📜
५. धम्मिकवग्गो
१. नागसुत्तवण्णना
४३. पञ्चमस्स ¶ पठमे आयस्मता आनन्देन सद्धिन्ति इदं ‘‘आयामानन्दा’’ति थेरं आमन्तेत्वा गतत्ता वुत्तं, सत्था पन अनूनेहि पञ्चहि भिक्खुसतेहि परिवुतो तत्थ अगमासीति वेदितब्बो. तेनुपसङ्कमीति तेहेव पञ्चहि भिक्खुसतेहि परिवुतो उपसङ्कमि. परिसिञ्चित्वाति वोहारवचनमेतं, न्हायित्वाति अत्थो. पुब्बापयमानोति रत्तदुपट्टं निवासेत्वा उत्तरासङ्गचीवरं द्वीहि हत्थेहि गहेत्वा पच्छिमलोकधातुं पिट्ठितो कत्वा पुरत्थिमलोकधातुं अभिमुखो वोदकभावेन गत्तानि पुब्बसदिसानि कुरुमानो अट्ठासीति अत्थो. भिक्खुसङ्घोपि तेन तेन ठानेन ओतरित्वा न्हत्वा पच्चुत्तरित्वा सत्थारंयेव परिवारेत्वा अट्ठासि. इति तस्मिं समये ¶ आकासतो पतमानं रत्तसुवण्णकुण्डलं विय सूरियो पच्छिमलोकधातुं पटिपज्जि, परिसुद्धरजतमण्डलो विय पाचीनलोकधातुतो चन्दो अब्भुग्गञ्छि, मज्झट्ठानेपि पञ्चभिक्खुसतपरिवारो सम्मासम्बुद्धो छब्बण्णबुद्धरस्मियो ¶ विस्सज्जेत्वा पुब्बकोट्ठकनदीतीरे लोकं अलङ्कुरुमानो अट्ठासि.
तेन खो पन समयेन…पे… सेतो नाम नागोति सेतवण्णताय एवं लद्धनामो हत्थिनागो. महातूरियताळितवादितेनाति महन्तेन तूरियताळितवादितेन. तत्थ पठमं सङ्घट्टनं ताळितं नाम होति, ततो परं वादितं. जनोति हत्थिदस्सनत्थं सन्निपतितमहाजनो. दिस्वा एवमाहाति अङ्गपच्चङ्गानि घंसित्वा न्हापेत्वा उत्तारेत्वा बहितीरे ठपेत्वा गत्तानि वोदकानि कत्वा हत्थालङ्कारेन अलङ्कतं तं महानागं दिस्वा इदं ‘‘अभिरूपो वत, भो’’ति पसंसावचनमाह. कायुपपन्नोति सरीरसम्पत्तिया उपपन्नो, परिपुण्णङ्गपच्चङ्गोति अत्थो. आयस्मा उदायीति पटिसम्भिदाप्पत्तो काळुदायित्थेरो. एतदवोचाति तं महाजनं हत्थिस्स वण्णं भणन्तं दिस्वा ‘‘अयं जनो अहेतुकपटिसन्धियं निब्बत्तहत्थिनो वण्णं कथेति, न बुद्धहत्थिस्स. अहं दानि इमिना हत्थिनागेन उपमं कत्वा बुद्धनागस्स वण्णं ¶ कथेस्सामी’’ति चिन्तेत्वा एतं ‘‘हत्थिमेव नु खो, भन्ते’’तिआदिवचनं अवोच. तत्थ महन्तन्ति आरोहसम्पन्नं. ब्रहन्तन्ति परिणाहसम्पन्नं. एवमाहाति एवं वदति. अथ भगवा यस्मा अयं नागसद्दो हत्थिम्हिचेव अस्सगोणउरगरुक्खमनुस्सेसु चापि पवत्तति, तस्मा हत्थिम्पि खोतिआदिमाह.
आगुन्ति ¶ पापकं लामकं अकुसलधम्मं. तमहं नागोति ब्रूमीति तं अहं इमेहि तीहि द्वारेहि दसन्नं अकुसलकम्मपथानं द्वादसन्नञ्च अकुसलचित्तानं अकरणतो नागोति वदामि. अयञ्हि न आगुं करोतीति इमिना अत्थेन नागो. इमाहि गाथाहि अनुमोदामीति इमाहि चतुसट्ठिपदाहि सोळसहि गाथाहि अनुमोदामि अभिनन्दामि.
मनुस्सभूतन्ति देवादिभावं अनुपगन्त्वा मनुस्समेव भूतं. अत्तदन्तन्ति अत्तनायेव दन्तं, न अञ्ञेहि दमथं उपनीतं. भगवा हि अत्तना उप्पादितेनेव मग्गदमथेन चक्खुतोपि दन्तो, सोततोपि, घानतोपि, जिव्हातोपि, कायतोपि, मनतोपीति इमेसु छसु ठानेसु दन्तो सन्तो निब्बुतो परिनिब्बुतो. तेनाह – ‘‘अत्तदन्त’’न्ति. समाहितन्ति दुविधेनापि समाधिना समाहितं. ¶ इरियमानन्ति विहरमानं. ब्रह्मपथेति सेट्ठपथे, अमतपथे, निब्बानपथे. चित्तस्सूपसमे रतन्ति पठमज्झानेन पञ्च नीवरणानि वूपसमेत्वा, दुतियज्झानेन वितक्कविचारे, ततियज्झानेन पीतिं, चतुत्थज्झानेन सुखदुक्खं वूपसमेत्वा तस्मिं चित्तस्सूपसमे रतं अभिरतं.
