📜

५. मुण्डराजवग्गो

१. आदियसुत्तवण्णना

४१. पञ्चमस्स पठमे भोगानं आदियाति भोगानं आदातब्बकारणानि. उट्ठानवीरियाधिगतेहीति उट्ठानसङ्खातेन वीरियेन अधिगतेहि. बाहाबलपरिचितेहीति बाहुबलेन सञ्चितेहि. सेदावक्खित्तेहीति सेदं अवक्खिपेत्वा उप्पादितेहि. धम्मिकेहीति धम्मयुत्तेहि. धम्मलद्धेहीति दसकुसलकम्मं अकोपेत्वा लद्धेहि. पीणेतीति पीणितं थूलं करोति. सेसमेत्थ चतुक्कनिपाते वुत्तनयेनेव वेदितब्बं. दुतियं उत्तानत्थमेव.

३. इट्ठसुत्तवण्णना

४३. ततिये आयुसंवत्तनिका पटिपदाति दानसीलादिका पुञ्ञपटिपदा. सेसेसुपि एसेव नयो. अत्थाभिसमयाति अत्थस्स अभिसमागमेन, अत्थप्पटिलाभेनाति वुत्तं होति.

४. मनापदायीसुत्तवण्णना

४४. चतुत्थे उग्गोति गुणेहि उग्गतत्ता एवंलद्धनामो. सालपुप्फकं खादनीयन्ति चतुमधुरयोजितेन सालिपिट्ठेन कतं सालपुप्फसदिसं खादनीयं. तञ्हि पञ्ञायमानवण्टपत्तकेसरं कत्वा जीरकादिसम्भारयुत्ते सप्पिम्हि पचित्वा सप्पिं विनिवत्तेत्वा कोलुम्बे पूरेत्वा गन्धवासं गाहापेत्वा पिदहित्वा लञ्छेत्वा ठपितं होति. तं सो यागुं पिवित्वा निसिन्नस्स भगवतो अन्तरभत्ते दातुकामो एवमाह. पटिग्गहेसि भगवाति देसनामत्तमेतं, उपासको पन तं भगवतो च पञ्चन्नञ्च भिक्खुसतानं अदासि. यथा च तं, एवं सूकरमंसादीनिपि. तत्थ सम्पन्नकोलकन्ति सम्पन्नबदरं. सूकरमंसन्ति मधुररसेहि बदरेहि सद्धिं जीरकादिसम्भारेहि योजेत्वा पक्कं एकसंवच्छरिकसूकरमंसं. निब्बत्ततेलकन्ति विनिवत्तिततेलं. नालियसाकन्ति सालिपिट्ठेन सद्धिं मद्दित्वा जीरकादिसंयुत्ते सप्पिम्हि पचित्वा चतुमधुरेन योजेत्वा वासं गाहापेत्वा ठपितं नालियसाकं. नेतं भगवतो कप्पतीति एत्थ अकप्पियं उपादाय कप्पियम्पि न कप्पतीति वुत्तं, सेट्ठि पन सब्बम्पि तं आहरापेत्वा रासिं कत्वा यं यं अकप्पियं, तं तं अन्तरापणं पहिणित्वा कप्पियं उपभोगपरिभोगभण्डं अदासि. चन्दनफलकं नातिमहन्तं दीघतो अड्ढतेय्यरतनं, तिरियं दियड्ढरतनं, सारवरभण्डत्ता पन महग्घं अहोसि. भगवा तं पटिग्गहेत्वा खण्डाखण्डिकं छेदापेत्वा भिक्खूनं अञ्जनपिसनत्थाय दापेसि.

उज्जुभूतेसूति कायवाचाचित्तेहि उजुकेसु. छन्दसाति पेमेन. चत्तन्तिआदीसु परिच्चागवसेन चत्तं. मुत्तचागताय मुत्तं. अनपेक्खचित्तताय चित्तेन न उग्गहितन्ति अनुग्गहीतं. खेत्तूपमेति विरुहनट्ठेन खेत्तसदिसे.

