📜

२. सारणीयवग्गो

१. पठमसारणीयसुत्तवण्णना

११. दुतियस्स पठमे सारणीयाति सरितब्बयुत्तका. मेत्तं कायकम्मन्ति मेत्तेन चित्तेन कातब्बं कायकम्मं. वचीकम्ममनोकम्मेसुपि एसेव नयो. इमानि च पन भिक्खूनं वसेन आगतानि, गिहीसुपि लब्भन्ति. भिक्खूनञ्हि मेत्तेन चित्तेन आभिसमाचारिकधम्मपूरणं मेत्तं कायकम्मं नाम. गिहीनं चेतियवन्दनत्थाय बोधिवन्दनत्थाय सङ्घनिमन्तनत्थाय गमनं, गामं पिण्डाय पविट्ठे भिक्खू दिस्वा पच्चुग्गमनं, पत्तपटिग्गहणं, आसनपञ्ञापनं, अनुगमनन्ति एवमादिकं मेत्तं कायकम्मं नाम.

भिक्खूनं मेत्तेन चित्तेन आचारपण्णत्तिसिक्खापनं, कम्मट्ठानकथनं, धम्मदेसना, तेपिटकम्पि बुद्धवचनं मेत्तं वचीकम्मं नाम. गिहीनं ‘‘चेतियवन्दनाय गच्छाम, बोधिवन्दनाय गच्छाम, धम्मस्सवनं करिस्साम, दीपमालापुप्फपूजं करिस्साम, तीणि सुचरितानि समादाय वत्तिस्साम, सलाकभत्तादीनि दस्साम, वस्सावासिकं दस्साम, अज्ज सङ्घस्स चत्तारो पच्चये दस्साम, सङ्घं निमन्तेत्वा खादनीयादीनि संविदहथ, आसनानि पञ्ञापेथ, पानीयं उपट्ठापेथ, सङ्घं पच्चुग्गन्त्वा आनेथ, पञ्ञत्तासने निसीदापेत्वा उस्साहजाता वेय्यावच्चं करोथा’’तिआदिवचनकाले मेत्तं वचीकम्मं नाम.

भिक्खूनं पातोव उट्ठाय सरीरपटिजग्गनं चेतियङ्गणवत्तादीनि च कत्वा विवित्तासने निसीदित्वा ‘‘इमस्मिं विहारे भिक्खू सुखी होन्तु अवेरा अब्यापज्झा’’ति चिन्तनं मेत्तं मनोकम्मं नाम. गिहीनं ‘‘अय्या सुखी होन्तु अवेरा अब्यापज्झा’’ति चिन्तनं मेत्तं मनोकम्मं नाम.

आवि चेव रहो चाति सम्मुखा च परम्मुखा च. तत्थ नवकानं चीवरकम्मादीसु सहायभावगमनं सम्मुखा मेत्तं कायकम्मं नाम, थेरानं पन पादधोवनदानादिभेदं सब्बम्पि सामीचिकम्मं सम्मुखा मेत्तं कायकम्मं नाम. उभयेहिपि दुन्निक्खित्तानं दारुभण्डादीनं तेसु अवञ्ञं अकत्वा अत्तना दुन्निक्खित्तानं विय पटिसामनं परम्मुखा मेत्तं कायकम्मं नाम. ‘‘देवत्थेरो तिस्सत्थेरो’’ति एवं पग्गय्ह वचनं सम्मुखा मेत्तं वचीकम्मं नाम. विहारे असन्तं पन पटिपुच्छन्तस्स ‘‘कहं अम्हाकं देवत्थेरो, कहं अम्हाकं तिस्सत्थेरो, कदा नु खो आगमिस्सती’’ति एवं ममायनवचनं परम्मुखा मेत्तं वचीकम्मं नाम. मेत्तासिनेहसिनिद्धानि पन नयनानि उम्मीलेत्वा पसन्नेन मुखेन ओलोकनं सम्मुखा मेत्तं मनोकम्मं नाम. ‘‘देवत्थेरो तिस्सत्थेरो अरोगो होतु अप्पाबाधो’’ति समन्नाहरणं परम्मुखा मेत्तं मनोकम्मं नाम.

