📜

२. बलवग्गो

१. अननुस्सुतसुत्तं

११. ‘‘पुब्बाहं , भिक्खवे, अननुस्सुतेसु धम्मेसु अभिञ्ञावोसानपारमिप्पत्तो पटिजानामि. पञ्चिमानि, भिक्खवे, तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. कतमानि पञ्च? सद्धाबलं, हिरीबलं, ओत्तप्पबलं, वीरियबलं, पञ्ञाबलं – इमानि खो, भिक्खवे, पञ्च तथागतस्स तथागतबलानि येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेती’’ति. पठमं.

२. कूटसुत्तं

१२. ‘‘पञ्चिमानि , भिक्खवे, सेखबलानि. कतमानि पञ्च? सद्धाबलं, हिरीबलं, ओत्तप्पबलं, वीरियबलं, पञ्ञाबलं – इमानि खो, भिक्खवे, पञ्च सेखबलानि. इमेसं खो, भिक्खवे, पञ्चन्नं सेखबलानं एतं अग्गं एतं सङ्गाहिकं एतं सङ्घातनियं, यदिदं पञ्ञाबलं.

‘‘सेय्यथापि , भिक्खवे , कूटागारस्स एतं अग्गं एतं सङ्गाहिकं एतं सङ्घातनियं, यदिदं कूटं. एवमेवं खो, भिक्खवे, इमेसं पञ्चन्नं सेखबलानं एतं अग्गं एतं सङ्गाहिकं एतं सङ्घातनियं, यदिदं पञ्ञाबलं.

‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘सद्धाबलेन समन्नागता भविस्साम सेखबलेन, हिरीबलेन… ओत्तप्पबलेन… वीरियबलेन… पञ्ञाबलेन समन्नागता भविस्साम सेखबलेना’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. दुतियं.

३. संखित्तसुत्तं

१३. ‘‘पञ्चिमानि , भिक्खवे, बलानि. कतमानि पञ्च? सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं – इमानि खो, भिक्खवे, पञ्च बलानी’’ति. ततियं.

४. वित्थतसुत्तं

१४. ‘‘पञ्चिमानि, भिक्खवे, बलानि. कतमानि पञ्च? सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं.

‘‘कतमञ्च, भिक्खवे, सद्धाबलं? इध, भिक्खवे, अरियसावको सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति . इदं वुच्चति, भिक्खवे, सद्धाबलं.

‘‘कतमञ्च, भिक्खवे, वीरियबलं? इध, भिक्खवे, अरियसावको आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. इदं वुच्चति, भिक्खवे, वीरियबलं.

‘‘कतमञ्च, भिक्खवे , सतिबलं? इध, भिक्खवे, अरियसावको सतिमा होति परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता. इदं वुच्चति, भिक्खवे, सतिबलं.

‘‘कतमञ्च, भिक्खवे, समाधिबलं? इध, भिक्खवे, अरियसावको विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति; वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति; पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति; सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. इदं वुच्चति, भिक्खवे, समाधिबलं.

‘‘कतमञ्च, भिक्खवे, पञ्ञाबलं? इध, भिक्खवे, अरियसावको पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. इदं वुच्चति, भिक्खवे, पञ्ञाबलं. इमानि खो, भिक्खवे, पञ्च बलानी’’ति. चतुत्थं.

५. दट्ठब्बसुत्तं

१५. ‘‘पञ्चिमानि, भिक्खवे, बलानि. कतमानि पञ्च? सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं . कत्थ च, भिक्खवे, सद्धाबलं दट्ठब्बं? चतूसु सोतापत्तियङ्गेसु. एत्थ सद्धाबलं दट्ठब्बं. कत्थ च, भिक्खवे, वीरियबलं दट्ठब्बं? चतूसु सम्मप्पधानेसु. एत्थ वीरियबलं दट्ठब्बं. कत्थ च, भिक्खवे, सतिबलं दट्ठब्बं? चतूसु सतिपट्ठानेसु. एत्थ सतिबलं दट्ठब्बं. कत्थ च, भिक्खवे, समाधिबलं दट्ठब्बं? चतूसु झानेसु. एत्थ समाधिबलं दट्ठब्बं. कत्थ च, भिक्खवे, पञ्ञाबलं दट्ठब्बं? चतूसु अरियसच्चेसु. एत्थ पञ्ञाबलं दट्ठब्बं. इमानि खो, भिक्खवे, पञ्च बलानी’’ति. पञ्चमं.