नमस्सन्तीति कायेन नमस्सन्ति, वाचाय नमस्सन्ति, मनसा नमस्सन्ति, धम्मानुधम्मपटिपत्तिया नमस्सन्ति, सक्करोन्ति गरुं करोन्ति. सब्बधम्मानपारगुन्ति सब्बेसं खन्धायतनधातुधम्मानं अभिञ्ञापारगू, परिञ्ञापारगू, पहानपारगू, भावनापारगू, सच्छिकिरियापारगू, समापत्तिपारगूति छब्बिधेन पारगमनेन पारगतं पारप्पत्तं मत्थकप्पत्तं. देवापि तं नमस्सन्तीति दुक्खप्पत्ता सुब्रह्मदेवपुत्तादयो ¶ सुखप्पत्ता च सब्बेव दससहस्सचक्कवाळवासिनो देवापि तुम्हे नमस्सन्ति. इति मे अरहतो सुतन्ति इति मया चतूहि कारणेहि अरहाति लद्धवोहारानं तुम्हाकंयेव सन्तिके सुतन्ति दीपेति.
सब्बसंयोजनातीतन्ति ¶ सब्बानि दसविधसंयोजनानि अतिक्कन्तं. वना निब्बनमागतन्ति किलेसवनतो निब्बनं किलेसवनरहितं निब्बानं आगतं सम्पत्तं. कामेहि नेक्खम्मरतन्ति दुविधेहि कामेहि निक्खन्तत्ता पब्बज्जा अट्ठ समापत्तियो चत्तारो च अरियमग्गा कामेहि नेक्खम्मं नाम, तत्थ रतं अभिरतं. मुत्तं सेलाव कञ्चनन्ति सेलधातुतो मुत्तं कञ्चनसदिसं.
सब्बे अच्चरुचीति सब्बसत्ते अतिक्कमित्वा पवत्तरुचि. अट्ठमकञ्हि अतिक्कमित्वा पवत्तरुचिताय सोतापन्नो अच्चरुचि नाम, सोतापन्नं अतिक्कमित्वा पवत्तरुचिताय सकदागामी…पे… खीणासवं अतिक्कमित्वा पवत्तरुचिताय पच्चेकसम्बुद्धो, पच्चेकसम्बुद्धं अतिक्कमित्वा पवत्तरुचिताय सम्मासम्बुद्धो अच्चरुचि नाम. हिमवावञ्ञे सिलुच्चयेति यथा हिमवा पब्बतराजा अञ्ञे पब्बते अतिरोचति, एवं अतिरोचतीति अत्थो. सच्चनामोति तच्छनामो भूतनामो आगुं अकरणेनेव नागोति एवं अवितथनामो.
सोरच्चन्ति सुचिसीलं. अविहिंसाति करुणा च करुणापुब्बभागो च. पादा नागस्स ते दुवेति ते बुद्धनागस्स दुवे पुरिमपादा.
तपोति ¶ ¶ धुतसमादानं. ब्रह्मचरियन्ति अरियमग्गसीलं. चरणा नागस्स त्यापरेति ते बुद्धनागस्स अपरे द्वे पच्छिमपादा. सद्धाहत्थोति सद्धामयाय सोण्डाय समन्नागतो. उपेक्खासेतदन्तवाति छळङ्गुपेक्खामयेहि सेतदन्तेहि समन्नागतो.
सति गीवाति यथा नागस्स अङ्गपच्चङ्गस्मिं सिराजालानं गीवा पतिट्ठा, एवं बुद्धनागस्स सोरच्चादीनं धम्मानं सति. तेन वुत्तं – ‘‘सति गीवा’’ति. सिरो पञ्ञाति यथा हत्थिनागस्स सिरो उत्तमङ्गो, एवं बुद्धनागस्स सब्बञ्ञुतञाणं. तेन हि सो सब्बधम्मे जानाति. तेन वुत्तं – ‘‘सिरो पञ्ञा’’ति. वीमंसा धम्मचिन्तनाति यथा हत्थिनागस्स अग्गसोण्डो वीमंसा नाम होति. सो ताय थद्धमुदुकं खादितब्बाखादितब्बञ्च वीमंसति, ततो पहातब्बं पजहति, आदातब्बं आदियति, एवमेव बुद्धनागस्स धम्मकोट्ठासपरिच्छेदकञाणसङ्खाता धम्मचिन्तना वीमंसा. तेन हि ञाणेन सो भब्बाभब्बे जानाति. तेन वुत्तं – ‘‘वीमंसा धम्मचिन्तना’’ति ¶ . धम्मकुच्छिसमातपोति धम्मो वुच्चति चतुत्थज्झानसमाधि, कुच्छियेव समातपो कुच्छिसमातपो. समातपो नाम समातपनट्ठानं. धम्मो कुच्छिसमातपो अस्साति धम्मकुच्छिसमातपो. चतुत्थज्झानसमाधिस्मिं ठितस्स हि ते ते इद्धिविधादिधम्मा इज्झन्ति, तस्मा सो कुच्छिसमातपोति वुत्तो. विवेकोति ¶ कायचित्तउपधिविवेको. यथा नागस्स वालधि मक्खिका वारेति, एवं तथागतस्स विवेको गहट्ठपब्बजिते वारेति. तस्मा सो वालधीति वुत्तो.
