📜
(२२) २. अक्कोसकवग्गो
१. अक्कोसकसुत्तवण्णना
२११. दुतियस्स ¶ ¶ पठमे अक्कोसकपरिभासकोति दसहि अक्कोसवत्थूहि अक्कोसको, भयदस्सनेन परिभासको. छिन्नपरिपन्थोति लोकुत्तरपरिपन्थस्स छिन्नत्ता छिन्नपरिपन्थो. रोगातङ्कन्ति रोगोयेव किच्छजीविकायावहनतो रोगातङ्को नाम.
२. भण्डनकारकसुत्तवण्णना
२१२. दुतिये अधिकरणकारकोति चतुन्नं अधिकरणानं अञ्ञतरस्स कारको. अनधिगतन्ति पुब्बे अप्पत्तविसेसं.
३. सीलसुत्तवण्णना
२१३. ततिये दुस्सीलोति असीलो निस्सीलो. सीलविपन्नोति विपन्नसीलो भिन्नसंवरो. पमादाधिकरणन्ति पमादकारणा. इदञ्च सुत्तं गहट्ठानं वसेन आगतं, पब्बजितानम्पि पन लब्भतेव ¶ . गहट्ठो हि येन येन सिप्पट्ठानेन जीविकं कप्पेति, यदि कसिया, यदि वणिज्जाय, पाणातिपातादिवसेन पमत्तो तं तं यथाकालं सम्पादेतुं न सक्कोति, अथस्स मूलं विनस्सति. माघातकालेपि पाणातिपातं अदिन्नादानादीनि च करोन्तो दण्डवसेन महतिं भोगजानिं निगच्छति. पब्बजितो दुस्सीलो पमादकारणा सीलतो बुद्धवचनतो झानतो सत्तअरियधनतो च जानिं निगच्छति. गहट्ठस्स ‘‘असुको असुककुले जातो दुस्सीलो पापधम्मो परिच्चत्तइधलोकपरलोको सलाकभत्तमत्तम्पि न देती’’ति चतुपरिसमज्झे पापको कित्तिसद्दो अब्भुग्गच्छति. पब्बजितस्स ‘‘असुको नासक्खि सीलं रक्खितुं बुद्धवचनं ¶ गहेतुं, वेज्जकम्मादीहि जीवति, छहि अगारवेहि समन्नागतो’’ति एवं अब्भुग्गच्छति.
अविसारदोति गहट्ठो ताव ‘‘अवस्सं बहूनं सन्निपातट्ठाने कोचि मम कम्मं जानिस्सति, अथ मं निग्गण्हिस्सन्ति वा, राजकुलस्स वा दस्सन्ती’’ति सभयो उपसङ्कमति. मङ्कुभूतो च पतितक्खन्धो अधोमुखो ¶ अङ्गुट्ठकेन भूमिं कसन्तो निसीदति, विसारदो हुत्वा कथेतुं न सक्कोति. पब्बजितोपि ‘‘बहू भिक्खू सन्निपतिता, अवस्सं कोचि मम कम्मं जानिस्सति, अथ मे उपोसथम्पि पवारणम्पि ठपेत्वा सामञ्ञा चावेत्वा निक्कड्ढिस्सन्ती’’ति सभयो उपसङ्कमति, विसारदो हुत्वा कथेतुं न सक्कोति. एकच्चो पन दुस्सीलोपि दप्पितो विय चरति, सोपि अज्झासयेन मङ्कु होतियेव.
सम्मूळ्हो कालं करोतीति तस्स हि मरणमञ्चे निपन्नस्स दुस्सीलकम्मं समादाय वत्तितट्ठानं आपाथं आगच्छति. सो उम्मीलेत्वा इधलोकं पस्सति, निम्मीलेत्वा परलोकं. तस्स चत्तारो अपाया उपट्ठहन्ति, सत्तिसतेन सीसे पहरियमानो विय होति. सो ‘‘वारेथ वारेथा’’ति विरवन्तो मरति. तेन वुत्तं – ‘‘सम्मूळ्हो कालं करोती’’ति. पञ्चमपदं उत्तानमेव. आनिसंसकथा वुत्तविपरियायेन वेदितब्बा.
४. बहुभाणिसुत्तवण्णना
२१४. चतुत्थे बहुभाणिस्मिन्ति पञ्ञाय अपरिच्छिन्दित्वा बहुं भणन्ते. मन्तभाणिस्मिन्ति ¶ मन्ता वुच्चति पञ्ञा, ताय परिच्छिन्दित्वा भणन्ते.
५. पठमअक्खन्तिसुत्तवण्णना
२१५. पञ्चमे ¶ वेरबहुलोति पुग्गलवेरेनपि अकुसलवेरेनपि बहुवेरो. वज्जबहुलोति दोसबहुलो.
६. दुतियअक्खन्तिसुत्तवण्णना
२१६. छट्ठे लुद्दोति दारुणो कक्खळो. विप्पटिसारीति मङ्कुभावेन समन्नागतो.
७.पठमअपासादिकसुत्तवण्णना
२१७. सत्तमे अपासादिकेति अपासादिकेहि कायकम्मादीहि समन्नागते. पासादिकेति पसादावहे परिसुद्धसमाचारे. अट्ठमनवमानि उत्तानत्थानेव.
१०. मधुरासुत्तवण्णना
२२०. दसमे ¶ पञ्चिमे, भिक्खवे, आदीनवा मधुरायन्ति एकं समयं भगवा भिक्खुसङ्घपरिवुतो चारिकं चरमानो मधुरानगरं सम्पापुणित्वा अन्तोनगरं पविसितुं आरभि. अथेका मिच्छादिट्ठिका यक्खिनी अचेला हुत्वा द्वे हत्थे पसारेत्वा जिव्हं निल्लालेत्वा दसबलस्स पुरतो अट्ठासि. सत्था अन्तोनगरं अप्पविसित्वा ततोव निक्खमित्वा विहारं अगमासि. महाजनो खादनीयभोजनीयञ्चेव सक्कारसम्मानञ्च आदाय विहारं गन्त्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं अदासि. सत्था तस्स नगरस्स निग्गण्हनत्थाय इमं सुत्तं आरभि. तत्थ विसमाति न समतला. बहुरजाति वातपहरणकाले उद्धतेन रजक्खन्धेन परियोनद्धा विय होति. सेसं सब्बत्थ उत्तानमेवाति.
अक्कोसकवग्गो दुतियो.