📜

४. देवतावग्गो

१. सेखसुत्तवण्णना

३१. चतुत्थस्स पठमे सेखस्साति सत्तविधस्स सेखस्स. पुथुज्जने पन वत्तब्बमेव नत्थि. परिहानायाति उपरूपरिगुणपरिहानाय.

२-३. अपरिहानसुत्तद्वयवण्णना

३२-३३. दुतिये सत्थुगारवताति सत्थरि गरुभावो. धम्मगारवताति नवविधे लोकुत्तरधम्मे गरुभावो. सङ्घगारवताति सङ्घे गरुभावो. सिक्खागारवताति तीसु सिक्खासु गरुभावो. अप्पमादगारवताति अप्पमादे गरुभावो. पटिसन्थारगारवताति धम्मामिसवसेन दुविधे पटिसन्थारे गरुभावो. सत्था गरु अस्साति सत्थुगरु. धम्मो गरु अस्साति धम्मगरु. तिब्बगारवोति बहलगारवो. पटिसन्थारे गारवो अस्साति पटिसन्थारगारवो. ततिये सप्पतिस्सोति सजेट्ठको सगारवो. हिरोत्तप्पं पनेत्थ मिस्सकं कथितं.

४. महामोग्गल्लानसुत्तवण्णना

३४. चतुत्थे तिस्सो नाम भिक्खूति थेरस्सेव सद्धिविहारिको. महिद्धिको महानुभावोति इज्झनट्ठेन महती इद्धि अस्साति महिद्धिको. अनुफरणट्ठेन महा आनुभावो अस्साति महानुभावो. चिरस्सं खो, मारिस मोग्गल्लान, इमं परियायमकासीति एवरूपं लोके पकतिया पियसमुदाहारवचनं होति. लोकिया हि चिरस्सं आगतम्पि अनागतपुब्बम्पि मनापजातियं आगतं दिस्वा ‘‘कुतो भवं आगतो, चिरस्सं भवं आगतो, कथं ते इधागमनमग्गो ञातो, किं मग्गमूळ्होसी’’तिआदीनि वदन्ति. अयं पन आगतपुब्बत्तायेव एवमाह. थेरो हि कालेन कालं ब्रह्मलोकं गच्छतियेव. तत्थ परियायमकासीति वारं अकासि. यदिदं इधागमनायाति यो अयं इधागमनाय वारो, तं चिरस्सं अकासीति वुत्तं होति. इदमासनं पञ्ञत्तन्ति महारहं ब्रह्मपल्लङ्कं पञ्ञापेत्वा एवमाह. अवेच्चप्पसादेनाति अधिगतेन अचलेन मग्गप्पसादेन. इमस्मिं सुत्ते सोतापत्तिमग्गञाणं कथितं.

५. विज्जाभागियसुत्तवण्णना

३५. पञ्चमे विज्जाभागियाति विज्जाकोट्ठासिका. अनिच्चसञ्ञाति अनिच्चानुपस्सनाञाणे उप्पन्नसञ्ञा. अनिच्चे दुक्खसञ्ञाति दुक्खानुपस्सनाञाणे उप्पन्नसञ्ञा. दुक्खे अनत्तसञ्ञाति अनत्तानुपस्सनाञाणे उप्पन्नसञ्ञा. पहानसञ्ञाति पहानानुपस्सनाञाणे उप्पन्नसञ्ञा. विरागसञ्ञाति विरागानुपस्सनाञाणे उप्पन्नसञ्ञा. निरोधसञ्ञाति निरोधानुपस्सनाञाणे उप्पन्नसञ्ञा.