झायीति दुविधेन झानेन झायी. अस्सासरतोति नागस्स हि अस्सासपस्सासा विय बुद्धनागस्स फलसमापत्ति, तत्थ रतो, अस्सासपस्सासेहि विय ताय विना न वत्ततीति अत्थो. सब्बत्थ संवुतोति सब्बद्वारेसु संवुतो. अनवज्जानीति सम्माआजीवेन उप्पन्नभोजनानि. सावज्जानीति पञ्चविधमिच्छाजीववसेन उप्पन्नभोजनानि.
अणुंथूलन्ति खुद्दकञ्च महन्तञ्च. सब्बं छेत्वान बन्धनन्ति सब्बं दसविधम्पि संयोजनं छिन्दित्वान. नुपलिप्पति लोकेनाति लोकेन सद्धिं तण्हामानदिट्ठिलेपेहि न लिप्पति. महागिनीति महाअग्गि. विञ्ञूहि देसिताति इध पटिसम्भिदाप्पत्तो काळुदायित्थेरोव विञ्ञू पण्डितो, तेन देसिताति अत्थो. विञ्ञस्सन्ति महानागा, नागं नागेन देसितन्ति उदायित्थेरनागेन देसितं बुद्धनागं इतरे खीणासवा नागा विजानिस्सन्ति.
सरीरं ¶ विजहं नागो, परिनिब्बिस्सतीति बोधिपल्लङ्के किलेसपरिनिब्बानेन परिनिब्बुतो, यमकसालन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायिस्सति. एवं पटिसम्भिदाप्पत्तो उदायित्थेरो सोळसहि गाथाहि चतुसट्ठिया पदेहि दसबलस्स वण्णं कथेन्तो देसनं निट्ठापेसि ¶ . भगवा अनुमोदि. देसनावसाने चतुरासीतिपाणसहस्सानि अमतपानं पिविंसूति.
२. मिगसालासुत्तवण्णना
४४. दुतिये कथं कथं नामाति केन केन कारणेन. अञ्ञेय्योति आजानितब्बो. यत्र हि नामाति यस्मिं नाम धम्मे. समसमगतिकाति ¶ समभावेनेव समगतिका. भविस्सन्तीति जाता. सकदागामिपत्तो तुसितं कायं उपपन्नोति सकदागामिपुग्गलो हुत्वा तुसितभवनेयेव निब्बत्तो. कथं कथं नामाति केन केन नु खो कारणेन, किं नु खो जानित्वा देसितो, उदाहु अजानित्वाति. थेरो कारणं अजानन्तो एवं खो पनेतं भगिनि भगवता ब्याकतन्ति आह.
अम्मका अम्मकपञ्ञाति इत्थी हुत्वा इत्थिसञ्ञाय एव समन्नागता. के च पुरिसपुग्गलपरोपरियञाणेति एत्थ पुरिसपुग्गलपरोपरियञाणं वुच्चति पुरिसपुग्गलानं तिक्खमुदुवसेन इन्द्रियपरोपरियञाणं. तस्मा का च बाला मिगसाला, के च पुरिसपुग्गलानं इन्द्रियपरोपरियञाणे अप्पटिहतविसया सम्मासम्बुद्धा, उभयमेतं दूरे सुविदूरेति अयमेत्थ सङ्खेपो.
इदानि मिगसालाय अत्तनो दूरभावं दस्सेन्तो छयिमे, आनन्दातिआदिमाह. सोरतो होतीति पापतो सुट्ठु ओरतो विरतो होति. सुरतोतिपि पाठो. अभिनन्दन्ति सब्रह्मचारी एकत्तवासेनाति तेन सद्धिं एकतोवासेन ¶ सब्रह्मचारी अभिनन्दन्ति तुस्सन्ति. एकन्तवासेनातिपि पाठो, सततवासेनाति अत्थो. सवनेनपि अकतं होतीति सोतब्बयुत्तकं असुतं होति. बाहुसच्चेनपि अकतं होतीति एत्थ बाहुसच्चं वुच्चति वीरियं, वीरियेन कत्तब्बयुत्तकं अकतं होतीति अत्थो. दिट्ठियापि अप्पटिविद्धं होतीति दिट्ठिया पटिविज्झितब्बं अप्पटिविद्धं ¶ होति. सामायिकम्पि विमुत्तिं न लभतीति कालानुकालं धम्मस्सवनं निस्साय पीतिपामोज्जं न लभति. हानगामीयेव होतीति परिहानिमेव गच्छति.
