📜
५. महायञ्ञवग्गो
१-२. सत्तविञ्ञाणट्ठितिसुत्तादिवण्णना
४४-४५. पञ्चमस्स ¶ पठमे विञ्ञाणट्ठितियोति पटिसन्धिविञ्ञाणस्स ठानानि. सेय्यथापीति निदस्सनत्थे निपातो, यथा मनुस्साति अत्थो. अपरिमाणेसु हि चक्कवाळेसु अपरिमाणानं मनुस्सानं वण्णसण्ठानादिवसेन द्वेपि एकसदिसा नत्थि. येपि हि कत्थचि यमकभातरो वण्णेन वा सण्ठानेन वा सदिसा होन्ति, तेसम्पि आलोकितविलोकितकथितहसितगमनट्ठानादीहि विसेसो होतियेव. तस्मा नानत्तकायाति वुत्ता. पटिसन्धिसञ्ञा पन नेसं तिहेतुकापि द्विहेतुकापि अहेतुकापि होति. तस्मा नानत्तसञ्ञिनोति वुत्ता. एकच्चे च देवाति छ कामावचरदेवा. तेसु हि केसञ्चि कायो नीलो होति, केसञ्चि पीतकादिवण्णो. सञ्ञा पन तेसं द्विहेतुकापि तिहेतुकापि होति, अहेतुका नत्थि. एकच्चे ¶ च विनिपातिकाति चतुअपायविनिमुत्ता उत्तरमाता यक्खिनी, पियङ्करमाता, फुस्समित्ता, धम्मगुत्ताति एवमादिका अञ्ञे च वेमानिका पेता. एतेसञ्हि पीतओदातकाळमङ्गुरच्छविसामवण्णादिवसेन चेव किस थूलरस्सदीघवसेन च कायो नाना होति, मनुस्सानं विय द्विहेतुकतिहेतुकअहेतुकवसेन सञ्ञापि. ते पन देवा विय न महेसक्खा, कपणमनुस्सा विय अप्पेसक्खा दुल्लभघासच्छादना दुक्खपीळिता विहरन्ति. एकच्चे काळपक्खे दुक्खिता जुण्हपक्खे सुखिता होन्ति. तस्मा सुखसमुस्सयतो विनिपतितत्ता विनिपातिकाति वुत्ता. ये पनेत्थ तिहेतुका, तेसं धम्माभिसमयोपि होति पियङ्करमातादीनं विय.
ब्रह्मकायिकाति ¶ ब्रह्मपारिसज्जब्रह्मपुरोहितमहाब्रह्मानो. पठमाभिनिब्बत्ताति ते सब्बेपि पठमज्झानेन अभिनिब्बत्ता. ब्रह्मपारिसज्जा पन परित्तेन अभिनिब्बत्ता, तेसं कप्पस्स ततियो भागो आयुप्पमाणं. ब्रह्मपुरोहिता मज्झिमेन, तेसं उपड्ढकप्पो आयुप्पमाणं, कायो च तेसं विप्फारिकतरो होति. महाब्रह्मानो पणीतेन, तेसं कप्पो आयुप्पमाणं, कायो च पन तेसं अतिविप्फारिकोव होति. इति ते कायस्स नानत्ता पठमज्झानवसेन सञ्ञाय एकत्ता नानत्तकाया एकत्तसञ्ञिनोति वेदितब्बा.
यथा ¶ च ते, एवं चतूसु अपायेसु सत्ता. निरयेसु हि केसञ्चि गावुतं, केसञ्चि अड्ढयोजनं, केसञ्चि योजनं अत्तभावो होति, देवदत्तस्स ¶ पन योजनसतिको जातो. तिरच्छानेसुपि केचि खुद्दका, केचि महन्ता. पेत्तिविसयेसुपि केचि सट्ठिहत्था, केचि असीतिहत्था होन्ति, केचि सुवण्णा, केचि दुब्बण्णा. तथा कालकञ्चिका असुरा. अपिचेत्थ दीघपिट्ठिकपेता नाम सट्ठियोजनिकापि होन्ति. सञ्ञा पन सब्बेसम्पि अकुसलविपाकाहेतुकाव होति. इति आपायिकापि नानत्तकाया एकत्तसञ्ञिनोत्वेव सङ्ख्यं गच्छन्ति.