६. विवादमूलसुत्तवण्णना

३६. छट्ठे विवादमूलानीति विवादस्स मूलानि. कोधनोति कुज्झनलक्खणेन कोधेन समन्नागतो. उपनाहीति वेरअप्पटिनिस्सग्गलक्खणेन उपनाहेन समन्नागतो. अहिताय दुक्खाय देवमनुस्सानन्ति द्विन्नं भिक्खूनं विवादो कथं देवमनुस्सानं अहिताय दुक्खाय संवत्तति? कोसम्बकक्खन्धके विय द्वीसु भिक्खूसु विवादं आपन्नेसु तस्मिं विहारे तेसं अन्तेवासिका विवदन्ति, तेसं ओवादं गण्हन्तो भिक्खुनिसङ्घो विवदति. ततो तेसं उपट्ठाका विवदन्ति, अथ मनुस्सानं आरक्खदेवता द्वे कोट्ठासा होन्ति. तथा धम्मवादीनं आरक्खदेवता धम्मवादिनियो होन्ति, अधम्मवादीनं अधम्मवादिनियो. ततो आरक्खदेवतानं मित्ता भुम्मदेवता भिज्जन्ति. एवं परम्पराय याव ब्रह्मलोका ठपेत्वा अरियसावके सब्बे देवमनुस्सा द्वे कोट्ठासा होन्ति. धम्मवादीहि पन अधम्मवादिनोव बहुतरा होन्ति. ततो यं बहुकेहि गहितं, तं गच्छन्ति. धम्मं विस्सज्जेत्वा बहुतराव अधम्मं गण्हन्ति. ते अधम्मं पुरक्खत्वा विहरन्ता अपाये निब्बत्तन्ति. एवं द्विन्नं भिक्खूनं विवादो देवमनुस्सानं अहिताय दुक्खाय होति. अज्झत्तं वाति तुम्हाकं अब्भन्तरपरिसाय. बहिद्धाति परेसं परिसाय.

मक्खीति परेसं गुणमक्खनलक्खणेन मक्खेन समन्नागतो. पळासीति युगग्गाहलक्खणेन पळासेन समन्नागतो. इस्सुकीति परस्स सक्कारादीनि इस्सायनलक्खणाय इस्साय समन्नागतो. मच्छरीति आवासमच्छरियादीहि समन्नागतो. सठोति केराटिको. मायावीति कतपटिच्छादको. पापिच्छोति असन्तसम्भावनिच्छको दुस्सीलो. मिच्छादिट्ठीति नत्थिकवादी, अहेतुवादी, अकिरियवादी. सन्दिट्ठिपरामासीति सयं दिट्ठमेव परामसति. आधानग्गाहीति दळ्हग्गाही. दुप्पटिनिस्सग्गीति न सक्का होति गहितं विस्सज्जापेतुं. इमस्मिं सुत्ते वट्टमेव कथितं.

७. दानसुत्तवण्णना

३७. सत्तमे वेळुकण्डकीति वेळुकण्डकनगरवासिनी. छळङ्गसमन्नागतन्ति छहि गुणङ्गेहि समन्नागतं. दक्खिणं पतिट्ठापेतीति दानं देति. पुब्बेव दाना सुमनोति दानं दस्सामीति मासड्ढमासतो पट्ठाय सोमनस्सप्पत्तो होति. एत्थ हि पुब्बेचेतना दस्सामीति चित्तुप्पादकालतो पट्ठाय ‘‘इतो उट्ठितेन दानं दस्सामी’’ति खेत्तग्गहणं आदिं कत्वा चिन्तेन्तस्स लब्भति. ददं चित्तं पसादेतीति एवं वुत्ता मुञ्चचेतना पन दानकालेयेव लब्भति. दत्वा अत्तमनो होतीति अयं पन अपरचेतना अपरापरं अनुस्सरन्तस्स लब्भति. वीतरागाति विगतरागा खीणासवा. रागविनयाय वा पटिपन्नाति रागविनयपटिपदं पटिपन्ना. उक्कट्ठदेसना चेसा, न केवलं पन खीणासवानं, अनागामि-सकदागामि-सोतापन्नानम्पि अन्तमसो तदहुपब्बजितस्स भण्डगाहकसामणेरस्सापि दिन्ना दक्खिणा छळङ्गसमन्नागताव होति. सोपि हि सोतापत्तिमग्गत्थमेव पब्बजितो.

यञ्ञस्स सम्पदाति दानस्स परिपुण्णता. सञ्ञताति सीलसञ्ञमेन सञ्ञता. सयं आचमयित्वानाति अत्तनाव हत्थपादे धोवित्वा मुखं विक्खालेत्वा. सकेहि पाणिभीति अत्तनो हत्थेहि. सयेहीतिपि पाठो. सद्धोति रतनत्तयगुणे सद्दहन्तो. मुत्तेन चेतसाति लाभमच्छरियादीहि विमुत्तेन चित्तेन. अब्यापज्झंसुखं लोकन्ति निद्दुक्खं उळारसुखसोमनस्सं देवलोकं.