लाभाति चीवरादयो लद्धपच्चया. धम्मिकाति कुहनादिभेदं मिच्छाजीवं वज्जेत्वा धम्मेन समेन भिक्खाचरियवत्तेन उप्पन्ना. अन्तमसो पत्तपरियापन्नमत्तम्पीति पच्छिमकोटिया पत्तपरियापन्नं पत्तस्स अन्तोगतं द्वत्तिकटच्छुभिक्खामत्तम्पि. अप्पटिविभत्तभोगीति एत्थ द्वे पटिविभत्तानि नाम आमिसपटिविभत्तं पन पुग्गलपटिविभत्तञ्च. तत्थ ‘‘एत्तकं दस्सामि, एत्तकं न दस्सामी’’ति एवं चित्तेन पटिविभजनं आमिसपटिविभत्तं नाम. ‘‘असुकस्स दस्सामि, असुकस्स न दस्सामी’’ति एवं चित्तेन विभजनं पन पुग्गलपटिविभत्तं नाम. तदुभयम्पि अकत्वा यो अप्पटिविभत्तं भुञ्जति, अयं अप्पटिविभत्तभोगी नाम. सीलवन्तेहि सब्रह्मचारीहि साधारणभोगीति एत्थ साधारणभोगिनो इदं लक्खणं – यं यं पणीतं लभति, तं तं नेव लाभेनलाभं-निजिगीसनतामुखेन गिहीनं देति, न अत्तना परिभुञ्जति, पटिग्गण्हन्तो च ‘‘सङ्घेन साधारणं होतू’’ति गहेत्वा घण्टिं पहरित्वा परिभुञ्जितब्बं सङ्घसन्तकं विय पस्सति.

इमं पन सारणीयधम्मं को पूरेति, को न पूरेति? दुस्सीलो ताव न पूरेति. न हि तस्स सन्तकं सीलवन्ता गण्हन्ति. परिसुद्धसीलो पन वत्तं अखण्डेन्तो पूरेति. तत्रिदं वत्तं – यो हि ओदिस्सकं कत्वा मातु वा पितु वा आचरियुपज्झायादीनं वा देति, सो दातब्बं देति. सारणीयधम्मो पनस्स न होति, पलिबोधजग्गनं नाम होति. सारणीयधम्मो हि मुत्तपलिबोधस्स वट्टति. तेन पन ओदिस्सकं देन्तेन गिलानगिलानुपट्ठाकआगन्तुकगमिकानञ्चेव नवपब्बजितस्स च सङ्घाटिपत्तग्गहणं अजानन्तस्स दातब्बं. एतेसं दत्वा अवसेसं थेरासनतो पट्ठाय थोकं थोकं अदत्वा यो यत्तकं गण्हाति, तस्स तत्तकं दातब्बं. अवसिट्ठे असति पुन पिण्डाय चरित्वा थेरासनतो पट्ठाय यं यं पणीतं, तं तं दत्वा सेसं भुञ्जितब्बं. ‘‘सीलवन्तेही’’ति वचनतो दुस्सीलस्स अदातुम्पि वट्टति.

अयं पन सारणीयधम्मो सुसिक्खिताय परिसाय सुपूरो होति, सुसिक्खिताय हि परिसाय यो अञ्ञतो लभति, सो न गण्हाति. अञ्ञतो अलभन्तोपि पमाणयुत्तमेव गण्हति, न अतिरेकं. अयं पन सारणीयधम्मो एवं पुनप्पुनं पिण्डाय चरित्वा लद्धं लद्धं देन्तस्सापि द्वादसहि वस्सेहि पूरेति, न ततो ओरं. सचे हि द्वादसमे वस्से सारणीयधम्मपूरको पिण्डपातपूरं पत्तं आसनसालायं ठपेत्वा न्हायितुं गच्छति, सङ्घत्थेरो च ‘‘कस्सेसो पत्तो’’ति वत्वा ‘‘सारणीयधम्मपूरकस्सा’’ति वुत्ते ‘‘आहरथ न’’न्ति सब्बं पिण्डपातं विचारेत्वाव भुञ्जित्वा रित्तपत्तं ठपेति. अथ खो सो भिक्खु रित्तपत्तं दिस्वा ‘‘मय्हं असेसेत्वाव परिभुञ्जिंसू’’ति दोमनस्सं उप्पादेति, सारणीयधम्मो भिज्जति, पुन द्वादस वस्सानि पूरेतब्बो होति. तित्थियपरिवाससदिसो हेस, सकिं खण्डे जाते पुन पूरेतब्बोव. यो पन ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे पत्तगतं अनापुच्छाव सब्रह्मचारी परिभुञ्जन्ती’’ति सोमनस्सं जनेति, तस्स पुण्णो नाम होति.

