📜
(११) १. फासुविहारवग्गो
१. सारज्जसुत्तं
१०१. ‘‘पञ्चिमे ¶ ¶ ¶ , भिक्खवे, सेखवेसारज्जकरणा धम्मा. कतमे पञ्च? इध, भिक्खवे, भिक्खु सद्धो होति, सीलवा होति, बहुस्सुतो होति, आरद्धवीरियो होति, पञ्ञवा होति.
‘‘यं, भिक्खवे, अस्सद्धस्स सारज्जं होति, सद्धस्स तं सारज्जं न होति. तस्मायं धम्मो सेखवेसारज्जकरणो.
‘‘यं, भिक्खवे, दुस्सीलस्स सारज्जं होति, सीलवतो तं सारज्जं न होति. तस्मायं धम्मो सेखवेसारज्जकरणो.
‘‘यं, भिक्खवे, अप्पस्सुतस्स सारज्जं होति, बहुस्सुतस्स तं सारज्जं न होति. तस्मायं धम्मो सेखवेसारज्जकरणो.
‘‘यं, भिक्खवे, कुसीतस्स सारज्जं होति, आरद्धवीरियस्स तं सारज्जं न होति. तस्मायं धम्मो सेखवेसारज्जकरणो.
‘‘यं, भिक्खवे, दुप्पञ्ञस्स सारज्जं होति, पञ्ञवतो तं सारज्जं न होति. तस्मायं धम्मो सेखवेसारज्जकरणो. इमे खो, भिक्खवे, पञ्च सेखवेसारज्जकरणा धम्मा’’ति. पठमं.
२. उस्सङ्कितसुत्तं
१०२. ‘‘पञ्चहि ¶ ¶ , भिक्खवे, धम्मेहि समन्नागतो भिक्खु उस्सङ्कितपरिसङ्कितो होति पापभिक्खूति अपि अकुप्पधम्मोपि [अपि अकुप्पधम्मो (सी. स्या. कं.)].
कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु वेसियागोचरो वा होति, विधवागोचरो वा होति, थुल्लकुमारिकागोचरो वा होति, पण्डकगोचरो वा होति, भिक्खुनीगोचरो वा होति.
‘‘इमेहि ¶ खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु उस्सङ्कितपरिसङ्कितो होति पापभिक्खूति अपि अकुप्पधम्मोपी’’ति. दुतियं.
३. महाचोरसुत्तं
१०३. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो महाचोरो सन्धिम्पि छिन्दति, निल्लोपम्पि हरति, एकागारिकम्पि करोति, परिपन्थेपि तिट्ठति. कतमेहि पञ्चहि? इध, भिक्खवे, महाचोरो विसमनिस्सितो च होति, गहननिस्सितो च, बलवनिस्सितो च, भोगचागी च, एकचारी च.
‘‘कथञ्च, भिक्खवे, महाचोरो विसमनिस्सितो होति? इध, भिक्खवे, महाचोरो नदीविदुग्गं वा निस्सितो होति पब्बतविसमं वा. एवं खो, भिक्खवे, महाचोरो विसमनिस्सितो होति.
‘‘कथञ्च, भिक्खवे, महाचोरो गहननिस्सितो होति? इध, भिक्खवे, महाचोरो तिणगहनं वा निस्सितो होति रुक्खगहनं वा रोधं [गेधं (सी.) अ. नि. ३.५१] वा महावनसण्डं वा. एवं खो, भिक्खवे, महाचोरो गहननिस्सितो होति.
‘‘कथञ्च, भिक्खवे, महाचोरो बलवनिस्सितो होति? इध, भिक्खवे, महाचोरो राजानं ¶ वा राजमहामत्तानं वा निस्सितो होति. तस्स एवं होति – ‘सचे मं कोचि किञ्चि ¶ वक्खति, इमे मे राजानो वा राजमहामत्ता वा परियोधाय अत्थं भणिस्सन्ती’ति. सचे नं कोचि किञ्चि आह, त्यस्स राजानो वा राजमहामत्ता वा परियोधाय अत्थं भणन्ति. एवं खो, भिक्खवे, महाचोरो बलवनिस्सितो होति.