पमाणिकाति पुग्गलेसु पमाणग्गाहका. पमिनन्तीति पमेतुं तुलेतुं आरभन्ति. एको हीनोति एको गुणेहि हीनो. एको पणीतोति एको गुणेहि पणीतो. तं हीति तं पमाणकरणं.
अभिक्कन्ततरोति सुन्दरतरो. पणीततरोति उत्तमतरो. धम्मसोतो निब्बहतीति सूरं हुत्वा पवत्तमानविपस्सनाञाणं निब्बहति, अरियभूमिं ¶ सम्पापेति. तदन्तरं को जानेय्याति तं अन्तरं तं कारणं अञ्ञत्र तथागतेन को जानेय्याति अत्थो.
कोधमानोति कोधो च मानो च. लोभधम्माति लोभोयेव. वचीसङ्खाराति आलापसल्लापवसेन वचनानेव. यो वा पनस्स मादिसोति यो वा पन अञ्ञोपि मया सदिसो सम्मासम्बुद्धोयेव ¶ अस्स, सो पुग्गलेसु पमाणं गण्हेय्याति अत्थो. खञ्ञतीति गुणखणनं पापुणाति. इमे खो, आनन्द, छ पुग्गलाति द्वे सोरता, द्वे अधिगतकोधमानलोभधम्मा, द्वे अधिगतकोधमानवचीसङ्खाराति इमे छ पुग्गला. गतिन्ति ञाणगतिं. एकङ्गहीनाति एकेकेन गुणङ्गेन हीना. पूरणो सीलेन विसेसी अहोसि, इसिदत्तो पञ्ञाय. पूरणस्स सीलं इसिदत्तस्स पञ्ञाठाने ठितं, इसिदत्तस्स पञ्ञा पूरणस्स सीलट्ठाने ठिताति.
३. इणसुत्तवण्णना
४५. ततिये दालिद्दियन्ति दलिद्दभावो. कामभोगिनोति कामे भुञ्जनकसत्तस्स. अस्सकोति अत्तनो सन्तकेन रहितो. अनाळ्हिकोति न अड्ढो. इणं आदियतीति जीवितुं असक्कोन्तो इणं आदियति. वड्ढिं पटिस्सुणातीति दातुं असक्कोन्तो वड्ढिं दस्सामीति पटिजानाति. अनुचरन्तिपि नन्ति परिसमज्झगणमज्झादीसु आतपठपनपंसुओकिरणादीहि विप्पकारं पापेन्तो पच्छतो पच्छतो अनुबन्धन्ति. सद्धा नत्थीति ओकप्पनकसद्धामत्तकम्पि नत्थि. हिरी नत्थीति हिरीयनाकारमत्तकम्पि नत्थि. ओत्तप्पं ¶ नत्थीति भायनाकारमत्तकम्पि नत्थि. वीरियं नत्थीति कायिकवीरियमत्तकम्पि नत्थि. पञ्ञा नत्थीति कम्मस्सकतपञ्ञामत्तकम्पि ¶ नत्थि. इणादानस्मिं वदामीति इणग्गहणं वदामि. मा मं जञ्ञूति मा मं जानातु.
दालिद्दियं दुक्खन्ति धनदलिद्दभावो दुक्खं. कामलाभाभिजप्पिनन्ति कामलाभं पत्थेन्तानं. पापकम्मविनिब्बयोति पापकम्मवड्ढको. संसप्पतीति परिप्फन्दति. जानन्ति जानन्तो. यस्स विप्पटिसारजाति ये अस्स ¶ विप्पटिसारतो जाता. योनिमञ्ञतरन्ति एकं तिरच्छानयोनिं. ददं चित्तं पसादयन्ति चित्तं पसादेन्तो ददमानो.
कटग्गाहोति जयग्गाहो, अनपराधग्गाहो होति. घरमेसिनोति घरावासं परियेसन्तस्स वसमानस्स वा. चागो पुञ्ञं पवड्ढतीति चागोति सङ्खं गतं पुञ्ञं वड्ढति. चागा पुञ्ञन्ति वा पाठो. पतिट्ठिताति पतिट्ठितसद्धा नाम सोतापन्नस्स सद्धा. हिरिमनोति हिरिसम्पयुत्तचित्तो. निरामिसं सुखन्ति तीणि झानानि निस्साय उप्पज्जनकसुखं. उपेक्खन्ति चतुत्थज्झानुपेक्खं. आरद्धवीरियोति परिपुण्णपग्गहितवीरियो. झानानि ¶ उपसम्पज्जाति चत्तारि झानानि पत्वा. एकोदि निपको सतोति एकग्गचित्तो कम्मस्सकतञाणसतीहि च समन्नागतो.