८. अत्तकारीसुत्तवण्णना

३८. अट्ठमे अद्दसं वा अस्सोसिं वाति अक्खीनि उम्मीलेत्वा मा अद्दसं, असुकस्मिं नाम ठाने वसतीति मा अस्सोसिं, कथेन्तस्स वा वचनं मा अस्सोसिं. कथञ्हि नामाति केन नाम कारणेन. आरम्भधातूति आरभनवसेन पवत्तवीरियं. निक्कमधातूति कोसज्जतो निक्खमनसभावं वीरियं. परक्कमधातूति परक्कमसभावो. थामधातूति थामसभावो. ठितिधातूति ठितिसभावो. उपक्कमधातूति उपक्कमसभावो. सब्बं चेतं तेन तेनाकारेन पवत्तस्स वीरियस्सेव नामं.

९-१०. निदानसुत्तादिवण्णना

३९-४०. नवमे कम्मानन्ति वट्टगामिकम्मानं. समुदयायाति पिण्डकरणत्थाय. निदानन्ति पच्चयो. लोभजेनाति लोभतो जातेन. पञ्ञायन्तीति ‘‘एवरूपेन कम्मेन निब्बत्ता’’ति न दिस्सन्ति. सुक्कपक्खे कम्मानन्ति विवट्टगामिकम्मानं. इति इमस्मिं सुत्ते वट्टविवट्टं कथितं. दसमे निचुलवनेति महामुचलिन्दवने. सद्धम्मोति सासनसद्धम्मो.

११. दारुक्खन्धसुत्तवण्णना

४१. एकादसमे चेतोवसिप्पत्तोति चित्तवसिभावं पत्तो. पथवीत्वेव अधिमुच्चेय्याति थद्धाकारं पथवीधातूति सल्लक्खेय्य. यंनिस्सायाति यं विज्जमानं थद्धाकारं पथवीधातुं निस्साय अमुं दारुक्खन्धं पथवीत्वेव अधिमुच्चेय्य, सा एत्थ पथवीधातु अत्थीति. इमिना नयेन सेसपदानिपि वेदितब्बानि. यथेव हि तस्मिं थद्धाकारा पथवीधातु अत्थि, एवं यूसाकारा आपोधातु, उण्हाकारा तेजोधातु, वित्थम्भनाकारा वायोधातु, रत्तवण्णम्हि सारे पदुमपुप्फवण्णा सुभधातु, पूतिभूते चुण्णे चेव फेग्गुपपटिकासु च अमनुञ्ञवण्णा असुभधातु, तं निस्साय अमुं दारुक्खन्धं असुभन्त्वेव अधिमुच्चेय्य सल्लक्खेय्याति. इमस्मिं सुत्ते मिस्सकविहारो नाम कथितो.

१२. नागितसुत्तवण्णना

४२. द्वादसमे गामन्तविहारिन्ति गामन्तसेनासनवासिं. समाहितं निसिन्नन्ति तस्मिं गामन्तसेनासने समाधिं अप्पेत्वा निसिन्नं. इदानिमन्ति इदानि इमं. समाधिम्हा चावेस्सतीति समाधितो उट्ठापेस्सति. न अत्तमनो होमीति न सकमनो होमि. पचलायमानन्ति निद्दायमानं. एकत्तन्ति एकसभावं, एकग्गताभूतं अरञ्ञसञ्ञंयेव चित्ते करिस्सतीति अत्थो. अनुरक्खिस्सतीति अनुग्गण्हिस्सति. अविमुत्तं वा चित्तं विमोचेस्सतीति अञ्ञस्मिं काले अविमुत्तं चित्तं इदानि पञ्चहि विमुत्तीहि विमोचयिस्सति. रिञ्चतीति वज्जेति विस्सज्जेति. पटिपणामेत्वाति पनुदित्वा विस्सज्जेत्वा. उच्चारपस्सावकम्मायाति उच्चारपस्सावकरणत्थाय. इमिना एत्तकेन ठानेन सत्थारा अरञ्ञसेनासनस्स वण्णो कथितो. सुत्तस्स पन पठमकोट्ठासे यं वत्तब्बं, तं हेट्ठा वुत्तमेवाति.

देवतावग्गो चतुत्थो.