📜

४. सुमनवग्गो

१. सुमनसुत्तवण्णना

३१. चतुत्थस्स पठमे सुमना राजकुमारीति महासक्कारं कत्वा पत्थनं पत्थेत्वा एवं लद्धनामा राजकञ्ञा. विपस्सिसम्मासम्बुद्धकालस्मिं हि नागरेसु ‘‘युद्धम्पि कत्वा सत्थारं अम्हाकं गण्हिस्सामा’’ति सेनापतिं निस्साय बुद्धप्पमुखं सङ्घं लभित्वा पटिपाटिया पुञ्ञानि कातुं आरद्धेसु सब्बपठमदिवसो सेनापतिस्स वारो अहोसि. तस्मिं दिवसे सेनापति महादानं सज्जेत्वा ‘‘अज्ज यथा अञ्ञो कोचि एकभिक्खम्पि न देति, एवं रक्खथा’’ति समन्ता पुरिसे ठपेसि. तंदिवसं सेट्ठिभरिया रोदमाना पञ्चहि कुमारिकासतेहि सद्धिं कीळित्वा आगतं धीतरं आह – ‘‘सचे, अम्म, तव पिता जीवेय्य, अज्जाहं पठमं दसबलं भोजेय्य’’न्ति. सा तं आह – ‘‘अम्म, मा चिन्तयि, अहं तथा करिस्सामि, यथा बुद्धप्पमुखो सङ्घो अम्हाकं पठमं भिक्खं भुञ्जिस्सती’’ति. ततो सतसहस्सग्घनिकाय सुवण्णपातिया निरुदकपायासं पूरेत्वा सप्पिमधुसक्खरादीहि अभिसङ्खरित्वा अञ्ञिस्सा पातिया पटिकुज्जित्वा तं सुमनमालागुळेहि परिक्खिपित्वा मालागुळसदिसं कत्वा भगवतो गामं पविसनवेलाय सयमेव उक्खिपित्वा धातिगणपरिवुता घरा निक्खमि.

अन्तरामग्गे सेनापतिनो उपट्ठाका, ‘‘अम्म, मा इतो आगमा’’ति वदन्ति. महापुञ्ञा नाम मनापकथा होन्ति, न च तेसं पुनप्पुनं भणन्तानं कथा पटिक्खिपितुं सक्का होति. सा ‘‘चूळपित, महापित, मातुल, किस्स तुम्हे गन्तुं न देथा’’ति आह. सेनापतिना ‘‘अञ्ञस्स कस्सचि खादनीयं भोजनीयं मा देथा’’ति ठपितम्ह, अम्माति. किं पन मम हत्थे खादनीयं भोजनीयं पस्सथाति? मालागुळं पस्सामाति. किं तुम्हाकं सेनापति मालापूजम्पि कातुं न देतीति? देति, अम्माति. तेन हि अपेथाति भगवन्तं उपसङ्कमित्वा ‘‘मालागुळं गण्हथ भगवा’’ति आह. भगवा एकं सेनापतिस्स उपट्ठाकं ओलोकेत्वा मालागुळं गण्हापेसि. सा भगवन्तं वन्दित्वा ‘‘भवाभवाभिनिब्बत्तियं मे सति परितस्सनजीवितं नाम मा होतु, अयं सुमनमाला विय निब्बत्तनिब्बत्तट्ठाने पियाव होमि, नामेन च सुमनायेवा’’ति पत्थनं कत्वा सत्थारा ‘‘सुखिनी होही’’ति वुत्ता वन्दित्वा पदक्खिणं कत्वा पक्कामि.

भगवापि सेनापतिस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि. सेनापति यागुं गहेत्वा उपगञ्छि, सत्था हत्थेन पत्तं पिदहि. निसिन्नो, भन्ते, भिक्खुसङ्घोति . अत्थि नो एको अन्तरामग्गे पिण्डपातो लद्धोति? मालं अपनेत्वा पिण्डपातं अद्दस. चूळुपट्ठाको आह – ‘‘सामि मालाति मं वत्वा मातुगामो वञ्चेसी’’ति. पायासो भगवन्तं आदिं कत्वा सब्बभिक्खूनं पहोसि. सेनापति अत्तनो देय्यधम्मं अदासि. सत्था भत्तकिच्चं कत्वा मङ्गलं वत्वा पक्कामि. सेनापति ‘‘का नाम सा पिण्डपातमदासी’’ति पुच्छि. सेट्ठिधीता सामीति. सप्पञ्ञा इत्थी, एवरूपाय घरे वसन्तिया पुरिसस्स सग्गसम्पत्ति नाम न दुल्लभाति कं आनेत्वा जेट्ठकट्ठाने ठपेसि?