एवं ञत्वा यथाभूतन्ति एवं एत्तकं कारणं यथासभावं जानित्वा. सब्बसंयोजनक्खयेति निब्बाने. सब्बसोति सब्बाकारेन. अनुपादायाति अग्गहेत्वा. सम्मा चित्तं विमुच्चतीति इदं वुत्तं होति – सब्बसंयोजनक्खयसङ्खाते निब्बाने सब्बसो अनुपादियित्वा सम्मा हेतुना नयेन मग्गचित्तं विमुच्चति. ‘‘एतं ञत्वा यथाभूतं, सब्बसंयोजनक्खय’’न्तिपि पाळियं लिखितं, तस्स एतं सब्बसंयोजनक्खयसङ्खातं निब्बानं यथाभूतं ञत्वाति अत्थो. पुरिमपच्छिमेहि पन सद्धिं न घटीयति.
तस्स सम्मा विमुत्तस्साति तस्स सम्मा विमुत्तस्स खीणासवस्स. ञाणं होतीति पच्चवेक्खणञाणं होति. तादिनोति तंसण्ठितस्स. अकुप्पाति अकुप्पारम्मणत्ता कुप्पकारणानं किलेसानञ्च अभावेन अकुप्पा. विमुत्तीति मग्गविमुत्तिपि फलविमुत्तिपि. भवसंयोजनक्खयेति भवसंयोजनक्खयसङ्खाते निब्बाने भवसंयोजनानञ्च खयन्ते उप्पन्ना. एतं खो परमं ञाणन्ति एतं मग्गफलञाणं परमञाणं नाम. सुखमनुत्तरन्ति एतदेव मग्गफलसुखं अनुत्तरं ¶ सुखं नाम. आणण्यमुत्तमन्ति सब्बेसं अणणानं खीणासवो उत्तमअणणो ¶ , तस्मा अरहत्तफलं आणण्यमुत्तमन्ति अरहत्तफलेन देसनाय कूटं गण्हि. इमस्मिञ्च सुत्ते वट्टमेव कथेत्वा गाथासु वट्टविवट्टं कथितन्ति.
४. महाचुन्दसुत्तवण्णना
४६. चतुत्थे ¶ चेतीसूति चेतिरट्ठे. सयंजातियन्ति एवंनामके निगमे. महाचुन्दोति धम्मसेनापतिस्स कनिट्ठभातिको. धम्मे योगो अनुयोगो एतेसन्ति धम्मयोगा. धम्मकथिकानं एतं नामं. झायन्तीति झायी. अपसादेन्तीति घट्टेन्ति हिंसन्ति. झायन्तीति चिन्तेन्ति. पज्झायन्तीतिआदीनि उपसग्गवसेन वड्ढितानि. किमिमे झायन्तीति किं नाम इमे झायन्ति. किन्तिमे झायन्तीति किमत्थं इमे झायन्ति. कथं इमे झायन्तीति केन कारणेन इमे झायन्ति. अमतं धातुं कायेन फुसित्वा विहरन्तीति मरणविरहितं निब्बानधातुं सन्धाय कम्मट्ठानं गहेत्वा विहरन्ता अनुक्कमेन तं नामकायेन फुसित्वा विहरन्ति. गम्भीरं अत्थपदन्ति गुळ्हं पटिच्छन्नं खन्धधातुआयतनादिअत्थं. पञ्ञाय ¶ अतिविज्झ पस्सन्तीति सहविपस्सनाय मग्गपञ्ञाय पटिविज्झित्वा पस्सन्ति. इमस्मिं पनत्थे सम्मसनपटिवेधपञ्ञापि उग्गहपरिपुच्छापञ्ञापि वट्टतियेवाति.
५-६. सन्दिट्ठिकसुत्तद्वयवण्णना
४७-४८. पञ्चमे सन्तं वा अज्झत्तन्ति नियकज्झत्ते विज्जमानं. लोभोतिआदीहि तीणि अकुसलमूलानि दस्सितानि. लोभधम्मातिआदीहि तंसम्पयुत्तका धम्मा. छट्ठे कायसन्दोसन्ति कायद्वारस्स दुस्सनाकारं. सेसद्वयेपि एसेव नयो. इमेसु द्वीसु सुत्तेसु पच्चवेक्खणाव कथिता.
७. खेमसुत्तवण्णना
४९. सत्तमे वुसितवाति वुत्थब्रह्मचरियवासो. कतकरणीयोति चतूहि मग्गेहि कत्तब्बं कत्वा ठितो. ओहितभारोति खन्धभारं किलेसभारं अभिसङ्खारभारञ्च ओतारेत्वा ठितो. अनुप्पत्तसदत्थोति ¶ सदत्थो वुच्चति अरहत्तं, तं पत्तोति अत्थो. परिक्खीणभवसंयोजनोति खीणभवबन्धनो. सम्मदञ्ञा विमुत्तोति सम्मा हेतुना कारणेन जानित्वा विमुत्तो. तस्स न एवं होति अत्थि मे सेय्योति वातिआदीहि सेय्यस्स सेय्योहमस्मीति मानादयो तयो माना पटिक्खित्ता. न हि खीणासवस्स ‘‘अत्थि मय्हं सेय्यो, अत्थि सदिसो, अत्थि हीनो’’ति मानो होति. नत्थि मे सेय्योतिआदीहिपि तेयेव ¶ पटिक्खित्ता. न हि खीणासवस्स ‘‘अहमेव सेय्यो, अहं सदिसो, अहं हीनो, अञ्ञे सेय्यादयो नत्थी’’ति एवं मानो होति.