आभस्सराति दण्डउक्काय अच्चि विय एतेसं सरीरतो आभा छिज्जित्वा छिज्जित्वा पतन्ती विय सरति विस्सरतीति आभस्सरा. तेसु पञ्चकनये दुतियततियज्झानद्वयं परित्तं भावेत्वा उपपन्ना परित्ताभा नाम होन्ति, तेसं द्वे कप्पा आयुप्पमाणं. मज्झिमं भावेत्वा उपपन्ना अप्पमाणाभा नाम होन्ति, तेसं चत्तारो कप्पा आयुप्पमाणं. पणीतं भावेत्वा उपपन्ना आभस्सरा नाम होन्ति, तेसं अट्ठ कप्पा आयुप्पमाणं. इध पन उक्कट्ठपरिच्छेदवसेन सब्बेव ते गहिता. सब्बेसञ्हि तेसं कायो एकविप्फारोव होति, सञ्ञा पन अवितक्कविचारमत्ता वा अवितक्कअविचारा वाति नाना.
सुभकिण्हाति सुभेन वोकिण्णा विकिण्णा, सुभेन सरीरप्पभावण्णेन एकग्घनाति अत्थो. एतेसञ्हि न आभस्सरानं विय छिज्जित्वा छिज्जित्वा पभा गच्छति. पञ्चकनये पन परित्तमज्झिमपणीतस्स चतुत्थज्झानस्स वसेन सोळसबात्तिंसचतुस्सट्ठिकप्पायुका परित्तअप्पमाणसुभकिण्हा नाम हुत्वा निब्बत्तन्ति. इति सब्बेपि ¶ ते एकत्तकाया चेव चतुत्थज्झानसञ्ञाय ¶ एकत्तसञ्ञिनो चाति वेदितब्बा. वेहप्फलापि चतुत्थविञ्ञाणट्ठितिमेव भजन्ति. असञ्ञसत्ता विञ्ञाणाभावा एत्थ सङ्गहं न गच्छन्ति, सत्तावासेसु गच्छन्ति.
सुद्धावासा विवट्टपक्खे ठिता न सब्बकालिका, कप्पसतसहस्सम्पि असङ्खेय्यम्पि बुद्धसुञ्ञे लोके न उप्पज्जन्ति. सोळसकप्पसहस्सअब्भन्तरे बुद्धेसु उप्पन्नेसुयेव उप्पज्जन्ति. धम्मचक्कप्पवत्तिस्स भगवतो खन्धावारट्ठानसदिसा होन्ति. तस्मा नेव विञ्ञाणट्ठितिं न सत्तावासं भजन्ति. महासीवत्थेरो पन ‘‘न खो पन सो, सारिपुत्त, आवासो सुलभरूपो, यो मया अनावुत्थपुब्बो इमिना दीघेन अद्धुना अञ्ञत्र सुद्धावासेहि देवेही’’ति ¶ (म. नि. १.१६०) इमिना सुत्तेन सुद्धावासापि चतुत्थविञ्ञाणट्ठितिं चतुत्थसत्तावासञ्च भजन्तीति वदति, तं अप्पतिबाहियत्ता सुत्तस्स अनुञ्ञातं.
नेवसञ्ञानासञ्ञायतनं यथेव सञ्ञाय, एवं विञ्ञाणस्सापि सुखुमत्ता नेव विञ्ञाणं नाविञ्ञाणं. तस्मा विञ्ञाणट्ठितीसु न वुत्तं. दुतिये समाधिपरिक्खाराति मग्गसमाधिस्स सम्भारा.