सा पितुगेहे च सेनापतिगेहे च धनं गहेत्वा यावतायुकं तथागतस्स दानं दत्वा पुञ्ञानि करित्वा ततो चुता कामावचरदेवलोके निब्बत्ति. निब्बत्तक्खणेयेव जाणुप्पमाणेन ओधिना सकलं देवलोकं परिपूरयमानं सुमनवस्सं वस्सि. देवता ‘‘अयं अत्तनाव अत्तनो नामं गहेत्वा आगता’’ति ‘‘सुमना देवधीता’’त्वेवस्सा नामं अकंसु. सा एकनवुतिकप्पे देवेसु च मनुस्सेसु च संसरन्ती निब्बत्तनिब्बत्तट्ठाने अविजहितसुमनवस्सा ‘‘सुमना सुमना’’त्वेव नामा अहोसि. इमस्मिं पन काले कोसलरञ्ञो अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गण्हि. तापि पञ्चसता कुमारिका तंदिवसञ्ञेव तस्मिं तस्मिं कुले पटिसन्धिं गहेत्वा एकदिवसेयेव सब्बा मातुकुच्छितो निक्खमिंसु. तंखणंयेव जाणुप्पमाणेन ओधिना सुमनवस्सं वस्सि. तं दिस्वा राजा ‘‘पुब्बे कताभिनीहारा एसा भविस्सती’’ति तुट्ठमानसो ‘‘धीता मे अत्तनाव अत्तनो नामं गहेत्वा आगता’’ति सुमनात्वेवस्सा नामं कत्वा ‘‘मय्हं धीता न एकिकाव निब्बत्तिस्सती’’ति नगरं विचिनापेन्तो ‘पञ्च दारिकासतानि जातानी’’ति सुत्वा सब्बा अत्तनाव पोसापेसि. मासे मासे सम्पते ‘‘आनेत्वा मम धीतु दस्सेथा’’ति आह. एवमेसा महासक्कारं कत्वा पत्थनं पत्थेत्वा एवंलद्धनामाति वेदितब्बा.

तस्सा सत्तवस्सिककाले अनाथपिण्डिकेन विहारं निट्ठापेत्वा तथागतस्स दूते पेसिते सत्था भिक्खुसङ्घपरिवारो सावत्थिं अगमासि. अनाथपिण्डिको गन्त्वा राजानं एवमाह – ‘‘महाराज, सत्थु इधागमनं अम्हाकम्पि मङ्गलं तुम्हाकम्पि मङ्गलमेव, सुमनं राजकुमारिं पञ्चहि दारिकासतेहि सद्धिं पुण्णघटे च गन्धमालादीनि च गाहापेत्वा दसबलस्स पच्चुग्गमनं पेसेथा’’ति. राजा ‘‘साधु महासेट्ठी’’ति तथा अकासि. सापि रञ्ञा वुत्तनयेनेव गन्त्वा सत्थारं वन्दित्वा गन्धमालादीहि पूजेत्वा एकमन्तं अट्ठासि. सत्था तस्सा धम्मं देसेसि. सा पञ्चहि कुमारिकासतेहि सद्धिं सोतापत्तिफले पतिट्ठासि. अञ्ञानिपि पञ्च दारिकासतानि पञ्च मातुगामसतानि पञ्च उपासकसतानि तस्मिंयेव खणे सोतापत्तिफलं पापुणिंसु. एवं तस्मिं दिवसे अन्तरामग्गेयेव द्वे सोतापन्नसहस्सानि जातानि.