एवं पूरितसारणीयधम्मस्स पन नेव इस्सा न मच्छरियं होति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, सुलभपच्चयो. पत्तगतमस्स दिय्यमानम्पि न खीयति, भाजनीयभण्डट्ठाने अग्गभण्डं लभति, भये वा छातके वा पत्ते देवता उस्सुक्कं आपज्जन्ति.

तत्रिमानि वत्थूनि – सेनगिरिवासी तिस्सत्थेरो किर महागिरिगामं उपनिस्साय वसति, पञ्ञास महाथेरा नागदीपं चेतियवन्दनत्थाय गच्छन्ता गिरिगामे पिण्डाय चरित्वा किञ्चि अलद्धा निक्खमिंसु. थेरो पविसन्तो ते दिस्वा पुच्छि – ‘‘लद्धं, भन्ते’’ति? विचरिम्हा, आवुसोति. सो अलद्धभावं ञत्वा आह – ‘‘भन्ते, यावाहं आगच्छामि, ताव इधेव होथा’’ति. मयं, आवुसो, पञ्ञास जना पत्ततेमनमत्तम्पि न लभिम्हाति. भन्ते, नेवासिका नाम पटिबला होन्ति, अलभन्तापि भिक्खाचारमग्गसभागं जानन्तीति. थेरा आगमेसुं. थेरो गामं पाविसि. धुरगेहेयेव महाउपासिका खीरभत्तं सज्जेत्वा थेरं ओलोकयमाना ठिता थेरस्स द्वारं सम्पत्तस्सेव पत्तं पूरेत्वा अदासि. सो तं आदाय थेरानं सन्तिकं गन्त्वा ‘‘गण्हथ , भन्ते’’ति सङ्घत्थेरं आह. थेरो ‘‘अम्हेहि एत्तकेहि किञ्चि न लद्धं, अयं सीघमेव गहेत्वा आगतो, किं नु खो’’ति सेसानं मुखं ओलोकेसि. थेरो ओलोकनाकारेनेव ञत्वा, ‘‘भन्ते, धम्मेन समेन लद्धो, निक्कुक्कुच्चा गण्हथा’’ति आदितो पट्ठाय सब्बेसं यावदत्थं दत्वा अत्तनापि यावदत्थं भुञ्जि.

अथ नं भत्तकिच्चावसाने थेरा पुच्छिंसु – ‘‘कदा, आवुसो, लोकुत्तरधम्मं पटिविज्झी’’ति? नत्थि मे, भन्ते, लोकुत्तरधम्मोति. झानलाभीसि, आवुसोति. एतम्पि, भन्ते, नत्थीति? ननु, आवुसो, पाटिहारियन्ति. सारणीयधम्मो मे, भन्ते, पूरितो, तस्स मे पूरितकालतो पट्ठाय सचेपि भिक्खुसतसहस्सं होति, पत्तगतं न खीयतीति. साधु साधु, सप्पुरिस, अनुच्छविकमिदं तुय्हन्ति. इदं ताव पत्तगतं न खीयतीति एत्थ वत्थु.

