देवञ्ञतरो वाति अप्पेसक्खदेवेसु वा अञ्ञतरोति.

७-८. यागुसुत्तादिवण्णना

२०७-२०८. सत्तमे वातं अनुलोमेतीति वातं अनुलोमेत्वा हरति. वत्थिं सोधेतीति धमनियो सुद्धा करोति. आमावसेसं पाचेतीति सचे आमावसेसकं होति, तं पाचेति. अट्ठमे अचक्खुस्सन्ति न चक्खूनं हितं, चक्खुं विसुद्धं न करोति.

९. गीतस्सरसुत्तवण्णना

२०९. नवमे आयतकेनाति दीघेन, परिपुण्णपदब्यञ्जनकं गाथावत्तञ्च विनासेत्वा पवत्तेन. सरकुत्तिम्पि निकामयमानस्साति एवं गीतस्सरो कातब्बोति सरकिरियं पत्थयमानस्स. समाधिस्स भङ्गो होतीति समथविपस्सनाचित्तस्स विनासो होति.

१०. मुट्ठस्सतिसुत्तवण्णना

२१०. दसमे दुक्खं सुपतीति नानाविधं सुपिनं पस्सन्तो दुक्खं सुपति. दुक्खं पटिबुज्झतीति पटिबुज्झन्तोपि उत्तसित्वा सलोमहंसो पटिबुज्झति. इमस्मिं सुत्ते सतिसम्पजञ्ञं मिस्सकं कथितं.

किमिलवग्गो पठमो.