येन भगवा तेनुपसङ्कमीति कस्मा उपसङ्कमीति? पञ्हं पुच्छितुकामताय. कस्सपसम्मासम्बुद्धकाले किर सहायका द्वे भिक्खू अहेसुं. तेसु एको सारणीयधम्मं पूरेति, एको भत्तग्गवत्तं. सारणीयधम्मपूरको इतरं आह – ‘‘आवुसो, अदिन्नस्स फलं नाम नत्थि, अत्तना लद्धं परेसं दत्वा भुञ्जितुं वट्टती’’ति. इतरो पन आह – ‘‘आवुसो, त्वं न जानासि, देय्यधम्मं नाम विनिपातेतुं न वट्टति, अत्तनो यापनमत्तमेव गण्हन्तेन भत्तग्गवत्तं पूरेतुं वट्टती’’ति. तेसु एकोपि एकं अत्तनो ओवादे ओतारेतुं नासक्खि. द्वेपि अत्तनो पटिपत्तिं पूरेत्वा ततो चुता कामावचरदेवलोके निब्बत्तिंसु. तत्थ सारणीयधम्मपूरको इतरं पञ्चहि धम्मेहि अधिगण्हि.

एवं ते देवेसु च मनुस्सेसु च संसरन्ता एकं बुद्धन्तरं खेपेत्वा इमस्मिं काले सावत्थियं निब्बत्तिंसु. सारणीयधम्मपूरको कोसलरञ्ञो अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गण्हि , इतरो तस्सायेव उपट्ठाकइत्थिया कुच्छिस्मिं पटिसन्धिं गण्हि. ते द्वेपि जना एकदिवसेनेव जायिंसु. ते नामग्गहणदिवसे न्हापेत्वा सिरिगब्भे निपज्जापेत्वा द्विन्नम्पि मातरो बहि सक्कारं संविदहिंसु. तेसु सारणीयधम्मपूरको अक्खीनि उम्मीलेत्वा महन्तं सेतच्छत्तं सुपञ्ञत्तं सिरिसयनं अलङ्कतपटियत्तञ्च निवेसनं दिस्वा ‘‘एकस्मिं राजकुले निब्बत्तोस्मी’’ति अञ्ञासि. सो ‘‘किं नु खो कम्मं कत्वा इध निब्बत्तोस्मी’’ति आवज्जेन्तो ‘‘सारणीयधम्मनिस्सन्देना’’ति ञत्वा ‘‘सहायो मे कुहिं नु खो निब्बत्तो’’ति आवज्जेन्तो नीचसयने निपन्नं दिस्वा ‘‘अयं भत्तग्गवत्तं पूरेमीति मम वचनं न गण्हि, इमस्मिं इदानि तं ठाने निग्गण्हितुं वट्टती’’ति ‘‘सम्म मम वचनं नाकासी’’ति आह. अथ किं जातन्ति. पस्स मय्हं सम्पत्तिं, सेतच्छत्तस्स हेट्ठा सिरिसयने निपन्नोस्मि, त्वं नीचमञ्चे थद्धअत्थरणमत्ते निपन्नोसीति. किं पन त्वं एतं निस्साय मानं करोसि, ननु वेळुसलाकाहि कत्वा पिलोतिकाय पलिवेठितं सब्बमेतं पथवीधातुमत्तमेवाति?

सुमना तेसं कथं सुत्वा ‘‘मम भातिकानं सन्तिके कोचि नत्थी’’ति तेसं समीपं गच्छन्ती द्वारं निस्साय ठिता ‘‘धातू’’ति वचनं सुत्वा ‘‘इदं धातूति वचनं बहिद्धा नत्थि. मम भातिका समणदेवपुत्ता भविस्सन्ती’’ति चिन्तेत्वा – ‘‘सचाहं ‘इमे एवं कथेन्ती’ति मातापितूनं कथेस्सामि, ‘अमनुस्सा एते’ति नीहरापेस्सन्ति. इदं कारणं अञ्ञस्स अकथेत्वा कङ्खच्छेदकं पुरिसहेरञ्ञिकं मम पितरं महागोतमदसबलंयेव पुच्छिस्सामी’’ति भुत्तपातरासा राजानं उपसङ्कमित्वा ‘‘दसबलस्स उपट्ठानं गमिस्सामी’’ति आह. राजा पञ्च रथसतानि योजापेसि. जम्बुदीपतलस्मिञ्हि तिस्सोव कुमारियो पितूनं सन्तिका पञ्च रथसतानि लभिंसु – बिम्बिसाररञ्ञो धीता चुन्दी राजकञ्ञा, धनञ्चयस्स सेट्ठिस्स धीता विसाखा, अयं सुमना राजकञ्ञाति. सा गन्धमालं आदाय रथे ठिता पञ्चरथसतपरिवारा ‘‘इमं पञ्हं पुच्छिस्सामी’’ति येन भगवा तेनुपसङ्कमि.