अयमेव पन थेरो चेतियपब्बते गिरिभण्डमहापूजाय दानट्ठानं गन्त्वा ‘‘इमस्मिं दाने किं वरभण्ड’’न्ति पुच्छि. द्वे साटका, भन्तेति. एते मय्हं पापुणिस्सन्तीति? तं सुत्वा अमच्चो रञ्ञो आरोचेसि – ‘‘एको दहरो एवं वदती’’ति. ‘‘दहरस्स एवं चित्तं, महाथेरानं पन सुखुमसाटका वट्टन्ती’’ति वत्वा ‘‘महाथेरानं दस्सामी’’ति ठपेसि. तस्स भिक्खुसङ्घे पटिपाटिया ठिते देन्तस्स मत्थके ठपितापि ते साटका हत्थं नारोहन्ति, अञ्ञेव आरोहन्ति. दहरस्स दानकाले पन हत्थं आरुळ्हा. सो तस्स हत्थे ठपेत्वा अमच्चस्स मुखं ओलोकेत्वा दहरं निसीदापेत्वा दानं दत्वा सङ्घं विस्सज्जेत्वा दहरस्स सन्तिके निसीदित्वा ‘‘कदा, भन्ते, इमं धम्मं पटिविज्झित्था’’ति आह. सो परियायेनपि असन्तं अवदन्तो ‘‘नत्थि मय्हं, महाराज, लोकुत्तरधम्मो’’ति आह. ननु, भन्ते, पुब्बेव अवचुत्थाति. आम, महाराज, सारणीयधम्मपूरको अहं, तस्स मे धम्मस्स पूरितकालतो पट्ठाय भाजनीयभण्डट्ठाने अग्गभण्डं पापुणातीति. ‘‘साधु साधु, भन्ते, अनुच्छविकमिदं तुम्हाक’’न्ति वत्वा पक्कामि. इदं भाजनीयभण्डट्ठाने अग्गभण्डं पापुणातीति एत्थ वत्थु.

ब्राह्मणतिस्सभये पन भातरगामवासिनो नागत्थेरिया अनारोचेत्वाव पलायिंसु. थेरी पच्चूससमये ‘‘अतिविय अप्पनिग्घोसो गामो, उपधारेथ तावा’’ति दहरभिक्खुनियो आह. ता गन्त्वा सब्बेसं गतभावं ञत्वा आगम्म थेरिया आरोचेसुं. सा सुत्वा ‘‘मा तुम्हे तेसं गतभावं चिन्तयित्थ, अत्तनो उद्देसपरिपुच्छायोनिसोमनसिकारेसुयेव योगं करोथा’’ति वत्वा भिक्खाचारवेलायं पारुपित्वा अत्तद्वादसमा गामद्वारे निग्रोधरुक्खमूले अट्ठासि. रुक्खे अधिवत्था देवता द्वादसन्नम्पि भिक्खुनीनं पिण्डपातं दत्वा, ‘‘अय्ये, अञ्ञत्थ मा गच्छथ, निच्चं इधेव आगच्छेय्याथा’’ति आह. थेरिया पन कनिट्ठभाता नागत्थेरो नाम अत्थि. सो ‘‘महन्तं भयं, न सक्का यापेतुं, परतीरं गमिस्सामी’’ति अत्तद्वादसमोव अत्तनो वसनट्ठाना निक्खन्तो ‘‘थेरिं दिस्वा गमिस्सामी’’ति भातरगामं आगतो. थेरी ‘‘थेरा आगता’’ति सुत्वा तेसं सन्तिकं गन्त्वा ‘‘किं अय्या’’ति पुच्छि. सो तं पवत्तिं आरोचेसि. सा ‘‘अज्ज एकदिवसं विहारेव वसित्वा स्वे गमिस्सथा’’ति आह. थेरा विहारं अगमिंसु.

थेरी पुनदिवसे रुक्खमूले पिण्डाय चरित्वा थेरं उपसङ्कमित्वा ‘‘इमं पिण्डपातं परिभुञ्जथा’’ति आह. थेरो ‘‘वट्टिस्सति थेरी’’ति वत्वा तुण्ही अट्ठासि. धम्मिको, तात, पिण्डपातो, कुक्कुच्चं अकत्वा परिभुञ्जथाति . वट्टिस्सति थेरीति? सा पत्तं गहेत्वा आकासे खिपि, पत्तो आकासे अट्ठासि. थेरो ‘‘सत्ततालमत्ते ठितम्पि भिक्खुनीभत्तमेव थेरी’’ति वत्वा ‘‘भयं नाम सब्बकालं न होति, भये वूपसन्ते अरियवंसं कथयमानो, ‘भो पिण्डपातिक, भिक्खुनीभत्तं भुञ्जित्वा वीतिनामयित्था’ति चित्तेन अनुवदियमानो सन्थम्भितुं न सक्खिस्सामि, अप्पमत्ता होथ थेरियो’’ति मग्गं पटिपज्जि.

