📜
७. देवतावग्गो
१-३. अनागामिफलसुत्तादिवण्णना
६५-६७. सत्तमस्स पठमे अस्सद्धियन्ति अस्सद्धभावं. दुप्पञ्ञतन्ति निप्पञ्ञभावं. दुतिये पमादन्ति सतिविप्पवासं. ततिये आभिसमाचारिकन्ति उत्तमसमाचारभूतं वत्तवसेन पण्णत्तिसीलं. सेखधम्मन्ति सेखपण्णत्तिसीलं. सीलानीति चत्तारि महासीलानि.
४. सङ्गणिकारामसुत्तवण्णना
६८. चतुत्थे ¶ सङ्गणिकारामोति गणसङ्गणिकारामो. सुत्तन्तिकगणादीसु पन गणेसु अत्तनो वा परिसासङ्खाते गणे रमतीति गणारामो. पविवेकेति कायविवेके. चित्तस्स निमित्तन्ति समाधिविपस्सनाचित्तस्स निमित्तं समाधिविपस्सनाकारं. सम्मादिट्ठिन्ति विपस्सनासम्मादिट्ठिं. समाधिन्ति मग्गसमाधिञ्चेव फलसमाधिञ्च. संयोजनानीति दस संयोजनानि. निब्बानन्ति अपच्चयपरिनिब्बानं.
५. देवतासुत्तवण्णना
६९. पञ्चमे सोवचस्सताति सुब्बचभावो. कल्याणमित्तताति सुचिमित्तता. सत्थुगारवोति सत्थरि गारवयुत्तो. एस नयो सब्बत्थ.
६. समाधिसुत्तवण्णना
७०. छट्ठे ¶ ¶ न सन्तेनाति पच्चनीककिलेसेहि अवूपसन्तेन. न पणीतेनाति न अतप्पकेन. न पटिप्पस्सद्धिलद्धेनाति किलेसप्पटिप्पस्सद्धिया अलद्धेन अप्पत्तेन. न एकोदिभावाधिगतेनाति न एकग्गभावं उपगतेन.
७. सक्खिभब्बसुत्तवण्णना
७१. सत्तमे तत्र तत्राति तस्मिं तस्मिं विसेसे. सक्खिभब्बतन्ति पच्चक्खभावं. आयतनेति कारणे. हानभागियादयो विसुद्धिमग्गे (विसुद्धि. १.३९) संवण्णिता. असक्कच्चकारीति न सुकतकारी, न आदरकारी. असप्पायकारीति न सप्पायकारी, न उपकारभूतधम्मकारी.
८. बलसुत्तवण्णना
७२. अट्ठमे ¶ बलतन्ति बलभावं थामभावं. असातच्चकारीति न सततकारी. सेसं हेट्ठा वुत्तनयमेव.
९-१०. तज्झानसुत्तद्वयवण्णना
७३-७४. नवमे न यथाभूतं सम्मप्पञ्ञाय सुदिट्ठो होतीति वत्थुकामकिलेसकामेसु आदीनवो न यथासभावतो झानपञ्ञाय सुदिट्ठो होति. दसमं उत्तानत्थमेवाति.
देवतावग्गो सत्तमो.