अचिरपक्कन्तेसूति ¶ अरहत्तं ब्याकरित्वा अचिरंयेव पक्कन्तेसु. अञ्ञं ब्याकरोन्तीति अरहत्तं कथेन्ति. हसमानका मञ्ञे अञ्ञं ब्याकरोन्तीति हसमाना विय कथेन्ति. विघातं आपज्जन्तीति दुक्खं आपज्जन्ति.
न उस्सेसु न ओमेसु, समत्ते नोपनीयरेति एत्थ उस्साति उस्सितता सेय्यपुग्गला. ओमाति हीना. समत्तोति सदिसो. इति इमेसु तीसुपि सेय्यहीनसदिसेसु खीणासवा मानेन न उपनीयरे, न उपनेन्ति, न उपगच्छन्तीति अत्थो. खीणा जातीति खीणा तेसं जाति. वुसितं ब्रह्मचरियन्ति वुत्थं मग्गब्रह्मचरियं. चरन्ति संयोजनविप्पमुत्ताति सब्बसंयोजनेहि विमुत्ता हुत्वा चरन्ति. सुत्तेपि गाथायम्पि खीणासवो कथितो.
८. इन्द्रियसंवरसुत्तवण्णना
५०. अट्ठमे हतूपनिसं होतीति हतूपनिस्सयं होति. सीलविपन्नस्साति विपन्नसीलस्स. यथाभूतञाणदस्सनन्ति तरुणविपस्सनाञाणं. निब्बिदाविरागोति एत्थ निब्बिदा बलवविपस्सना, विरागो अरियमग्गो. विमुत्तिञाणदस्सनन्ति एत्थ विमुत्तीति अरहत्तफलं, ञाणदस्सनन्ति पच्चवेक्खणञाणं. उपनिस्सयसम्पन्नं होतीति सम्पन्नउपनिस्सयं होति. इमस्मिं सुत्ते सीलानुरक्खणइन्द्रियसंवरो कथितो.
९. आनन्दसुत्तवण्णना
५१. नवमे ¶ कित्तावताति कित्तकेन. अस्सुतञ्चेवाति अञ्ञस्मिं काले अस्सुतपुब्बं. न सम्मोसं गच्छन्तीति विनासं न गच्छन्ति. चेतसो सम्फुट्ठपुब्बाति चित्तेन फुसितपुब्बा. समुदाचरन्तीति ¶ मनोद्वारे चरन्ति. अविञ्ञातञ्च विजानातीति अञ्ञस्मिं काले अविञ्ञातकारणं जानाति. परियापुणातीति वळञ्जेति कथेति. देसेतीति पकासेति. परं वाचेतीति परं उग्गण्हापेति.
आगतागमाति ¶ दीघादीसु यो कोचि आगमो आगतो एतेसन्ति आगतागमा. धम्मधराति सुत्तन्तपिटकधरा. विनयधराति विनयपिटकधरा. मातिकाधराति द्वेपातिमोक्खधरा. परिपुच्छतीति अनुसन्धिपुब्बापरं पुच्छति. परिपञ्हतीति इदञ्चिदञ्च पुच्छिस्सामीति परितुलति परिच्छिन्दति. इदं, भन्ते, कथन्ति, भन्ते, इदं अनुसन्धिपुब्बापरं कथं होतीति पुच्छति. इमस्स क्वत्थोति इमस्स भासितस्स को अत्थोति पुच्छति. अविवटन्ति अविवरितं. विवरन्तीति पाकटं करोन्ति. कङ्खाठानियेसूति कङ्खाय कारणभूतेसु. तत्थ यस्मिं धम्मे कङ्खा उप्पज्जति, स्वेव कङ्खाठानियो नामाति वेदितब्बो.
१०. खत्तियसुत्तवण्णना
५२. दसमे भोगाधिप्पायाति भोगसंहरणत्थं ठपिताधिप्पाया पवत्तअज्झासया. पञ्ञूपविचाराति पञ्ञवन्तो भवेय्यामाति एवं पञ्ञत्थाय पवत्तूपविचारा. अयमेव नेसं विचारो चित्ते उपविचरति. बलाधिट्ठानाति ¶ बलकायाधिट्ठाना. बलकायञ्हि लद्धा ते लद्धपतिट्ठा नाम होन्ति. पथविभिनिवेसाति पथविसामिनो भविस्सामाति एवं पथविअत्थाय कतचित्ताभिनिवेसा. इस्सरियपरियोसानाति रज्जाभिसेकपरियोसाना. अभिसेकञ्हि पत्वा ते परियोसानप्पत्ता नाम होन्ति. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो.