रुक्खदेवतापि ‘‘सचे थेरो थेरिया हत्थतो पिण्डपातं परिभुञ्जिस्सति, न तं निवत्तेस्सामि. सचे न परिभुञ्जिस्सति, निवत्तेस्सामी’’ति चिन्तयमाना ठत्वा थेरस्स गमनं दिस्वा रुक्खा ओरुय्ह ‘‘पत्तं, भन्ते, देथा’’ति वत्वा पत्तं गहेत्वा थेरं रुक्खमूलंयेव आनेत्वा आसनं पञ्ञापेत्वा पिण्डपातं दत्वा कतभत्तकिच्चं पटिञ्ञं कारेत्वा द्वादस भिक्खुनियो द्वादस च भिक्खू सत्त वस्सानि उपट्ठहि. इदं देवता उस्सुक्कं आपज्जन्तीति एत्थ वत्थु. तत्र हि थेरी सारणीयधम्मपूरिका अहोसि.

अखण्डानीतिआदीसु यस्स सत्तसु आपत्तिक्खन्धेसु आदिम्हि वा अन्ते वा सिक्खापदं भिन्नं होति, तस्स सीलं परियन्ते छिन्नसाटको विय खण्डं नाम. यस्स पन वेमज्झे भिन्नं, तस्स छिद्दसाटको विय छिद्दं नाम होति. यस्स पटिपाटिया द्वे तीणि भिन्नानि, तस्स पिट्ठियं वा कुच्छियं वा उट्ठितेन विसभागवण्णेन काळरत्तादीनं अञ्ञतरवण्णा गावी विय सबलं नाम होति. यस्स अन्तरन्तरा भिन्नानि, तस्स अन्तरन्तरा विसभागबिन्दुविचित्रा गावी विय कम्मासं नाम होति. यस्स पन सब्बेन सब्बं अभिन्नानि, तस्स तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि नाम होन्ति. तानि पनेतानि तण्हादासब्यतो मोचेत्वा भुजिस्सभावकरणतो भुजिस्सानि, बुद्धादीहि विञ्ञूहि पसत्थत्ता विञ्ञुप्पसत्थानि, तण्हादिट्ठीहि अपरामट्ठत्ता ‘‘इदं नाम त्वं आपन्नपुब्बो’’ति केनचि परामट्ठुं असक्कुणेय्यत्ता च अपरामट्ठानि, उपचारसमाधिं अप्पनासमाधिं वा संवत्तयन्तीति समाधिसंवत्तनिकानीति वुच्चन्ति.

सीलसामञ्ञगतोविहरतीति तेसु तेसु दिसाभागेसु विहरन्तेहि भिक्खूहि सद्धिं समानभावूपगतसीलो विहरति. सोतापन्नादीनञ्हि सीलं समुद्दन्तरेपि देवलोकेपि वसन्तानं अञ्ञेसं सोतापन्नादीनं सीलेन समानमेव होति, नत्थि मग्गसीले नानत्तं. तं सन्धायेतं वुत्तं.

यायं दिट्ठीति मग्गसम्पयुत्ता सम्मादिट्ठि. अरियाति निद्दोसा. निय्यातीति निय्यानिका. तक्करस्साति यो तथाकारी होति. दुक्खक्खयायाति सब्बदुक्खक्खयत्थं. दिट्ठिसामञ्ञगतोति समानदिट्ठिभावं उपगतो हुत्वा विहरतीति.

२. दुतियसारणीयसुत्तवण्णना

१२. दुतिये यो ते धम्मे पूरेति, तं सब्रह्मचारीनं पियं करोन्तीति पियकरणा. गरुं करोन्तीति गरुकरणा. सङ्गहायाति सङ्गण्हनत्थाय. अविवादायाति अविवदनत्थाय. सामग्गियाति समग्गभावत्थाय. एकीभावायाति एकभावत्थाय निन्नानाकरणाय. संवत्तन्तीति वत्तन्ति पवत्तन्ति.