अञ्ञतरं मनोमयन्ति सुद्धावासेसु एकं झानमनेन निब्बत्तं देवकायं. यथाधिप्पायोति यथाज्झासयो. इमिना किं पुच्छति? तस्स किर मनुस्सकाले अरहत्तत्थाय अज्झासयो अहोसि, तं पुच्छामीति पुच्छति. देवपुत्तोपि अरहत्तं पत्तताय तग्घ मे भगवा यथाधिप्पायोति आह. यत्थ यत्थूपपज्जतीति तीसु वा कुलसम्पत्तीसु छसु वा कामसग्गेसु यत्थ यत्थ उप्पज्जति, तत्थ तत्थ दीघायु यसवा होतीति. पञ्चमं चतुक्कनिपाते वुत्तनयेनेव वेदितब्बं. छट्ठसत्तमानि उत्तानत्थानेव.

८. अलब्भनीयठानसुत्तवण्णना

४८. अट्ठमे अलब्भनीयानीति अलद्धब्बानि, न सक्का लभितुं. ठानानीति कारणानि. जराधम्मं मा जीरीति यं मय्हं जरासभावं, तं मा जीरतु. सेसपदेसुपि एसेव नयो. नच्छादेय्याति न रुच्चेय्य. अब्बुहीति नीहरि.

यतोति यस्मिं काले. आपदासूति उपद्दवेसु. न वेधतीति न कम्पति नानुसोचति. अत्थविनिच्छयञ्ञूति कारणत्थविनिच्छये कुसलो. पुराणन्ति निब्बिकारताय पोराणकमेव. जप्पेनाति वण्णभणनेन. मन्तेनाति महानुभावमन्तपरिवत्तनेन. सुभासितेनाति सुभासितकथनेन. अनुप्पदानेनाति सतस्स वा सहस्सस्स वा दानेन. पवेणियावाति कुलवंसेन वा, ‘‘इदं अम्हाकं पवेणिया आचिण्णं, इदं अनाचिण्ण’’न्ति एवं पवेणिकथनेनाति अत्थो. यथा यथा यत्थ लभेथ अत्थन्ति एतेसु जप्पादीसु येन येन यत्थ यत्थ ठाने जराधम्मादीनं अजीरणतादिअत्थं लभेय्य. तथा तथा तत्थ परक्कमेय्याति तेन तेन तस्मिं तस्मिं ठाने परक्कमं करेय्य. कम्मं दळ्हन्ति वट्टगामिकम्मं मया थिरं कत्वा आयूहितं, स्वाहं इदानि किन्ति करोमीति एवं पच्चवेक्खित्वा अधिवासेय्याति.

९. कोसलसुत्तवण्णना

४९. नवमे उपकण्णकेति कण्णमूले. दुम्मनोति दुट्ठुमनो. पत्तक्खन्धोति पतितक्खन्धो. पज्झायन्तोति चिन्तयन्तो. अप्पटिभानोति निप्पटिभानो हुत्वा. सेसं हेट्ठा वुत्तनयमेव.

१०. नारदसुत्तवण्णना

५०. दसमे अज्झोमुच्छितोति अधिओमुच्छितो गिलित्वा परिनिट्ठपेत्वा गहणसभावाय अतिरेकमुच्छाय तण्हाय समन्नागतो. महच्चा राजानुभावेनाति महता राजानुभावेन, अट्ठारसहि सेनीहि परिवारितो महतिया राजिद्धिया पायासीति अत्थो. तग्घाति एकंसत्थे निपातो , एकंसेनेव सोकसल्लहरणोति अत्थो. इति राजा इमं ओवादं सुत्वा तस्मिं ठितो धम्मेन समेन रज्जं कारेत्वा सग्गपरायणो अहोसि.

मुण्डराजवग्गो पञ्चमो.

पठमपण्णासकं निट्ठितं.

२. दुतियपण्णासकं