इधस्सूति इध भवेय्युं. एको दायकोति एको अत्तना लद्धलाभतो परस्स दत्वा परिभुञ्जनको सारणीयधम्मपूरको. एको अदायकोति एको अत्तना लद्धं परस्स अदत्वा परिभुञ्जनको भत्तग्गवत्तपूरको. देवभूतानं पन नेसन्ति देवभूतानं एतेसं. अधिगण्हातीति अधिभवित्वा गण्हाति अज्झोत्थरति अतिसेति. आधिपतेय्येनाति जेट्ठककारणेन. इमेहि पञ्चहि ठानेहीति सेसदेवे सक्को देवराजा विय इमेहि पञ्चहि कारणेहि अधिगण्हाति. मानुसकेनातिआदीसु आयुना महाकस्सपत्थेरो विय बाकुलत्थेरो विय आनन्दत्थेरो विय च, वण्णेन महागतिम्बअभयत्थेरो विय भण्डागारअमच्चो विय च, सुखेन रट्ठपालकुलपुत्तो विय सोणसेट्ठिपुत्तो विय यसदारको विय च, यसेन धम्मासोको विय, तथा आधिपच्चेनाति इमेहि पञ्चहि कारणेहि अतिरेको जेट्ठको होति.

याचितोव बहुलन्ति बाकुलत्थेर-सीवलित्थेर-आनन्दत्थेरादयो विय याचितोव बहुलं चीवरादीनि परिभुञ्जतीति इमेहि कारणेहि अतिरेको होति जेट्ठको. यदिदं विमुत्तिया विमुत्तिन्ति यं एकस्स विमुत्तिया सद्धिं इतरस्स विमुत्तिं आरब्भ नानाकरणं वत्तब्बं भवेय्य, तं न वदामीति अत्थो. सत्तवस्सिकदारको वा हि विमुत्तिं पटिविज्झतु वस्ससतिकत्थेरो वा भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा देवो वा मारो वा ब्रह्मा वा, पटिविद्धलोकुत्तरमग्गे नानत्तं नाम नत्थि. अलमेवाति युत्तमेव. यत्र हि नामाति यानि नाम.

गच्छं आकासधातुयाति आकासेन गच्छन्तो. सद्धोति रतनत्तयगुणानं सद्धाता. थनयन्ति गज्जन्तो. विज्जुमालीति मालासदिसाय मेघमुखे चरन्तिया विज्जुलताय समन्नागतो. सतक्ककूति सतकूटो, इतो चितो च उट्ठितेन वलाहककूटसतेन समन्नागतोति अत्थो. दस्सनसम्पन्नोति सोतापन्नो. भोगपरिब्यूळ्होति उदकोघेन विय दानवसेन दीयमानेहि भोगेहि परिब्यूळ्हो, देवलोकं सम्पापितोति अत्थो. पेच्चाति परलोके. सग्गे पमोदतीति यस्मिं सग्गे उप्पज्जति, तत्थेव मोदतीति.

२. चुन्दीसुत्तवण्णना

३२. दुतिये पञ्चहि रथसतेहीति भुत्तपातरासा पितु सन्तिकं पेसेत्वा पञ्च रथसतानि योजापेत्वा तेहि परिवुताति अत्थो. उपसङ्कमीति भातरा सद्धिं पवत्तितं पञ्हसाकच्छं पुच्छिस्सामीति गन्धमालचुण्णादीनि आदाय उपसङ्कमि. यदेव सो होतीति यदा एव सो होति. अथ वा यो एव सो होति. अरियकन्तानि सीलानीति मग्गफलसम्पयुत्तानि सीलानि. तानि हि अरियानं कन्तानि होन्ति, भवन्तरेपि न परिच्चजन्ति. सेसं चतुक्कनिपाते अग्गप्पसादसुत्ते वुत्तनयेनेव वेदितब्बं.