‘‘कथञ्च, भिक्खवे, महाचोरो भोगचागी होति? इध, भिक्खवे, महाचोरो अड्ढो होति महद्धनो महाभोगो. तस्स एवं होति – ‘सचे मं कोचि किञ्चि वक्खति, इतो भोगेन पटिसन्थरिस्सामी’ति. सचे नं ¶ कोचि किञ्चि आह, ततो भोगेन पटिसन्थरति. एवं खो, भिक्खवे, महाचोरो भोगचागी होति.
‘‘कथञ्च, भिक्खवे, महाचोरो एकचारी होति? इध, भिक्खवे, महाचोरो एककोव गहणानि [निग्गहणानि (सी. स्या. कं. पी.)] कत्ता होति. तं किस्स हेतु? ‘मा मे ¶ गुय्हमन्ता बहिद्धा सम्भेदं अगमंसू’ति. एवं खो, भिक्खवे, महाचोरो एकचारी होति.
‘‘इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो महाचोरो सन्धिम्पि छिन्दति निल्लोपम्पि हरति एकागारिकम्पि करोति परिपन्थेपि तिट्ठति.
‘‘एवमेवं खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो पापभिक्खु खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति. कतमेहि पञ्चहि? इध, भिक्खवे, पापभिक्खु विसमनिस्सितो च होति, गहननिस्सितो च, बलवनिस्सितो च, भोगचागी च, एकचारी च.
‘‘कथञ्च, भिक्खवे, पापभिक्खु विसमनिस्सितो होति? इध, भिक्खवे, पापभिक्खु विसमेन कायकम्मेन समन्नागतो होति, विसमेन वचीकम्मेन समन्नागतो होति, विसमेन मनोकम्मेन समन्नागतो होति. एवं खो, भिक्खवे, पापभिक्खु विसमनिस्सितो होति.
‘‘कथञ्च, भिक्खवे, पापभिक्खु गहननिस्सितो होति? इध ¶ , भिक्खवे, पापभिक्खु मिच्छादिट्ठिको ¶ होति अन्तग्गाहिकाय दिट्ठिया समन्नागतो. एवं खो, भिक्खवे, पापभिक्खु गहननिस्सितो होति.
‘‘कथञ्च, भिक्खवे, पापभिक्खु बलवनिस्सितो होति? इध, भिक्खवे, पापभिक्खु राजानं वा राजमहामत्तानं वा निस्सितो होति. तस्स एवं होति – ‘सचे मं कोचि किञ्चि वक्खति, इमे मे राजानो वा ¶ राजमहामत्ता वा परियोधाय अत्थं भणिस्सन्ती’ति. सचे नं कोचि किञ्चि आह, त्यस्स राजानो वा राजमहामत्ता वा परियोधाय अत्थं भणन्ति. एवं खो, भिक्खवे, पापभिक्खु बलवनिस्सितो होति.
‘‘कथञ्च, भिक्खवे, पापभिक्खु भोगचागी होति? इध, भिक्खवे, पापभिक्खु लाभी होति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं. तस्स एवं होति – ‘सचे मं कोचि किञ्चि वक्खति, इतो लाभेन पटिसन्थरिस्सामी’ति. सचे नं कोचि किञ्चि आह, ततो लाभेन पटिसन्थरति. एवं खो, भिक्खवे, पापभिक्खु भोगचागी होति.
‘‘कथञ्च ¶ , भिक्खवे, पापभिक्खु एकचारी होति? इध, भिक्खवे, पापभिक्खु एककोव पच्चन्तिमेसु जनपदेसु निवासं कप्पेति. सो तत्थ कुलानि उपसङ्कमन्तो लाभं लभति. एवं खो, भिक्खवे, पापभिक्खु एकचारी होति.
‘‘इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो पापभिक्खु खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो विञ्ञूनं, बहुञ्च अपुञ्ञं पसवती’’ति. ततियं.
४. समणसुखुमालसुत्तं
१०४. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु समणेसु समणसुखुमालो होति.