सेसपदेसु पनेत्थ अयमधिप्पायो – ब्राह्मणा ताव मन्ते लभित्वा लद्धपतिट्ठा नाम होन्ति, गहपतिका यंकिञ्चि सिप्पं, इत्थी कुलदायज्जसामिकं पुत्तं, चोरा यंकिञ्चि आवुधसत्थं ¶ , समणा सीलपरिपुण्णा लद्धपतिट्ठा नाम होन्ति. तस्मा मन्ताधिट्ठानातिआदीनि वुत्तानि.
ब्राह्मणानञ्च ‘‘यञ्ञं यजिस्सामा’’ति चित्तं अभिनिविसति, ब्रह्मलोके पत्ते परियोसानप्पत्ता नाम होन्ति. तस्मा ते यञ्ञाभिनिवेसा ब्रह्मलोकपरियोसानाति वुत्ता. कम्मन्तकरणत्थाय मनो एतेसं अभिनिविसतीति कम्मन्ताभिनिवेसा. कम्मे निट्ठिते परियोसानप्पत्ता नाम होन्तीति निट्ठितकम्मन्तपरियोसाना.
पुरिसाधिप्पायाति पुरिसेसु पवत्तअज्झासया. अलङ्कारत्थाय मनो उपविचरति एतिस्साति अलङ्कारूपविचारा. असपत्ती हुत्वा एकिकाव ¶ घरे वसेय्यन्ति एवमस्सा चित्तं अभिनिविसतीति असपत्तीभिनिवेसा. घरावासिस्सरिये लद्धे परियोसानप्पत्ता नाम होन्तीति इस्सरियपरियोसाना.
परभण्डस्स ¶ आदाने अधिप्पायो एतेसन्ति आदानाधिप्पाया. गहने निलीयनट्ठाने एतेसं मनो उपविचरतीति गहनूपविचारा. अन्धकारत्थाय एतेसं चित्तं अभिनिविसतीति अन्धकाराभिनिवेसा. अदस्सनप्पत्ता परियोसानप्पत्ता होन्तीति अदस्सनपरियोसाना.
अधिवासनक्खन्तियञ्च सुचिभावसीले च अधिप्पायो एतेसन्ति खन्तिसोरच्चाधिप्पाया. अकिञ्चनभावे निग्गहणभावे चित्तं एतेसं अभिनिविसतीति आकिञ्चञ्ञाभिनिवेसा. निब्बानप्पत्ता परियोसानप्पत्ता होन्तीति निब्बानपरियोसाना.
११. अप्पमादसुत्तवण्णना
५३. एकादसमे समधिग्गय्हाति सुट्ठु गण्हित्वा. जङ्गलानं पाणानन्ति पथवीतलचारीनं सपादकपाणानं. पदजातानीति पदानि. समोधानं गच्छन्तीति ओधानं उपनिक्खेपं गच्छन्ति. अग्गमक्खायतीति सेट्ठं अक्खायति. पब्बजलायकोति पब्बजतिणच्छेदको. ओधुनातीति हेट्ठा मुखं धुनाति. निधुनातीति उभोहि पस्सेहि धुनाति. निच्छादेतीति बाहाय वा पहरति, रुक्खे वा पहरति. अम्बपिण्डियाति अम्बफलपिण्डिया. वण्टूपनिबन्धनानीति ¶ वण्टे उपनिबन्धनानि ¶ , वण्टे वा पतिट्ठितानि. तदन्वयानि भवन्तीति वण्टानुवत्तकानि भवन्ति, अम्बपिण्डिदण्डकानुवत्तकानि भवन्तीतिपि अत्थो. खुद्दराजानोति खुद्दकराजानो, पकतिराजानो वा.
१२. धम्मिकसुत्तवण्णना
५४. द्वादसमे सब्बसोति सब्बेसु. सत्तसु विहारेसूति सत्तसु परिवेणेसु. परिभासतीति परिभवति भयं उपदंसेति. विहिंसतीति विहेठेति. वितुदतीति विज्झति. रोसेति वाचायाति वाचाय घट्टेति. पक्कमन्तीति दिसा पक्कमन्ति. न सण्ठहन्तीति नप्पतिट्ठहन्ति. रिञ्चन्तीति ¶ छड्डेन्ति विस्सज्जेन्ति. पब्बाजेय्यामाति नीहरेय्याम. हन्दाति ववस्सग्गत्थे निपातो. अलन्ति युत्तमेतं, यं तं पब्बाजेय्युन्ति अत्थो. किं ते इमिनाति किं तव इमिना जातिभूमियं वासेन. तीरदस्सिं सकुणन्ति दिसाकाकं. मुञ्चन्तीति दिसादस्सनत्थं विस्सज्जेन्ति. सामन्ताति अविदूरे. समन्तातिपि पाठो, समन्ततोति अत्थो. अभिनिवेसोति पत्थरित्वा ठितसाखानं निवेसो. मूलसन्तानकानन्ति मूलानं निवेसो.