३. उग्गहसुत्तवण्णना

३३. ततिये भद्दियेति भद्दियनगरे. जातियावनेति सयंजाते अरोपिते हिमवन्तेन सद्धिं एकाबद्धे वनसण्डे, तं नगरं उपनिस्साय तस्मिं वने विहरतीति अत्थो. अत्तचतुत्थोति अत्तना चतुत्थो. कस्मा पनेस भगवन्तं अत्तचतुत्थंयेव निमन्तेसि? गेहे किरस्स मङ्गलं महन्तं, तत्थ महन्तेन संविधानेन बहू मनुस्सा सन्निपतिस्सन्ति. ते भिक्खुसङ्घं परिविसन्तेन दुस्सङ्गहा भविस्सन्तीति अत्तचतुत्थंयेव निमन्तेसि. अपि चस्स एवम्पि अहोसि – ‘‘दहरकुमारिकायो महाभिक्खुसङ्घमज्झे सत्थरि ओवदन्ते ओलीनमना ओवादं गहेतुं न सक्कुणेय्यु’’न्ति. इमिनापि कारणेन अत्तचतुत्थमेव निमन्तेसि. ओवदतु तासं, भन्तेति, भन्ते भगवा, एतासं ओवदतु, एता ओवदतूति अत्थो. उपयोगत्थस्मिञ्हि एतं सामिवचनं. यं तासन्ति यं ओवादानुसासनं एतासं. एवञ्च पन वत्वा सो सेट्ठि ‘‘इमा मम सन्तिके ओवादं गण्हमाना हरायेय्यु’’न्ति भगवन्तं वन्दित्वा पक्कामि.

भत्तूति सामिकस्स. अनुकम्पं उपादायाति अनुद्दयं पटिच्च. पुब्बुट्ठायिनियोति सब्बपठमं उट्ठानसीला. पच्छानिपातिनियोति सब्बपच्छा निपज्जनसीला. इत्थिया हि पठमतरं भुञ्जित्वा सयनं आरुय्ह निपज्जितुं न वट्टति, सब्बे पन गेहपरिजने भोजेत्वा उपकरणभण्डं संविधाय गोरूपादीनि आगतानागतानि ञत्वा स्वे कत्तब्बकम्मं विचारेत्वा कुञ्चिकामुद्दिकं हत्थे कत्वा सचे भोजनं अत्थि, भुञ्जित्वा, नो चे अत्थि, अञ्ञं पचापेत्वा सब्बे सन्तप्पेत्वा पच्छा निपज्जितुं वट्टति. निपन्नायपि याव सूरियुग्गमना निद्दायितुं न वट्टति, सब्बपठमं पन उट्ठाय दासकम्मकरे पक्कोसापेत्वा ‘‘इदञ्चिदञ्च कम्मं करोथा’’ति कम्मन्तं विचारेत्वा धेनुयो दुहापेत्वा सब्बं गेहे कत्तब्बकिच्चं अत्तनो पच्चक्खंयेव कातुं वट्टति . एतमत्थं सन्धाय ‘‘पुब्बुट्ठायिनियो पच्छानिपातिनियो’’ति आह. ‘‘किंकारपटिस्साविनियोति किं करोम किं करोमा’’ति मुखं ओलोकेत्वा विचरणसीला. मनापचारिनियोति मनापंयेव किरियं करणसीला. पियवादिनियोति पियमेव वचनं वादनसीला. पूजेस्सामाति चतुपच्चयपूजाय पूजयिस्साम.

अब्भागतेति अत्तनो सन्तिकं आगते. आसनोदकेन पटिपूजेस्सामाति आसनेन च पादधोवनउदकेन च पूजयिस्साम. एत्थ च मातापितूनं देवसिकं सक्कारो कातब्बो. समणब्राह्मणानं पन अब्भागतानं आसनं दत्वा पादधोवनञ्च दातब्बं, सक्कारो च कातब्बो.

उण्णाति एळकलोमं. तत्थ दक्खा भविस्सामाति एळकलोमानं विजटनधोवनरजनवेणिकरणादीसु कप्पासस्स च वट्टनपिसनफोटनकन्तनादीसु छेका भविस्साम. तत्रुपायायाति तस्मिं उण्णाकप्पाससंविधाने उपायभूताय ‘‘इमस्मिं काले इदं नाम कातुं वट्टती’’ति एवं पवत्ताय वीमंसाय समन्नागता. अलं कातुं अलं संविधातुन्ति अत्तना कातुम्पि परेहि कारापेतुम्पि युत्ता चेव समत्था च भविस्सामाति अत्थो.