३. पठमअग्गिसुत्तवण्णना
४६. ततिये सब्बेपि रागादयो अनुडहनट्ठेन अग्गी. आहुनेय्यग्गीतिआदीसु पनेत्थ आहुनं वुच्चति सक्कारो, आहुनं अरहन्तीति आहुनेय्या. मातापितरो हि पुत्तानं बहुपकारत्ता आहुनं अरहन्ति, तेसु विप्पटिपज्जमाना पुत्ता निरयादीसु निब्बत्तन्ति. तस्मा किञ्चापि मातापितरो न ¶ अनुडहन्ति, अनुडहनस्स पन पच्चया होन्ति. इति अनुडहनट्ठेनेव आहुनेय्यग्गीति वुच्चन्ति. गहपतीति पन गेहसामिको वुच्चति, सो मातुगामस्स सयनवत्थालङ्कारादिअनुप्पदानेन बहुपकारो. तं अतिचरन्तो मातुगामो निरयादीसु निब्बत्तति. तस्मा सोपि पुरिमनयेनेव अनुडहनट्ठेन गहपतग्गीति वुत्तो. दक्खिणेय्यग्गीति एत्थ पन दक्खिणाति चत्तारो पच्चया, भिक्खुसङ्घो दक्खिणेय्यो. सो हि गिहीनं तीसु सरणेसु पञ्चसु सीलेसु दससु सीलेसु मातापितुपट्ठाने धम्मिकसमणब्राह्मणुपट्ठानेति एवमादीसु कल्याणधम्मेसु नियोजनेन बहुपकारो. तस्मिं मिच्छापटिपन्ना गिही ¶ भिक्खुसङ्घं अक्कोसित्वा परिभासित्वा निरयादीसु निब्बत्तन्ति. तस्मा सोपि पुरिमनयेनेव अनुडहनट्ठेन दक्खिणेय्यग्गीति वुत्तो. कट्ठतो निब्बत्तो पाकतिकोव अग्गि कट्ठग्गि नाम.
४. दुतियअग्गिसुत्तवण्णना
४७. चतुत्थे उग्गतसरीरस्साति सो किर ब्राह्मणमहासालो अत्तभावेनपि भोगेहिपि उग्गतो सारप्पत्तो अहोसि, तस्मा उग्गतसरीरोत्वेव पञ्ञायित्थ. उपक्खटोति पच्चुपट्ठितो. थूणूपनीतानीति यूपसङ्खातं थूणं उपनीतानि. यञ्ञत्थायाति वधित्वा यजनत्थाय. उपसङ्कमीति सो ¶ किर सब्बं तं यञ्ञसम्भारं सज्जेत्वा चिन्तेसि – ‘‘समणो किर गोतमो महापञ्ञो, किं नु खो मे यञ्ञस्स वण्णं कथेस्सति उदाहु अवण्णं, पुच्छित्वा जानिस्सामी’’ति इमिना कारणेन येन भगवा तेनुपसङ्कमि. अग्गिस्स ¶ आदानन्ति यञ्ञयजनत्थाय नवस्स मङ्गलग्गिनो आदियनं. सब्बेन सब्बन्ति सब्बेन सुतेन सब्बं सुतं समेति संसन्दति, एकसदिसं होतीति दस्सेति. सत्थानीति विहिंसनट्ठेन सत्थानि वियाति सत्थानि. सयं पठमं समारम्भतीति अत्तनाव पठमतरं आरभति. हन्तुन्ति हनितुं.
पहातब्बाति परिहरितब्बा. अतोहयन्ति अतो हि मातापितितो अयं. आहुतोति आगतो. सम्भूतोति उप्पन्नो. अयं वुच्चति, ब्राह्मण, गहपतग्गीति अयं पुत्तदारादिगणो यस्मा, गहपति, विय गेहसामिको विय हुत्वा अग्गति विचरति, तस्मा गहपतग्गीति वुच्चति. अत्तानन्ति चित्तं. दमेन्तीति इन्द्रियदमनेन दमेन्ति. समेन्तीति रागादिसमनेन समेन्ति. तेसञ्ञेव परिनिब्बापनेन परिनिब्बापेन्ति. निक्खिपितब्बोति यथा न विनस्सति, एवं ठपेतब्बो. उपवायतन्ति उपवायतु. एवञ्च पन वत्वा ब्राह्मणो सब्बेसम्पि तेसं पाणानं जीवितं दत्वा यञ्ञसालं विद्धंसेत्वा सत्थु सासने ओपानभूतो अहोसीति.
