📜

(१०) ५. ककुधवग्गो

१-२. सम्पदासुत्तद्वयवण्णना

९१-९२. पञ्चमस्स पठमे पञ्च सम्पदा मिस्सिका कथिता. दुतिये पुरिमा चतस्सो मिस्सिका, पञ्चमी लोकिकाव.

३. ब्याकरणसुत्तवण्णना

९३. ततिये अञ्ञाब्याकरणानीति अरहत्तब्याकरणानि. मन्दत्ताति मन्दभावेन अञ्ञाणेन. मोमूहत्ताति अतिमूळ्हभावेन. अञ्ञं ब्याकरोतीति अरहत्तं पत्तोस्मीति कथेति. इच्छापकतोति इच्छाय अभिभूतो. अधिमानेनाति अधिगतमानेन. सम्मदेवाति हेतुना नयेन कारणेनेव.

४-५. फासुविहारसुत्तादिवण्णना

९४-९५. चतुत्थे फासुविहाराति सुखविहारा. पञ्चमे अकुप्पन्ति अरहत्तं.

६. सुतधरसुत्तवण्णना

९६. छट्ठे अप्पट्ठोति अप्पसमारम्भो. अप्पकिच्चोति अप्पकरणीयो. सुभरोति सुखेन भरितब्बो सुपोसो. सुसन्तोसोति तीहि सन्तोसेहि सुट्ठु सन्तोसो. जीवितपरिक्खारेसूति जीवितसम्भारेसु. अप्पाहारोति मन्दाहारो. अनोदरिकत्तन्ति न ओदरिकभावं अमहग्घसभावं अनुयुत्तो. अप्पमिद्धोति न बहुनिद्दो. सत्तमट्ठमानि उत्तानत्थानि.

९. सीहसुत्तवण्णना

९९. नवमे सक्कच्चञ्ञेव देति नो असक्कच्चन्ति अनवञ्ञाय अविरज्झित्वाव देति, नो अवञ्ञाय विरज्झित्वा. मा मे योग्गपथो नस्साति मया कतयोग्गपथो मय्हं मा नस्सतु, ‘‘एको सीहो उट्ठाय बिळारं पहरन्तो विरज्झित्वा पहरी’’ति एवं वत्तारो मा होन्तूति अत्थो. अन्नभारनेसादानन्ति एत्थ अन्नं वुच्चति यवभत्तं, तं भारो एतेसन्ति अन्नभारा. याचकानं एतं नामं. नेसादा वुच्चन्ति साकुणिका. इति सब्बपच्छिमाय कोटिया एतेसं याचकनेसादानम्पि सक्कच्चमेव देसेति.

१०. ककुधथेरसुत्तवण्णना

१००. दसमे अत्तभावपटिलाभोति सरीरपटिलाभो. द्वे वा तीणि वा मागधकानि गामक्खेत्तानीति एत्थ मागधिकं गामक्खेत्तं अत्थि खुद्दकं, अत्थि मज्झिमं, अत्थि महन्तं. खुद्दकं गामक्खेत्तं इतो चत्तालीसं उसभानि, इतो चत्तालीसन्ति गावुतं होति, मज्झिमं इतो गावुतं, इतो गावुतन्ति अड्ढयोजनं होति, महन्तं इतो दियड्ढगावुतं, इतो दियड्ढगावुतन्ति तिगावुतं होति. तेसु खुद्दकेन गामक्खेत्तेन तीणि, खुद्दकेन च मज्झिमेन च द्वे गामक्खेत्तानि तस्स अत्तभावो. तिगावुतञ्हिस्स सरीरं. परिहरिस्सामीति पटिजग्गिस्सामि गोपयिस्सामि. रक्खस्सेतन्ति रक्खस्सु एतं. मोघपुरिसोति तुच्छपुरिसो. नास्सस्साति न एतस्स भवेय्य. समुदाचरेय्यामाति कथेय्याम. सम्मन्नतीति सम्मानं करोति. यं तुमो करिस्सति तुमोव तेन पञ्ञायिस्सतीति यं एस करिस्सति, एसोव तेन कम्मेन पाकटो भविस्सति. सेसं सब्बत्थ उत्तानत्थमेवाति.

ककुधवग्गो पञ्चमो.

दुतियपण्णासकं निट्ठितं.

३. ततियपण्णासकं