📜
(२५) ५. दुच्चरितवग्गो
१. पठमदुच्चरितसुत्तवण्णना
२४१. पञ्चमस्स ¶ ¶ पठमे दुच्चरिते सुचरितेति इदं अभेदतो वुत्तं, कायदुच्चरितेतिआदि कायद्वारादीनं वसेन भेदतो. सद्धम्माति दसकुसलकम्मपथधम्मतो. असद्धम्मेति अकुसलकम्मपथसङ्खाते अस्सद्धम्मे.
९. सिवथिकसुत्तवण्णना
२४९. नवमे सिवथिकायाति सुसाने. आरोदनाति आरोदनट्ठानं. असुचिनाति जिगुच्छनीयेन.
१०. पुग्गलप्पसादसुत्तवण्णना
२५०. दसमे पुग्गलप्पसादेति एकपुग्गलस्मिं उप्पन्नप्पसादे. अन्ते निसीदापेतीति भिक्खूनं आसनपरियन्ते निसीदापेति. सेसं सब्बत्थ उत्तानत्थमेवाति.
दुच्चरितवग्गो पञ्चमो.
पञ्चमपण्णासकं निट्ठितं.