५-६. सञ्ञासुत्तद्वयवण्णना
४८-४९. पञ्चमे ¶ अमतोगधाति निब्बानपतिट्ठा. अमतपरियोसानाति निब्बानावसाना. छट्ठे मेथुनधम्मसमापत्तियाति मेथुनधम्मेन समङ्गिभावतो. न्हारुदद्दुलन्ति न्हारुखण्डं न्हारुविलेखनं वा. अनुसन्दतीति ¶ पवत्तति. नत्थि मे पुब्बेनापरं विसेसोति नत्थि मय्हं पुब्बेन अभावितकालेन सद्धिं अपरं भावितकाले विसेसो. लोकचित्रेसूति तिधातुकलोकसन्निवाससङ्खातेसु लोकचित्रेसु. आलस्येति आलसियभावे. विस्सट्ठियेति विस्सट्ठभावे. अननुयोगेति योगस्स अननुयुञ्जने. अहङ्कारममङ्कारमानापगतन्ति अहङ्कारदिट्ठितो च ममङ्कारतण्हातो च नवविधमानतो च अपगतं. विधासमतिक्कन्तन्ति तिस्सो विधा अतिक्कन्तं. सन्तन्ति तप्पच्चनीककिलेसेहि सन्तं. सुविमुत्तन्ति पञ्चहि विमुत्तीहि सुट्ठु विमुत्तं.
७. मेथुनसुत्तवण्णना
५०. सत्तमे ¶ उपसङ्कमीति भुत्तपातरासो दासकम्मकरपरिवुतो उपसङ्कमि. भवम्पिनोति भवम्पि नु. ब्रह्मचारी पटिजानातीति ‘‘अहं ब्रह्मचारी’’ति एवं ब्रह्मचरियवासं पटिजानातीति पुच्छति. एवं किरस्स अहोसि – ‘‘ब्राह्मणसमये वेदं उग्गण्हन्ता अट्ठचत्तालीस वस्सानि ब्रह्मचरियं चरन्ति. समणो पन गोतमो अगारं अज्झावसन्तो तीसु पासादेसु तिविधनाटकरतिया अभिरमि, इदानि किं नु खो वक्खती’’ति इममत्थं सन्धायेवं पुच्छति. ततो भगवा मन्तेन कण्हसप्पं गण्हन्तो विय अमित्तं गीवाय पादेन अक्कमन्तो विय अत्तनो संकिलेसकाले छब्बस्सानि पधानचरियाय रज्जसुखं वा पासादेसु नाटकसम्पत्तिं वा आरब्भ वितक्कमत्तस्सापि अनुप्पन्नभावं सन्धाय सीहनादं नदन्तो यञ्हि तं ब्राह्मणातिआदिमाह. तत्थ ¶ द्वयंद्वयसमापत्तिन्ति द्वीहि द्वीहि समापज्जितब्बभावं. दुक्खस्माति सकलवट्टदुक्खतो. सञ्जग्घतीति हसितकथं कथेति. संकीळतीति केळिं करोति. संकेळायतीति महाहसितं हसति. चक्खुना चक्खुन्ति अत्तनो चक्खुना तस्सा चक्खुं पटिविज्झित्वा उपनिज्झायति. तिरोकुट्टं वा तिरोपाकारं वाति परकुट्टे वा परपाकारे ¶ वा. देवोति एको देवराजा. देवञ्ञतरोति अञ्ञतरो देवपुत्तो. अनुत्तरं सम्मासम्बोधिन्ति अरहत्तञ्चेव सब्बञ्ञुतञ्ञाणञ्च.
