📜

४. देवतावग्गो

५. पठममित्तसुत्तवण्णना

३६. चतुत्थस्स पञ्चमे दुद्ददन्ति दुप्परिच्चजं महारहं भण्डकं. दुक्करं करोतीति कातुं असुकरं कम्मं करोति. दुक्खमं खमतीति सहायस्स अत्थाय दुरधिवासं अधिवासेति. गुय्हमस्स आविकरोतीति अत्तनो गुय्हं तस्स आविकरोति. गुय्हमस्स परिगुहतीति तस्स गुय्हं अञ्ञेसं नाचिक्खति. खीणेन नातिमञ्ञतीति तस्स भोगे खीणे तेन खयेन तं नातिमञ्ञति, तस्मिं ओमानं अत्तनि च अतिमानं न करोति.

६. दुतियमित्तसुत्तवण्णना

३७. छट्ठे वत्ताति वचनकुसलो. वचनक्खमोति वचनं खमति, दिन्नं ओवादं करोति. गम्भीरन्ति गुय्हं रहस्सं झाननिस्सितं विपस्सनामग्गफलनिब्बाननिस्सितं.

७. पठमपटिसम्भिदासुत्तवण्णना

३८. सत्तमे इदं मे चेतसो लीनत्तन्ति उप्पन्ने चेतसो लीनत्ते ‘‘इदं मे चेतसो लीनत्त’’न्ति यथासभावतो जानाति. अज्झत्तं संखित्तं नाम थिनमिद्धानुगतं. बहिद्धा विक्खित्तं नाम पञ्चसु कामगुणेसु विक्खित्तं. वेदनातिआदीनि पपञ्चमूलवसेन गहितानि. वेदना हि तण्हाय मूलं सुखवसेन तण्हुप्पत्तितो, सञ्ञा दिट्ठिया मूलं अविभूतारम्मणे दिट्ठिउप्पत्तितो, वितक्को मानस्स मूलं वितक्कवसेन अस्मीति मानुप्पत्तितो. सप्पायासप्पायेसूति उपकारानुपकारेसु. निमित्तन्ति कारणं. सेसं सब्बत्थ उत्तानत्थमेवाति.

देवतावग्गो चतुत्थो.