३. निस्सारणीयसुत्तवण्णना

१३. ततिये निस्सारणीया धातुयोति निस्सरणधातुयोव. मेत्ता हि खो मे चेतोविमुत्तीति एत्थ पच्चनीकधम्मेहि विमुत्तत्ता तिकचतुक्कज्झानिका मेत्ताव मेत्ताचेतोविमुत्ति नाम . भाविताति वड्ढिता. बहुलीकताति पुनप्पुनं कता. यानीकताति युत्तयानसदिसा कता. वत्थुकताति पतिट्ठा कता. अनुट्ठिताति अधिट्ठिता. परिचिताति समन्ततो चिता आचिता उपचिता. सुसमारद्धाति सुप्पगुणकरणेन सुट्ठु समारद्धा. परियादाय तिट्ठतीति परियादियित्वा गहेत्वा तिट्ठति. मा हेवन्तिस्स वचनीयोति यस्मा अभूतब्याकरणं ब्याकरोति, तस्मा ‘‘मा एवं भणी’’ति वत्तब्बो. यदिदं मेत्ताचेतोविमुत्तीति या अयं मेत्ताचेतोविमुत्ति, इदं निस्सरणं ब्यापादस्स, ब्यापादतो निस्सटाति अत्थो. यो पन मेत्ताय तिकचतुक्कज्झानतो वुट्ठितो सङ्खारे सम्मसित्वा ततियमग्गं पत्वा ‘‘पुन ब्यापादो नत्थी’’ति ततियफलेन निब्बानं पस्सति, तस्स चित्तं अच्चन्तनिस्सरणं ब्यापादस्स. एतेनुपायेन सब्बत्थ अत्थो वेदितब्बो.

अनिमित्ताचेतोविमुत्तीति बलवविपस्सना. दीघभाणका पन अरहत्तफलसमापत्तीति वदन्ति. सा हि रागनिमित्तादीनञ्चेव रूपनिमित्तादीनञ्च निच्चनिमित्तादीनञ्च अभावा अनिमित्ताति वुत्ता. निमित्तानुसारीति वुत्तप्पभेदं निमित्तं अनुसरणसभावं.

अस्मीति अस्मिमानो. अयमहमस्मीति पञ्चसु खन्धेसु अयं नाम अहं अस्मीति. एत्तावता अरहत्तं ब्याकतं होति. विचिकिच्छाकथंकथासल्लन्ति विचिकिच्छाभूतं कथंकथासल्लं. मा हेवन्तिस्स वचनीयोति सचे ते पठममग्गवज्झा विचिकिच्छा उप्पज्जति, अरहत्तब्याकरणं मिच्छा होति, तस्मा ‘‘मा अभूतं गण्ही’’ति वारेतब्बो. अस्मीतिमानसमुग्घातोति अरहत्तमग्गो. अरहत्तमग्गफलवसेन हि निब्बाने दिट्ठे पुन अस्मिमानो नत्थीति अरहत्तमग्गो ‘‘अस्मीति मानसमुग्घातो’’ति वुत्तो. इति इमस्मिं सुत्ते अभूतब्याकरणं नाम कथितं.

४. भद्दकसुत्तवण्णना

१४. चतुत्थे न भद्दकन्ति न लद्धकं. तत्थ यो हि भीतभीतो मरति, तस्स न भद्दकं मरणं होति. यो अपाये पटिसन्धिं गण्हाति, तस्स न भद्दिका कालकिरिया होति. कम्मारामोतिआदीसु आरमणं आरामो, अभिरतीति अत्थो. विहारकरणादिम्हि नवकम्मे आरामो अस्साति कम्मारामो. तस्मिंयेव कम्मे रतोति कम्मरतो. तदेव कम्मारामतं पुनप्पुनं युत्तोति अनुयुत्तो. एस नयो सब्बत्थ. एत्थ च भस्सन्ति आलापसल्लापो. निद्दाति सोप्पं. सङ्गणिकाति गणसङ्गणिका. सा ‘‘एकस्स दुतियो होति, द्विन्नं होति ततियको’’तिआदिना नयेन वेदितब्बा. संसग्गोति दस्सनसवनसमुल्लापसम्भोगकायसंसग्गवसेन पवत्तो संसट्ठभावो. पपञ्चोति तण्हादिट्ठिमानवसेन पवत्तो मदनाकारसण्ठितो किलेसपपञ्चो. सक्कायन्ति तेभूमकवट्टं. सम्मा दुक्खस्स अन्तकिरियायाति हेतुना नयेन सकलवट्टदुक्खस्स परिवटुमपरिच्छेदकरणत्थं. मगोति मगसदिसो. निप्पपञ्चपदेति निब्बानपदे. आराधयीति परिपूरयि तं सम्पादेसीति.

