📜

(७) २. सञ्ञावग्गो

१-२. सञ्ञासुत्तद्वयवण्णना

६१-६२. दुतियस्स पठमे महप्फलाति विपाकफलेन महप्फला. विपाकानिसंसेनेव महानिसंसा. अमतोगधाति निब्बानपतिट्ठा. सब्बलोकेअनभिरतिसञ्ञाति सब्बस्मिं तेधातुसन्निवेसे लोके उक्कण्ठितस्स उप्पज्जनकसञ्ञा. दुतियं उत्तानत्थमेव.

३-४. वड्ढसुत्तद्वयवण्णना

६३-६४. ततिये वरादायीति उत्तमस्स वरस्स आदायको. सेसमेत्थ चतुत्थे च उत्तानत्थमेवाति.

५. साकच्छसुत्तवण्णना

६५. पञ्चमे अलंसाकच्छोति साकच्छाय युत्तो. आगतं पञ्हन्ति पुच्छितं पञ्हं. ब्याकत्ता होतीति विस्सज्जिता होति.

६. साजीवसुत्तवण्णना

६६. छट्ठे अलंसाजीवोति साजीवाय युत्तो. साजीवोति पञ्हपुच्छनञ्चेव पञ्हविस्सज्जनञ्च. सब्बेपि हि सब्रह्मचारिनो पञ्हं उपजीवन्ति, तेनेतं पञ्हपुच्छनविस्सज्जनं समानाजीवताय साजीवोति वुत्तं. कतं पञ्हन्ति अभिसङ्खतं पञ्हं.

७-१०. पठमइद्धिपादसुत्तादिवण्णना

६७-७०. सत्तमे उस्सोळ्हीति अधिमत्तवीरियं. अट्ठमे अत्तनो बोधिमण्डे पटिविद्धे आगमनइद्धिपादे कथेत्वा उपरि अत्तनोव छ अभिञ्ञा कथेसीति. नवमदसमेसु विपस्सना कथिता. सेसं सब्बत्थ उत्तानमेवाति.

सञ्ञावग्गो दुतियो.