आळ्हकथालिकाति तण्डुलाळ्हकस्स भत्तपचनथालिका. खुद्दं मधुन्ति खुद्दमक्खिकाहि कतं दण्डकमधुं. अनेलकन्ति ¶ निद्दोसं. न च सुदं अञ्ञमञ्ञस्स फलानि हिंसन्तीति अञ्ञमञ्ञस्स कोट्ठासे फलानि न हिंसन्ति. अत्तनो कोट्ठासेहि मूलं वा तचं वा पत्तं वा छिन्दन्तो नाम नत्थि, अत्तनो अत्तनो साखाय हेट्ठा पतितानेव परिभुञ्जन्ति. अञ्ञस्स कोट्ठासतो अञ्ञस कोट्ठासं परिवत्तित्वा गतम्पि ‘‘न अम्हाकं साखाय फल’’न्ति ञत्वा नो खादन्ति. यावदत्थं भक्खित्वाति कण्ठप्पमाणेन खादित्वा. साखं भञ्जित्वाति छत्तप्पमाणमत्तं छिन्दित्वा छायं कत्वा पक्कामि. यत्र हि नामाति यो हि नाम. पक्कमिस्सतीति पक्कन्तो. नादासीति देवताय आनुभावेन फलमेव न गण्हि. एवञ्हि सा अधिट्ठासि.
तेनुपसङ्कमीति जनपदवासीहि गन्त्वा, ‘‘महाराज, रुक्खो फलं न गण्हि, अम्हाकं नु खो दोसो तुम्हाक’’न्ति वुत्ते ‘‘नेव मय्हं दोसो अत्थि, न जानपदानं, अम्हाकं विजिते अधम्मो नाम न वत्तति, केन नु खो कारणेन रुक्खो न फलितो, सक्कं उपसङ्कमित्वा पुच्छिस्सामी’’ति ¶ चिन्तेत्वा येन सक्को देवानमिन्दो तेनुपसङ्कमि. पवत्तेसीति परिवत्तेसि. उम्मूलमकासीति उद्धंमूलं अकासि. अपि नु त्वन्ति अपि नु तव. अट्ठितायेवाति अट्ठिताय एव. सच्छवीनीति समानच्छवीनि पकतिट्ठाने ठितानि. न पच्चक्कोसतीति नप्पटिक्कोसति. रोसन्तन्ति घट्टेन्तं. भण्डन्तन्ति पहरन्तं.
सुनेत्तोति ¶ नेत्ता वुच्चन्ति अक्खीनि, तेसं सुन्दरताय सुनेत्तो. तित्थकरोति सुगतिओगाहनतित्थस्स कारको. वीतरागोति विक्खम्भनवसेन ¶ विगतरागो. पसवतीति पटिलभति. दिट्ठिसम्पन्नन्ति दस्सनसम्पन्नं, सोतापन्नन्ति अत्थो. खन्तिन्ति अत्तनो गुणखणनं. यथामं सब्रह्मचारीसूति यथा इमं सब्रह्मचारीसु अक्कोसनपरिभासनं, अञ्ञं एवरूपं गुणखन्तिं न वदामीति अत्थो. न नो समसब्रह्मचारीसूति एत्थ समजनो नाम सकजनो वुच्चति. तस्मा न नो सकेसु समानब्रह्मचारीसु चित्तानि पदुट्ठानि भविस्सन्तीति अयमेत्थ अत्थो.
जोतिपालो च गोविन्दोति नामेन जोतिपालो ठानेन महागोविन्दो. सत्तपुरोहितोति रेणुआदीनं सत्तन्नं राजूनं पुरोहितो. अहिंसका अतीतंसेति एते छ सत्थारो अतीतंसे अहिंसका अहेसुं. निरामगन्धाति कोधामगन्धेन निरामगन्धा. करुणेविमुत्ताति करुणज्झाने अधिमुत्ता, करुणाय च करुणापुब्बभागे च ठिता. येतेति एते, अयमेव वा पाठो. न साधुरूपं आसीदेति साधुसभावं न घट्टेय्य. दिट्ठिट्ठानप्पहायिनन्ति ¶ द्वासट्ठिदिट्ठिगतप्पहायिनं. सत्तमोति अरहत्ततो पट्ठाय सत्तमो. अवीतरागोति अविगतरागो. एतेन अनागामिभावं पटिक्खिपति. पञ्चिन्द्रिया मुदूति पञ्च विपस्सनिन्द्रियानि मुदूनि. तस्स हि तानि सकदागामिं उपादाय मुदूनि नाम होन्ति. विपस्सनाति सङ्खारपरिग्गहञाणं. पुब्बेव उपहञ्ञतीति पठमतरञ्ञेव उपहञ्ञति. अक्खतोति गुणखणनेन अक्खतो अनुपहतो हुत्वा. सेसं सब्बत्थ उत्तानमेवाति.
धम्मिकवग्गो पञ्चमो.
पठमपण्णासकं निट्ठितं.
२. दुतियपण्णासकं