कतञ्च कततो जानिस्साम, अकतञ्च अकततोति सकलदिवसं इदं नाम कम्मं कत्वा आगतानं, उपड्ढदिवसं इदं नाम कम्मं कत्वा आगतानं, निक्कम्मानं गेहे निसिन्नानं इदं नाम दातुञ्च एवञ्च कातुं वट्टतीति एवं जानिस्साम. गिलानकानञ्च बलाबलन्ति सचे हि गिलानकाले तेसं भेसज्जभोजनादीनि दत्वा रोगं फासुं न करोन्ति, ‘‘इमे अरोगकाले अम्हे यं इच्छन्ति, तं कारेन्ति. गिलानकाले अत्थि भावम्पि नो न जानन्ती’’ति विरत्तरूपा पच्छा किच्चानि न करोन्ति, दुक्कटानि वा करोन्ति. तस्मा नेसं बलाबलं ञत्वा दातब्बञ्च कातब्बञ्च जानिस्सामाति एवं तुम्हेहि सिक्खितब्बन्ति दस्सेति. खादनीयं भोजनीयञ्चस्साति खादनीयञ्च भोजनीयञ्च अस्स अन्तोजनस्स. पच्चंसेनाति पटिलभितब्बेन अंसेन, अत्तनो अत्तनो लद्धब्बकोट्ठासानुरूपेनाति अत्थो. संविभजिस्सामाति दस्साम. सम्पादेस्सामाति सम्पादयिस्साम.

अधुत्तीति पुरिसधुत्तसुराधुत्ततावसेन अधुत्तियो. अथेनीति अथेनियो अचोरियो. असोण्डीति सुरासोण्डतादिवसेन असोण्डियो.

एवं सुत्तन्तं निट्ठपेत्वा इदानि गाथाहि कूटं गण्हन्तो यो नं भरति सब्बदातिआदिमाह. तत्थ भरतीति पोसति पटिजग्गति. सब्बकामहरन्ति सब्बकामददं. सोत्थीति सुइत्थी. एवं वत्ततीति एत्तकं वत्तं पूरेत्वा वत्तति. मनापा नाम ते देवाति निम्मानरती देवा. ते हि इच्छितिच्छितं रूपं मापेत्वा अभिरमणतो निम्मानरतीति च मनापाति च वुच्चन्तीति.

४. सीहसेनापतिसुत्तवण्णना

३४. चतुत्थे सन्दिट्ठिकन्ति सामं पस्सितब्बकं. दायकोति दानसूरो. न सो सद्धामत्तकेनेव तिट्ठति, परिच्चजितुम्पि सक्कोतीति अत्थो. दानपतीति यं दानं देति, तस्स पति हुत्वा देति, न दासो, न सहायो. यो हि अत्तना मधुरं भुञ्जति, परेसं अमधुरं देति, सो दानसङ्खातस्स देय्यधम्मस्स दासो हुत्वा देति. यो यं अत्तना भुञ्जति, तदेव देति, सो सहायो हुत्वा देति. यो पन अत्तना येन केनचि यापेति, परेसं मधुरं देति, सो पति जेट्ठको सामी हुत्वा देति. तादिसं सन्धाय वुत्तं – ‘‘दानपती’’ति.

अमङ्कुभूतोति न नित्तेजभूतो. विसारदोति ञाणसोमनस्सप्पत्तो. सहब्यतं गताति सहभावं एकीभावं गता. कतावकासाति येन कम्मेन तत्थ अवकासो होति, तस्स कतत्ता कतावकासा. तं पन यस्मा कुसलमेव होति, तस्मा कतकुसलाति वुत्तं. मोदरेति मोदन्ति पमोदन्ति. असितस्साति अनिस्सितस्स तथागतस्स. तादिनोति तादिलक्खणं पत्तस्स.

५. दानानिसंससुत्तवण्णना

३५. पञ्चमे गिहिधम्मा अनपगतो होतीति अखण्डपञ्चसीलो होति. सतं धम्मं अनुक्कमन्ति सप्पुरिसानं महापुरिसानं धम्मं अनुक्कमन्तो . सन्तोनं भजन्तीति सप्पुरिसा बुद्धपच्चेकबुद्धतथागतसावका एतं भजन्ति.