८. संयोगसुत्तवण्णना
५१. अट्ठमे संयोगविसंयोगन्ति संयोगविसंयोगसाधकं. धम्मपरियायन्ति धम्मकारणं. अज्झत्तं इत्थिन्द्रियन्ति नियकज्झत्ते इत्थिभावं. इत्थिकुत्तन्ति इत्थिकिरियं. इत्थाकप्पन्ति निवासनपारुपनादिइत्थिआकप्पं. इत्थिविधन्ति इत्थिया मानविधं. इत्थिछन्दन्ति इत्थिया अज्झासयच्छन्दं. इत्थिस्सरन्ति इत्थिसद्दं. इत्थालङ्कारन्ति इत्थिया पसाधनभण्डं. पुरिसिन्द्रियादीसुपि एसेव नयो. बहिद्धा संयोगन्ति पुरिसेन सद्धिं समागमं. अतिवत्ततीति अनभिरताति एवं वुत्ताय बलवविपस्सनाय अरियमग्गं पत्वा अतिवत्तति. इमस्मिं ¶ सुत्ते वट्टविवट्टं कथितं.
९. दानमहप्फलसुत्तवण्णना
५२. नवमे ¶ सापेखोति सतण्हो. पटिबद्धचित्तोति विपाके बद्धचित्तो. सन्निधिपेखोति निधानपेखो हुत्वा. पेच्चाति परलोकं गन्त्वा. तं कम्मं खेपेत्वाति तं कम्मविपाकं खेपेत्वा. इद्धिन्ति विपाकिद्धिं. यसन्ति परिवारसम्पदं. आधिपच्चन्ति जेट्ठभावकारणं. आगन्ता इत्थत्तन्ति इत्थभावं इमे पञ्चक्खन्धे पुन आगन्ता, न तत्रूपपत्तिको न उपरूपपत्तिको, हेट्ठागामीयेव होतीति अत्थो. साहु दानन्ति दानं नामेतं साधु भद्दकं सुन्दरं. तानि महायञ्ञानीति तानि सप्पिनवनीतदधिमधुफाणितादीहि निट्ठानं गतानि महादानानि. चित्तालङ्कारचित्तपरिक्खारन्ति समथविपस्सनाचित्तस्स अलङ्कारभूतञ्चेव परिवारभूतञ्च. ब्रह्मकायिकानं देवानं सहब्यतन्ति न सक्का तत्थ दानेन उपपज्जितुं. यस्मा पन तं समथविपस्सनाचित्तस्स अलङ्कारभूतं, तस्मा तेन दानालङ्कतेन चित्तेन झानञ्चेव अरियमग्गञ्च निब्बत्तेत्वा झानेन तत्थ उपपज्जति. अनागामी होतीति झानानागामी नाम होति. अनागन्ता इत्थत्तन्ति पुन इत्थभावं न आगन्ता, उपरूपपत्तिको ¶ वा तत्रूपपत्तिको वा हुत्वा तत्थेव परिनिब्बायति. इति इमेसु दानेसु पठमं तण्हुत्तरियदानं, दुतियं चित्तीकारदानं, ततियं हिरोत्तप्पदानं, चतुत्थं निरवसेसदानं ¶ , पञ्चमं दक्खिणेय्यदानं, छट्ठं सोमनस्सुपविचारदानं, सत्तमं अलङ्कारपरिवारदानं नामाति.
