📜
१. धनवग्गो
१-५. पठमपियसुत्तादिवण्णना
१-५. सत्तकनिपातस्स ¶ ¶ ¶ पठमे अनवञ्ञत्तिकामोति अभिञ्ञातभावकामो. ततिये योनिसो विचिने धम्मन्ति उपायेन चतुसच्चधम्मं विचिनाति. पञ्ञायत्थं विपस्सतीति सहविपस्सनाय मग्गपञ्ञाय सच्चधम्मं विपस्सति. पज्जोतस्सेवाति दीपस्सेव. विमोक्खो होति चेतसोति तस्स इमेहि बलेहि समन्नागतस्स खीणासवस्स दीपनिब्बानं विय चरिमकचित्तस्स वत्थारम्मणेहि विमोक्खो होति, गतट्ठानं न पञ्ञायति. चतुत्थे सद्धो होतीतिआदीनि पञ्चकनिपाते वण्णितानेव. पञ्चमे धनानीति अदालिद्दियकरणट्ठेन धनानि.
७. उग्गसुत्तवण्णना
७. सत्तमे ¶ उग्गो राजमहामत्तोति पसेनदिकोसलस्स महाअमच्चो. उपसङ्कमीति भुत्तपातरासो उपसङ्कमि. अड्ढोति निधानगतेन धनेन अड्ढो. मिगारो ¶ रोहणेय्योति रोहणसेट्ठिनो नत्तारं मिगारसेट्ठिं सन्धायेवमाह. महद्धनोति वळञ्जनधनेन महद्धनो. महाभोगोति उपभोगपरिभोगभण्डस्स महन्तताय महाभोगो. हिरञ्ञस्साति सुवण्णस्सेव. सुवण्णामेव हिस्स कोटिसङ्ख्यं अहोसि. रूपियस्साति सेसस्स तट्टकसरकअत्थरणपावुरणादिनो परिभोगपरिक्खारस्स पमाणसङ्खाने वादोयेव नत्थि.
८. संयोजनसुत्तवण्णना
८. अट्ठमे ¶ अनुनयसंयोजनन्ति कामरागसंयोजनं. सब्बानेव चेतानि बन्धनट्ठेन संयोजनानीति वेदितब्बानि. इमस्मिं सुत्ते वट्टमेव कथितं. सेसं सब्बत्थ उत्तानत्थमेवाति.
धनवग्गो पठमो.