५. अनुतप्पियसुत्तवण्णना

१५. पञ्चमे अनुतप्पाति अनुसोचितब्बा अनुतापकारी. इमेसु द्वीसुपि सुत्तेसु गाथासु च वट्टविवट्टं कथितं.

६. नकुलपितुसुत्तवण्णना

१६. छट्ठे बाळ्हगिलानोति अधिमत्तगिलानो. एतदवोचाति सामिकस्स भेसज्जं कत्वा ब्याधिं वूपसमेतुं असक्कोन्ती इदानि सीहनादं नदित्वा सच्चकिरियाय ब्याधिं वूपसमेतुं सन्तिके निसीदित्वा एतं ‘‘मा खो त्व’’न्तिआदिवचनं अवोच. सापेक्खोति सतण्हो. न नकुलमाताति एत्थ न-कारो न सक्खतीति एवं परपदेन योजेतब्बो. सन्थरितुन्ति निच्छिद्दं कातुं, सण्ठपेतुन्ति अत्थो. वेणिं ओलिखितुन्ति एळकलोमानि कप्पेत्वा विजटेत्वा वेणिं कातुं.

अञ्ञं घरं गमिस्सतीति अञ्ञं सामिकं गण्हिस्सति. सोळस वस्सानि गहट्ठकं ब्रह्मचरियं समाचिण्णन्ति इतो सोळसवस्समत्थके गहट्ठब्रह्मचरियवासो समाचिण्णो. दस्सनकामतराति अतिरेकेन दस्सनकामा. इमेहि तीहि अङ्गेहि सीहनादं नदित्वा ‘‘इमिना सच्चेन तव सरीरे ब्याधि फासु होतू’’ति सच्चकिरियं अकासि.

इदानि भगवन्तं सक्खिं कत्वा अत्तनो सीलादिगुणेहिपि सच्चकिरियं कातुं सिया खोपन तेतिआदिमाह. तत्थ परिपूरकारिनीति समत्तकारिनी. चेतोसमथस्साति समाधिकम्मट्ठानस्स. ओगाधप्पत्ताति ओगाधं अनुप्पवेसं पत्ता. पतिगाधप्पत्ताति पतिगाधं पतिट्ठं पत्ता. अस्सासप्पत्ताति अस्सासं अवस्सयं पत्ता. वेसारज्जप्पत्ताति सोमनस्सञाणं पत्ता. अपरप्पच्चयाति परप्पच्चयो वुच्चति परसद्धा परपत्तियायना, ताय विरहिताति अत्थो. इमेहि तीहि अङ्गेहि अत्तनो गुणे आरब्भ सच्चकिरियं अकासि. गिलाना वुट्ठितोति गिलानो हुत्वा वुट्ठितो. यावताति यत्तिकायो. तासं अञ्ञतराति तासं अन्तरे एका. अनुकम्पिकाति हितानुकम्पिका. ओवादिकाति ओवाददायिका. अनुसासिकाति अनुसिट्ठिदायिका.

