📜
(२६) ६. उपसम्पदावग्गो
१-३. उपसम्पादेतब्बसुत्तादिवण्णना
२५१-२५३. छट्ठस्स ¶ ¶ पठमे उपसम्पादेतब्बन्ति उपज्झायेन हुत्वा उपसम्पादेतब्बं. दुतिये निस्सयो दातब्बोति आचरियेन हुत्वा निस्सयो दातब्बो. ततिये सामणेरो उपट्ठापेतब्बोति उपज्झायेन हुत्वा सामणेरो गहेतब्बो. इति इमानि तीणिपि सुत्तानि पठमबोधियं खीणासववसेन वुत्तानि. चतुत्थादीनि अनुपदवण्णनातो उत्तानत्थानेव.
१. सम्मुतिपेय्यालादिवण्णना
२७२. भत्तुद्देसकादीनं ¶ विनिच्छयकथा समन्तपासादिकाय विनयट्ठकथायं (चूळव. अट्ठ. ३२५) वुत्तनयेन वेदितब्बाति. सम्मतो न पेसेतब्बोति पकतिया सम्मतो ‘‘गच्छ भत्तानि उद्दिसाही’’ति न पेसेतब्बो.
२७३-२८५. साटियग्गाहापकोति वस्सिकसाटिकाय गाहापको. पत्तग्गाहापकोति ‘‘यो च तस्सा भिक्खुपरिसाय पत्तपरियन्तो, सो तस्स भिक्खुनो पदातब्बो’’ति एत्थ वुत्तपत्तग्गाहापको.
२९३-३०२. आजीवकोति नग्गपरिब्बाजको. निगण्ठोति पुरिमभागप्पटिच्छन्नो. मुण्डसावकोति निगण्ठसावको. जटिलकोति तापसो. परिब्बाजकोति छन्नपरिब्बाजको. मागण्डिकादयोपि तित्थिया एव. एतेसं पन सीलेसु परिपूरकारिताय अभावेन सुक्कपक्खो न गहितो. सेसमेत्थ उत्तानमेवाति.
मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
पञ्चकनिपातस्स संवण्णना निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अङ्गुत्तरनिकाये
छक्कनिपात-अट्ठकथा
१. पठमपण्णासकं