६. कालदानसुत्तवण्णना

३६. छट्ठे कालदानानीति युत्तदानानि, पत्तदानानि अनुच्छविकदानानीति अत्थो. नवसस्सानीति अग्गसस्सानि. नवफलानीति आरामतो पठमुप्पन्नानि अग्गफलानि. पठमं सीलवन्तेसु पतिट्ठापेतीति पठमं सीलवन्तानं दत्वा पच्छा अत्तना परिभुञ्जति. वदञ्ञूति भासितञ्ञू. कालेन दिन्नन्ति युत्तप्पत्तकालेन दिन्नं. अनुमोदन्तीति एकमन्ते ठिता अनुमोदन्ति. वेय्यावच्चन्ति कायेन वेय्यावटिककम्मं करोन्ति. अप्पटिवानचित्तोति अनुक्कण्ठितचित्तो. यत्थ दिन्नं महप्फलन्ति यस्मिं ठाने दिन्नं महप्फलं होति, तत्थ ददेय्य.

७. भोजनसुत्तवण्णना

३७. सत्तमे आयुं देतीति आयुदानं देति. वण्णन्ति सरीरवण्णं. सुखन्ति कायिकचेतसिकसुखं. बलन्ति सरीरथामं. पटिभानन्ति युत्तमुत्तप्पटिभानं.

८. सद्धसुत्तवण्णना

३८. अट्ठमे अनुकम्पन्तीति अनुग्गण्हन्ति. खन्धिमाव महादुमोति खन्धसम्पन्नो महारुक्खो विय. मनोरमे आयतनेति रमणीये समोसरणट्ठाने. छायं छायत्थिका यन्तीति छायाय अत्थिकाव छायं उपगच्छन्ति. निवातवुत्तिन्ति नीचवुत्तिं. अत्थद्धन्ति कोधमानथद्धताय रहितं. सोरतन्ति सोरच्चेन सुचिसीलेन समन्नागतं. सखिलन्ति सम्मोदकं.

९. पुत्तसुत्तवण्णना

३९. नवमे भतो वा नो भरिस्सतीति अम्हेहि थञ्ञपायनहत्थपादवड्ढनादीहि भतो पटिजग्गितो अम्हे महल्लककाले हत्थपादधोवन-न्हापनयागुभत्तदानादीहि भरिस्सति. किच्चं वा नो करिस्सतीति अत्तनो कम्मं ठपेत्वा अम्हाकं राजकुलादीसु उप्पन्नं किच्चं गन्त्वा करिस्सति . कुलवंसो चिरं ठस्सतीति अम्हाकं सन्तकं खेत्तवत्थुहिरञ्ञसुवण्णादिं अविनासेत्वा रक्खन्ते पुत्ते कुलवंसो चिरं ठस्सति, अम्हेहि वा पवत्तितानि सलाकभत्तादीनि अनुपच्छिन्दित्वा पवत्तेस्सति, एवम्पि नो कुलवंसो चिरं ठस्सति. दायज्जं पटिपज्जिस्सतीति कुलवंसानुरूपाय पटिपत्तिया अत्तानं दायज्जारहं करोन्तो अम्हाकं सन्तकं दायज्जं पटिपज्जिस्सति. दक्खिणं अनुप्पदस्सतीति पत्तिदानं कत्वा ततियदिवसतो पट्ठाय दानं अनुप्पदस्सति.

सन्तो सप्पुरिसाति इमस्मिं ठाने मातापितूसु सम्मा पटिपत्तिया सन्तो सप्पुरिसाति वेदितब्बा. पुब्बे कतमनुस्सरन्ति मातापितूहि पठमतरं कतगुणं अनुस्सरन्ता. ओवादकारीति मातापितूहि दिन्नस्स ओवादस्स कत्ता. भतपोसीति येहि भतो, तेसं पोसको. पसंसियोति दिट्ठेव धम्मे महाजनेन पसंसितब्बो होति.

१०. महासालपुत्तसुत्तवण्णना

४०. दसमे महासालाति महारुक्खा. साखापत्तपलासेन वड्ढन्तीति खुद्दकसाखाहि च पत्तसङ्खातेन च पलासेन वड्ढन्ति. अरञ्ञस्मिन्ति अगामके पदेसे. ब्रहावनेति महावने अटवियं. सेसं सब्बत्थ उत्तानत्थमेवाति.

सुमनवग्गो चतुत्थो.