१०. नन्दमातासुत्तवण्णना
५३. दसमं अत्थुप्पत्तिवसेन देसितं. सत्था किर वुत्थवस्सो पवारेत्वा द्वे अग्गसावके ओहाय ‘‘दक्खिणागिरिं चारिकं गमिस्सामी’’ति निक्खमि, राजा पसेनदि कोसलो, अनाथपिण्डिको गहपति, विसाखा महाउपासिका, अञ्ञे च बहुजना दसबलं निवत्तेतुं नासक्खिंसु. अनाथपिण्डिको गहपति ‘‘सत्थारं निवत्तेतुं नासक्खि’’न्ति रहो चिन्तयमानो निसीदि. अथ नं पुण्णा नाम दासी दिस्वा ‘‘किं नु खो ते, सामि, न पुब्बे विय इन्द्रियानि विप्पसन्नानी’’ति पुच्छि. आम, पुण्णे, सत्था चारिकं पक्कन्तो, तमहं निवत्तेतुं नासक्खिं. न खो पन सक्का जानितुं पुन सीघं आगच्छेय्य वा न वा, तेनाहं चिन्तयमानो निसिन्नोति. सचाहं दसबलं निवत्तेय्यं, किं मे करेय्यासीति? भुजिस्सं तं करिस्सामीति. सा गन्त्वा सत्थारं वन्दित्वा ‘‘निवत्तथ, भन्ते’’ति आह. मम निवत्तनपच्चया ¶ त्वं किं करिस्ससीति? तुम्हे, भन्ते, मम पराधीनभावं जानाथ, अञ्ञं किञ्चि कातुं न सक्कोमि, सरणेसु पन पतिट्ठाय पञ्च सीलानि रक्खिस्सामीति. साधु साधु पुण्णेति, सत्था धम्मगारवेन एकपदस्मिञ्ञेव निवत्ति. वुत्तञ्हेतं – ‘‘धम्मगरु, भिक्खवे, तथागतो धम्मगारवो’’ति (अ. नि. ५.९९).
सत्था निवत्तित्वा जेतवनमहाविहारं पाविसि. महाजनो पुण्णाय साधुकारसहस्सानि अदासि. सत्था तस्मिं समागमे धम्मं देसेसि, चतुरासीतिपाणसहस्सानि ¶ अमतपानं पिविंसु. पुण्णापि सेट्ठिना अनुञ्ञाता भिक्खुनिउपस्सयं गन्त्वा पब्बजि. सम्मासम्बुद्धो सारिपुत्तमोग्गल्लाने आमन्तेत्वा ‘‘अहं यं दिसं चारिकाय निक्खन्तो, तत्थ न गच्छामि. तुम्हे तुम्हाकं परिसाय सद्धिं तं दिसं चारिकं गच्छथा’’ति वत्वा उय्योजेसि. इमिस्सं अत्थुप्पत्तियं एकं समयं आयस्मा सारिपुत्तोतिआदि वुत्तं.
तत्थ वेळुकण्डकीति वेळुकण्टकनगरवासिनी. तस्स किर नगरस्स पाकारगुत्तत्थाय पाकारपरियन्तेन वेळू रोपिता, तेनस्स वेळुकण्टकन्तेव ¶ नामं जातं. पारायनन्ति निब्बानसङ्खातपारं अयनतो पारायनन्ति लद्धवोहारं धम्मं. सरेन भासतीति सत्तभूमिकस्स पासादस्स उपरिमतले सुसंविहितारक्खट्ठाने निसिन्ना समापत्तिबलेन रत्तिभागं वीतिनामेत्वा समापत्तितो वुट्ठाय ‘‘इमं रत्तावसेसं कतराय रतिया वीतिनामेस्सामी’’ति चिन्तेत्वा ‘‘धम्मरतिया’’ति कतसन्निट्ठाना तीणि फलानि पत्ता अरियसाविका अड्ढतेय्यगाथासतपरिमाणं पारायनसुत्तं मधुरेन सरभञ्ञेन भासति. अस्सोसि खोति आकासट्ठकविमानानि परिहरित्वा तस्स पासादस्स उपरिभागं गतेन मग्गेन नरवाहनयानं आरुय्ह गच्छमानो अस्सोसि. कथापरियोसानं आगमयमानो अट्ठासीति ‘‘किं सद्दो एस भणे’’ति पुच्छित्वा ‘‘नन्दमाताय उपासिकाय सरभञ्ञसद्दो’’ति वुत्ते ओतरित्वा ‘‘इदमवोचा’’ति इदं देसनापरियोसानं ओलोकेन्तो अविदूरट्ठाने आकासे अट्ठासि.