७. सोप्पसुत्तवण्णना

१७. सत्तमे पटिसल्लाना वुट्ठितोति एकीभावाय धम्मनिज्झानक्खन्तितो फलसमापत्तिविहारतो वुट्ठितो. यथाविहारन्ति अत्तनो अत्तनो वसनविहारं. नवाति पब्बज्जाय नवका. ते पञ्चसतमत्ता अहेसुं. काकच्छमानाति काकसद्दं करोन्ता दन्ते खादन्ता. थेराति थिरभावं पत्ता. तेन नोति तेन नु. सेय्यसुखादीनि हेट्ठा वुत्तत्थानेव. रट्ठिकोति यो रट्ठं भुञ्जति. पेत्तणिकोति यो पितरा भुत्तानुभुत्तं भुञ्जति. सेनापतिकोति सेनाय जेट्ठको. गामगामणिकोति गामभोजको. पूगगामणिकोति गणजेट्ठको. अविपस्सकोकुसलानं धम्मानन्ति कुसलानं धम्मानं अनेसको अगवेसको हुत्वा. बोधिपक्खियानं धम्मानन्ति सत्ततिंसाय बोधिपक्खियधम्मानं.

८. मच्छबन्धसुत्तवण्णना

१८. अट्ठमे मच्छिकन्ति मच्छघातकं. हत्थिना यातीति हत्थियायी. परतोपि एसेव नयो. वज्झेति वधितब्बे. वधायनीतेति वधाय उपनीते. पापकेन मनसाति लामकेन वधकचित्तेन. पाळियं पन वधायुपनीतेति लिखन्ति. मागविकोति मिगघातको. को पन वादो मनुस्सभूतन्ति यो मनुस्सभूतं पापकेन मनसा अनुपेक्खति, तस्स सम्पत्तिया अभावे किमेव वत्तब्बं. इदं पापकस्स कम्मुनो अनिट्ठफलभावं दस्सेतुं वुत्तं. येसं पन तादिसं कम्मं करोन्तानम्पि यसपटिलाभो होति, तेसं तं अकुसलं निस्साय कुसलं विपच्चतीति वेदितब्बं . तेन पनस्स अकुसलकम्मेन उपहतत्ता विपाको न चिरट्ठितिको होति. इमस्मिं सुत्ते अकुसलपक्खोव कथितो.

९. पठममरणस्सतिसुत्तवण्णना

१९. नवमे नातिकेति एवंनामके गामे. गिञ्जकावसथेति इट्ठकामये पासादे. अमतोगधाति निब्बानोगधा, निब्बानपतिट्ठाति अत्थो. भावेथ नोति भावेथ नु. मरणस्सतिन्ति मरणस्सतिकम्मट्ठानं. अहो वताति पत्थनत्थे निपातो. बहुंवत मे कतं अस्साति तुम्हाकं सासने मम किच्चं बहु कतं अस्स. तदन्तरन्ति तं अन्तरं खणं ओकासं. अस्ससित्वा वा पस्ससामीति एत्थ अस्सासो वुच्चति अन्तो पविसनवातो, पस्सासो बहि निक्खमनवातो. इति अयं भिक्खु याव अन्तो पविट्ठवातो बहि निक्खमति, बहि निक्खन्तो वातो अन्तो पविसति, ताव जीवितं पत्थेन्तो एवमाह. दन्धन्ति मन्दं गरुकं असीघप्पवत्तं. आसवानं खयायाति अरहत्तफलत्थाय. इमस्मिं सुत्ते मरणस्सति अरहत्तं पापेत्वा कथिताति.

१०. दुतियमरणस्सतिसुत्तवण्णना

२०. दसमे पतिगतायाति पटिपन्नाय. इति पटिसञ्चिक्खतीति एवं पच्चवेक्खति. सो ममस्स अन्तरायोति एत्थ तिविधो अन्तरायो जीवितन्तरायो, समणधम्मन्तरायो, पुथुज्जनकालकिरियं करोन्तस्स सग्गन्तरायो चेव मग्गन्तरायो चाति. तं सब्बम्पि सन्धायेवमाह. ब्यापज्जेय्याति अजिण्णकादिवसेन विपज्जेय्य. अधिमत्तोति बलवा. छन्दोति कत्तुकम्यताछन्दो. वायामोति पयोगवीरियं. उस्साहोति उस्सापनवीरियं. उस्सोळ्हीति सम्पादनवीरियं. अप्पटिवानीति अनुक्कण्ठना अप्पटिसङ्घरणा. सेसं सब्बत्थ उत्तानत्थमेवाति.

सारणीयवग्गो दुतियो.