📜

(२३) ३. दीघचारिकवग्गो

१. पठमदीघचारिकसुत्तवण्णना

२२१. ततियस्स पठमे अनवत्थचारिकन्ति अववत्थितचारिकं. सुतं न परियोदपेतीति यम्पिस्स सुतं अत्थि, तं परियोदपेतुं न सक्कोति. सुतेनेकच्चेन अविसारदो होतीति थोकथोकेन सुतेन विज्जमानेनापि ञाणेन सोमनस्सप्पत्तो न होति. समवत्थचारेति समवत्थितचारे. दुतियं उत्तानत्थमेव.

३-४. अतिनिवाससुत्तादिवण्णना

२२३-२२४. ततिये बहुभण्डोति बहुपरिक्खारो. बहुभेसज्जोति सप्पिनवनीतादीनं बहुताय बहुभेसज्जो. ब्यत्तोति ब्यासत्तो. संसट्ठोति पञ्चविधेन संसग्गेन संसट्ठो हुत्वा. अननुलोमिकेनाति सासनस्स अननुच्छविकेन. चतुत्थे वण्णमच्छरीति गुणमच्छरी. धम्ममच्छरीति परियत्तिमच्छरी.

५-६. कुलूपकसुत्तादिवण्णना

२२५-२२६. पञ्चमे अनामन्तचारे आपज्जतीति ‘‘निमन्तितो सभत्तो समानो सन्तं भिक्खुं अनापुच्छा पुरेभत्तं वा पच्छाभत्तं वा कुलेसु चारित्तं आपज्जेय्या’’ति सिक्खापदे (पारा. २९४) वुत्तं आपत्तिं आपज्जति. रहो निसज्जायातिआदीनिपि तेसं तेसं सिक्खापदानं वसेन वेदितब्बानि. छट्ठे अतिवेलन्ति अतिक्कन्तपमाणकालं. सत्तमं उत्तानमेव.

८. उस्सूरभत्तसुत्तवण्णना

२२८. अट्ठमे उस्सूरभत्तेति अतिदिवापचनभत्ते. न कालेन पटिपूजेन्तीति यागुकाले यागुं, खज्जककाले खज्जकं , भोजनकाले भोजनं अपचन्ता युत्तप्पयुत्तकालस्स अतिनामितत्ता न कालेन पटिपूजेन्ति, अत्तनो चित्तेनेव देन्ति नाम. ततो तेपि तेसु अत्तनो गेहं आगतेसु तथेव करोन्ति. कुलपवेणिया आगता बलिपटिग्गाहिका देवतापि युत्तप्पयुत्तकालेन लाभं लभमानायेव रक्खन्ति गोपयन्ति पीळं अकत्वा. अकाले लभमाना पन ‘‘इमे अम्हेसु अनादरा’’ति आरक्खं न करोन्ति.

समणब्राह्मणापि ‘‘एतेसं गेहे भोजनवेलाय भोजनं न होति, ठितमज्झन्हिके देन्ती’’ति मङ्गलामङ्गलेसु कातब्बं न करोन्ति. विमुखा कम्मं करोन्तीति ‘‘पातो किञ्चि न लभाम, खुदाय पटिपीळिता कम्मं कातुं न सक्कोमा’’ति कम्मं विस्सज्जेत्वा निसीदन्ति. अनोजवन्तं होतीति अकाले भुत्तं ओजं हरितुं न सक्कोति. सुक्कपक्खो वुत्तविपल्लासेन वेदितब्बो.

९. पठमकण्हसप्पसुत्तवण्णना

२२९. नवमे सभीरूति सनिद्दो महानिद्दं निद्दायति. सप्पटिभयोति तं निस्साय भयं उप्पज्जति, तस्मा सप्पटिभयो. मित्तदुब्भीति पानभोजनदायकम्पि मित्तं दुब्भति हिंसति. मातुगामेपि एसेव नयो.

१०. दुतियकण्हसप्पसुत्तवण्णना

२३०. दसमे घोरविसोति कक्खळविसो. दुज्जिव्होति द्विधा भिन्नजिव्हो. घोरविसताति घोरविसताय. सेसद्वयेपि एसेव नयो.

दीघचारिकवग्गो ततियो.