📜
(७) २. सञ्ञावग्गो
१-२. सञ्ञासुत्तद्वयवण्णना
६१-६२. दुतियस्स पठमे महप्फलाति विपाकफलेन महप्फला. विपाकानिसंसेनेव महानिसंसा. अमतोगधाति निब्बानपतिट्ठा. सब्बलोके ¶ अनभिरतिसञ्ञाति सब्बस्मिं तेधातुसन्निवेसे लोके उक्कण्ठितस्स उप्पज्जनकसञ्ञा. दुतियं उत्तानत्थमेव.
३-४. वड्ढसुत्तद्वयवण्णना
६३-६४. ततिये ¶ वरादायीति उत्तमस्स वरस्स आदायको. सेसमेत्थ चतुत्थे च उत्तानत्थमेवाति.
५. साकच्छसुत्तवण्णना
६५. पञ्चमे अलंसाकच्छोति साकच्छाय युत्तो. आगतं पञ्हन्ति पुच्छितं पञ्हं. ब्याकत्ता होतीति विस्सज्जिता होति.
६. साजीवसुत्तवण्णना
६६. छट्ठे ¶ अलंसाजीवोति साजीवाय युत्तो. साजीवोति पञ्हपुच्छनञ्चेव पञ्हविस्सज्जनञ्च. सब्बेपि हि सब्रह्मचारिनो पञ्हं उपजीवन्ति, तेनेतं पञ्हपुच्छनविस्सज्जनं समानाजीवताय साजीवोति वुत्तं. कतं पञ्हन्ति अभिसङ्खतं पञ्हं.
७-१०. पठमइद्धिपादसुत्तादिवण्णना
६७-७०. सत्तमे उस्सोळ्हीति अधिमत्तवीरियं. अट्ठमे अत्तनो बोधिमण्डे पटिविद्धे आगमनइद्धिपादे कथेत्वा उपरि अत्तनोव छ अभिञ्ञा कथेसीति. नवमदसमेसु विपस्सना कथिता. सेसं सब्बत्थ उत्तानमेवाति.
सञ्ञावग्गो दुतियो.