📜

१. आहुनेय्यवग्गो

१. पठमआहुनेय्यसुत्तवण्णना

. छक्कनिपातस्स पठमे इध, भिक्खवे, भिक्खूति, भिक्खवे, इमस्मिं सासने भिक्खु. नेव सुमनो होति न दुम्मनोति इट्ठारम्मणे रागसहगतेन सोमनस्सेन सुमनो वा अनिट्ठारम्मणे दोससहगतेन दोमनस्सेन दुम्मनो वा न होति. उपेक्खको विहरति सतो सम्पजानोति मज्झत्तारम्मणे असमपेक्खनेन अञ्ञाणुपेक्खाय उपेक्खकभावं अनापज्जित्वा सतो सम्पजानो हुत्वा आरम्मणे मज्झत्तो विहरति. इमस्मिं सुत्ते खीणासवस्स सततविहारो कथितो.

२. दुतियआहुनेय्यसुत्तवण्णना

२-४. दुतिये अनेकविहितं इद्धिविधन्तिआदीनि विसुद्धिमग्गे वुत्तानेव. आसवानं खया अनासवन्ति आसवानं खयेन अनासवं, न चक्खुविञ्ञाणादीनं विय अभावेनाति. इमस्मिं सुत्ते खीणासवस्स अभिञ्ञा पटिपाटिया कथिता. ततियचतुत्थेसु खीणासवो कथितो.

५-७. आजानीयसुत्तत्तयवण्णना

५-७. पञ्चमे अङ्गेहीति गुणङ्गेहि. खमोति अधिवासको. रूपानन्ति रूपारम्मणानं. वण्णसम्पन्नोति सरीरवण्णेन सम्पन्नो. छट्ठे बलसम्पन्नोति कायबलेन सम्पन्नो. सत्तमे जवसम्पन्नोति पदजवेन सम्पन्नो.

८-९. अनुत्तरियसुत्तादिवण्णना

८-९. अट्ठमे अनुत्तरियानीति अञ्ञेन उत्तरितरेन रहितानि निरुत्तरानि. दस्सनानुत्तरियन्ति रूपदस्सनेसु अनुत्तरं. एस नयो सब्बपदेसु . हत्थिरतनादीनञ्हि दस्सनं न दस्सनानुत्तरियं, निविट्ठसद्धस्स पन निविट्ठपेमवसेन दसबलस्स वा भिक्खुसङ्घस्स वा कसिणअसुभनिमित्तादीनं वा अञ्ञतरस्स दस्सनं दस्सनानुत्तरियं नाम. खत्तियादीनं गुणकथासवनं न सवनानुत्तरियं, निविट्ठसद्धस्स पन निविट्ठपेमवसेन तिण्णं वा रतनानं गुणकथासवनं तेपिटकबुद्धवचनसवनं वा सवनानुत्तरियं नाम. मणिरतनादीनं लाभो न लाभानुत्तरियं, सत्तविधअरियधनलाभो पन लाभानुत्तरियं नाम. हत्थिसिप्पादिसिक्खनं न सिक्खानुत्तरियं, सिक्खात्तयस्स पूरणं पन सिक्खानुत्तरियं नाम. खत्तियादीनं पारिचरिया न पारिचरियानुत्तरियं, तिण्णं पन रतनानं पारिचरिया पारिचरियानुत्तरियं नाम. खत्तियादीनं गुणानुस्सरणं न अनुस्सतानुत्तरियं, तिण्णं पन रतनानं गुणानुस्सरणं अनुस्सतानुत्तरियं नाम. इति इमानि छ अनुत्तरियानि लोकियलोकुत्तरानि कथितानि. नवमे बुद्धानुस्सतीति बुद्धगुणारम्मणा सति. सेसपदेसुपि एसेव नयो.

१०. महानामसुत्तवण्णना

१०. दसमे महानामोति दसबलस्स चूळपितु पुत्तो एको सक्यराजा. येनभगवा तेनुपसङ्कमीति भुत्तपातरासो हुत्वा दासपरिजनपरिवुतो गन्धमालादीनि गाहापेत्वा यत्थ सत्था, तत्थ अगमासि. अरियफलं अस्स आगतन्ति आगतफलो. सिक्खात्तयसासनं एतेन विञ्ञातन्ति विञ्ञातसासनो. इति अयं राजा ‘‘सोतापन्नस्स निस्सयविहारं पुच्छामी’’ति पुच्छन्तो एवमाह.

नेवस्स रागपरियुट्ठितन्ति न उप्पज्जमानेन रागेन उट्ठहित्वा गहितं. उजुगतन्ति बुद्धानुस्सतिकम्मट्ठाने उजुकमेव गतं. तथागतं आरब्भाति तथागतगुणे आरब्भ. अत्थवेदन्ति अट्ठकथं निस्साय उप्पन्नं पीतिपामोज्जं. धम्मवेदन्ति पाळिं निस्साय उप्पन्नं पीतिपामोज्जं. धम्मूपसञ्हितन्ति पाळिञ्च अट्ठकथञ्च निस्साय उप्पन्नं. पमुदितस्साति दुविधेन पामोज्जेन पमुदितस्स. पीति जायतीति पञ्चविधा पीति निब्बत्तति. कायो पस्सम्भतीति नामकायो च करजकायो च दरथपटिप्पस्सद्धिया पटिप्पस्सम्भति. सुखन्ति कायिकचेतसिकसुखं. समाधियतीति आरम्मणे सम्मा ठपितं होति. विसमगताय पजायाति रागदोसमोहविसमगतेसु सत्तेसु. समप्पत्तोति समं उपसमं पत्तो हुत्वा. सब्यापज्झायाति सदुक्खाय. धम्मसोतंसमापन्नोति विपस्सनासङ्खातं धम्मसोतं समापन्नो. बुद्धानुस्सतिं भावेतीति बुद्धानुस्सतिकम्मट्ठानं ब्रूहेति वड्ढेति. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो. इति महानामो सोतापन्नस्स निस्सयविहारं पुच्छि. सत्थापिस्स तमेव कथेसि. एवं इमस्मिं सुत्ते सोतापन्नोव कथितोति.

आहुनेय्यवग्गो पठमो.