६. पुनकूटसुत्तं

१६. ‘‘पञ्चिमानि, भिक्खवे, बलानि. कतमानि पञ्च? सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं – इमानि खो, भिक्खवे, पञ्च बलानि. इमेसं खो, भिक्खवे, पञ्चन्नं बलानं एतं अग्गं एतं सङ्गाहिकं एतं सङ्घातनियं, यदिदं पञ्ञाबलं. सेय्यथापि, भिक्खवे, कूटागारस्स एतं अग्गं एतं सङ्गाहिकं एतं सङ्घातनियं, यदिदं कूटं. एवमेवं खो, भिक्खवे, इमेसं पञ्चन्नं बलानं एतं अग्गं एतं सङ्गाहिकं एतं सङ्घातनियं, यदिदं पञ्ञाबल’’न्ति. छट्ठं.

७. पठमहितसुत्तं

१७. ‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु अत्तहिताय पटिपन्नो होति, नो परहिताय. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु अत्तना सीलसम्पन्नो होति, नो परं सीलसम्पदाय समादपेति; अत्तना समाधिसम्पन्नो होति, नो परं समाधिसम्पदाय समादपेति; अत्तना पञ्ञासम्पन्नो होति, नो परं पञ्ञासम्पदाय समादपेति; अत्तना विमुत्तिसम्पन्नो होति, नो परं विमुत्तिसम्पदाय समादपेति; अत्तना विमुत्तिञाणदस्सनसम्पन्नो होति, नो परं विमुत्तिञाणदस्सनसम्पदाय समादपेति. इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागतो भिक्खु अत्तहिताय पटिपन्नो होति, नो परहिताया’’ति. सत्तमं.

८. दुतियहितसुत्तं

१८. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु परहिताय पटिपन्नो होति, नो अत्तहिताय. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु अत्तना न सीलसम्पन्नो होति, परं सीलसम्पदाय समादपेति; अत्तना न समाधिसम्पन्नो होति, परं समाधिसम्पदाय समादपेति; अत्तना न पञ्ञासम्पन्नो होति, परं पञ्ञासम्पदाय समादपेति; अत्तना न विमुत्तिसम्पन्नो होति, परं विमुत्तिसम्पदाय समादपेति; अत्तना न विमुत्तिञाणदस्सनसम्पन्नो होति, परं विमुत्तिञाणदस्सनसम्पदाय समादपेति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु परहिताय पटिपन्नो होति, नो अत्तहिताया’’ति. अट्ठमं.

९. ततियहितसुत्तं

१९. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु नेव अत्तहिताय पटिपन्नो होति, नो परहिताय. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु अत्तना न सीलसम्पन्नो होति, नो परं सीलसम्पदाय समादपेति; अत्तना न समाधिसम्पन्नो होति, नो परं समाधिसम्पदाय समादपेति; अत्तना न पञ्ञासम्पन्नो होति, नो परं पञ्ञासम्पदाय समादपेति; अत्तना न विमुत्तिसम्पन्नो होति, नो परं विमुत्तिसम्पदाय समादपेति; अत्तना न विमुत्तिञाणदस्सनसम्पन्नो होति, नो परं विमुत्तिञाणदस्सनसम्पदाय समादपेति. इमेहि खो , भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु नेव अत्तहिताय पटिपन्नो होति, नो परहिताया’’ति. नवमं.

१०. चतुत्थहितसुत्तं

२०. ‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु अत्तहिताय च पटिपन्नो होति परहिताय च. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु अत्तना च सीलसम्पन्नो होति, परञ्च सीलसम्पदाय समादपेति; अत्तना च समाधिसम्पन्नो होति, परञ्च समाधिसम्पदाय समादपेति, अत्तना च पञ्ञासम्पन्नो होति, परञ्च पञ्ञासम्पदाय समादपेति; अत्तना च विमुत्तिसम्पन्नो होति, परञ्च विमुत्तिसम्पदाय समादपेति; अत्तना च विमुत्तिञाणदस्सनसम्पन्नो होति, परञ्च विमुत्तिञाणदस्सनसम्पदाय समादपेति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु अत्तहिताय च पटिपन्नो होति परहिताय चा’’ति. दसमं.

बलवग्गो दुतियो.

तस्सुद्दानं –

अननुस्सुतकूटञ्च, संखित्तं वित्थतेन च;

दट्ठब्बञ्च पुन कूटं, चत्तारोपि हितेन चाति.