साधु भगिनि, साधु भगिनीति ‘‘सुग्गहिता ते भगिनि धम्मदेसना ¶ सुकथिता, पासाणकचेतिये निसीदित्वा सोळसन्नं पारायनिकब्राह्मणानं सम्मासम्बुद्धेन कथितदिवसे च अज्ज च न किञ्चि अन्तरं पस्सामि, मज्झे भिन्नसुवण्णं विय ते सत्थु कथितेन सद्धिं सदिसमेव कथित’’न्ति वत्वा साधुकारं ददन्तो एवमाह. को पनेसो भद्रमुखाति इमस्मिं सुसंविहितारक्खट्ठाने ¶ एवं महन्तेन सद्देन को नामेस, भद्रमुख, लद्धमुख, किं नागो सुपण्णो देवो मारो ब्रह्माति सुवण्णपट्टवण्णं वातपानं विवरित्वा विगतसारज्जा तीणि फलानि पत्ता अरियसाविका वेस्सवणेन सद्धिं कथयमाना एवमाह. अहं ते भगिनि भाताति सयं सोतापन्नत्ता अनागामिअरियसाविकं जेट्ठिकं मञ्ञमानो ‘‘भगिनी’’ति वत्वा पुन तं पठमवये ठितत्ता अत्तनो कनिट्ठं, अत्तानं पन नवुतिवस्ससतसहस्सायुकत्ता महल्लकतरं मञ्ञमानो ‘‘भाता’’ति आह. साधु भद्रमुखाति, भद्रमुख, साधु सुन्दरं, स्वागमनं ते आगमनं, आगन्तुं युत्तट्ठानमेवसि आगतोति अत्थो. इदं ते होतु आतिथेय्यन्ति इदमेव धम्मभणनं तव अतिथिपण्णाकारो होतु, न हि ते अञ्ञं इतो उत्तरितरं दातब्बं पस्सामीति अधिप्पायो ¶ . एवञ्चेव मे भविस्सति आतिथेय्यन्ति एवं अत्तनो पत्तिदानं याचित्वा ‘‘अयं ते धम्मकथिकसक्कारो’’ति अड्ढतेळसानि कोट्ठसतानि रत्तसालीनं पूरेत्वा ‘‘यावायं उपासिका चरति, ताव मा खयं गमिंसू’’ति अधिट्ठहित्वा पक्कामि. याव उपासिका अट्ठासि, ताव कोट्ठानं हेट्ठिमतलं ¶ नाम दट्ठुं नासक्खिंसु. ततो पट्ठाय ‘‘नन्दमाताय कोट्ठागारं विया’’ति वोहारो उदपादि.
अकतपातरासोति अभुत्तपातरासो. पुञ्ञन्ति पुब्बचेतना च मुञ्चनचेतना च. पुञ्ञमहीति अपरचेतना. सुखाय होतूति सुखत्थाय हितत्थाय होतु. एवं अत्तनो दाने वेस्सवणस्स पत्तिं अदासि.
पकरणेति कारणे. ओक्कस्स पसय्हाति आकड्ढित्वा अभिभवित्वा. यक्खयोनिन्ति भुम्मदेवताभावं. तेनेव पुरिमेन अत्तभावेन उद्दस्सेतीति पुरिमसरीरसदिसमेव सरीरं मापेत्वा अलङ्कतपटियत्तो सिरिगब्भसयनतले अत्तानं दस्सेति. उपासिका पटिदेसिताति उपासिका अहन्ति एवं उपासिकाभावं देसेसिं. यावदेति यावदेव. सेसं सब्बत्थ उत्तानमेवाति.
महायञ्ञवग्गो पञ्चमो.
पण्णासकं निट्ठितं.