📜
८. अरहत्तवग्गो
१. दुक्खसुत्तवण्णना
७५. अट्ठमस्स पठमे सविघातन्ति सउपघातं सोपद्दवं. सपरिळाहन्ति कायिकचेतसिकेन परिळाहेन सपरिळाहं. पाटिकङ्खाति इच्छितब्बा अवस्संभाविनी.
२. अरहत्तसुत्तवण्णना
७६. दुतिये ¶ ¶ मानन्ति जातिआदीहि मञ्ञनं. ओमानन्ति हीनोहमस्मीति मानं. अतिमानन्ति अतिक्कमित्वा पवत्तं अच्चुण्णतिमानं. अधिमानन्ति अधिगतमानं. थम्भन्ति कोधमानेहि थद्धभावं. अतिनिपातन्ति हीनस्स हीनोहमस्मीति मानं.
३. उत्तरिमनुस्सधम्मसुत्तवण्णना
७७. ततिये ¶ उत्तरिमनुस्सधम्माति मनुस्सधम्मतो उत्तरि. अलमरियञाणदस्सनविसेसन्ति अरियभावं कातुं समत्थं ञाणदस्सनविसेसं, चत्तारो मग्गे चत्तारि च फलानीति अत्थो. कुहनन्ति तिविधं कुहनवत्थुं. लपनन्ति लाभत्थिकताय उक्खिपित्वा अवक्खिपित्वा वा लपनं.
४. सुखसोमनस्ससुत्तवण्णना
७८. चतुत्थे योनि चस्स आरद्धा होतीति कारणञ्चस्स परिपुण्णं पग्गहितं होति. धम्मारामोति धम्मे रतिं विन्दति. भावनाय रमति, भावेन्तो वा रमतीति भावनारामो. पहाने रमति, पजहन्तो वा रमतीति पहानारामो. तिविधे पविवेके रमतीति पविवेकारामो. अब्यापज्झे निद्दुक्खभावे रमतीति अब्यापज्झारामो. निप्पपञ्चसङ्खाते निब्बाने रमतीति निप्पपञ्चारामो.
५. अधिगमसुत्तवण्णना
७९. पञ्चमे न आयकुसलोति न आगमनकुसलो. न अपायकुसलोति न अपगमनकुसलो. छन्दन्ति कत्तुकम्यताछन्दं. न आरक्खतीति न रक्खति.
६. महन्तत्तसुत्तवण्णना
८०. छट्ठे आलोकबहुलोति ञाणालोकबहुलो. योगबहुलोति योगे बहुलं करोति. वेदबहुलोति पीतिपामोज्जबहुलो. असन्तुट्ठिबहुलोति ¶ कुसलधम्मेसु असन्तुट्ठो. अनिक्खित्तधुरोति अट्ठपितधुरो पग्गहितवीरियो. उत्तरि च पतारेतीति सम्पति च उत्तरिञ्च वीरियं करोतेव. सत्तमं उत्तानमेव.
८-१०. दुतियनिरयसुत्तादिवण्णना
८२-८४. अट्ठमे ¶ ¶ पगब्भोति कायपागब्भियादीहि समन्नागतो. नवमं उत्तानत्थमेव. दसमे विघातवाति महिच्छतं निस्साय उप्पन्नेन लोभदुक्खेन दुक्खितो. सेसं सब्बत्थ उत्तानमेवाति.
अरहत्तवग्गो अट्ठमो.