‘‘कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु याचितोव बहुलं चीवरं परिभुञ्जति, अप्पं अयाचितो; याचितोव बहुलं पिण्डपातं परिभुञ्जति, अप्पं अयाचितो; याचितोव बहुलं ¶ सेनासनं परिभुञ्जति, अप्पं अयाचितो; याचितोव बहुलं गिलानप्पच्चयभेसज्जपरिक्खारं परिभुञ्जति, अप्पं अयाचितो. येहि खो ¶ पन सब्रह्मचारीहि सद्धिं विहरति ¶ , त्यस्स [त्यास्स (क.) अ. नि. ४.८७] मनापेनेव बहुलं कायकम्मेन समुदाचरन्ति, अप्पं अमनापेन; मनापेनेव बहुलं वचीकम्मेन समुदाचरन्ति, अप्पं अमनापेन; मनापेनेव बहुलं मनोकम्मेन समुदाचरन्ति, अप्पं अमनापेन; मनापंयेव उपहारं उपहरन्ति, अप्पं अमनापं. यानि खो पन तानि वेदयितानि पित्तसमुट्ठानानि वा सेम्हसमुट्ठानानि वा वातसमुट्ठानानि वा सन्निपातिकानि वा उतुपरिणामजानि वा विसमपरिहारजानि वा ओपक्कमिकानि वा कम्मविपाकजानि वा, तानिस्स न बहुदेव उप्पज्जन्ति. अप्पाबाधो होति, चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु समणेसु समणसुखुमालो होति.
‘‘यञ्हि तं, भिक्खवे, सम्मा वदमानो वदेय्य – ‘समणेसु समणसुखुमालो’ति, ममेव तं, भिक्खवे, सम्मा [ममेव तं सम्मा (?)] वदमानो वदेय्य – ‘समणेसु समणसुखुमालो’ति ¶ . अहञ्हि, भिक्खवे, याचितोव बहुलं चीवरं परिभुञ्जामि, अप्पं अयाचितो; याचितोव बहुलं पिण्डपातं परिभुञ्जामि, अप्पं अयाचितो; याचितोव बहुलं सेनासनं परिभुञ्जामि, अप्पं अयाचितो; याचितोव बहुलं गिलानप्पच्चयभेसज्जपरिक्खारं परिभुञ्जामि, अप्पं अयाचितो. येहि खो पन भिक्खूहि सद्धिं विहरामि, ते मं मनापेनेव बहुलं कायकम्मेन समुदाचरन्ति, अप्पं अमनापेन ¶ ; मनापेनेव बहुलं वचीकम्मेन समुदाचरन्ति, अप्पं अमनापेन; मनापेनेव बहुलं मनोकम्मेन समुदाचरन्ति, अप्पं अमनापेन; मनापंयेव उपहारं उपहरन्ति, अप्पं अमनापं. यानि खो पन तानि वेदयितानि – पित्तसमुट्ठानानि वा सेम्हसमुट्ठानानि वा वातसमुट्ठानानि वा सन्निपातिकानि वा उतुपरिणामजानि वा विसमपरिहारजानि वा ओपक्कमिकानि वा कम्मविपाकजानि वा ¶ – तानि मे न बहुदेव उप्पज्जन्ति. अप्पाबाधोहमस्मि, चतुन्नं खो पनस्मि [चतुन्नं खो पन (सी.), चतुन्नं (स्या. पी.)] झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी [निकामलाभी होमि (सी. क.)] अकिच्छलाभी अकसिरलाभी, आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरामि.
‘‘यञ्हि ¶ तं, भिक्खवे, सम्मा वदमानो वदेय्य – ‘समणेसु समणसुखुमालो’ति, ममेव तं, भिक्खवे, सम्मा वदमानो वदेय्य – ‘समणेसु समणसुखुमालो’’’ति. चतुत्थं.
५. फासुविहारसुत्तं
१०५. ‘‘पञ्चिमे, भिक्खवे, फासुविहारा. कतमे पञ्च? इध, भिक्खवे, भिक्खुनो मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, मेत्तं वचीकम्मं…पे… मेत्तं मनोकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च. यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च. यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरति ¶ सब्रह्मचारीहि आवि चेव रहो च. इमे खो, भिक्खवे, पञ्च फासुविहारा’’ति. पञ्चमं.
६. आनन्दसुत्तं
१०६. एकं ¶ समयं भगवा कोसम्बियं विहरति घोसितारामे. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘कित्तावता नु खो, भन्ते, भिक्खु सङ्घे [भिक्खुंसंघो (स्या. पी.)] विहरन्तो फासुं विहरेय्या’’ति? ‘‘यतो खो, आनन्द, भिक्खु ¶ अत्तना [अत्तना च (पी. क.)] सीलसम्पन्नो होति, नो [नो च (क.)] परं अधिसीले सम्पवत्ता [सम्पवत्ता होति (क.)]; एत्तावतापि खो, आनन्द, भिक्खु सङ्घे विहरन्तो फासुं विहरेय्या’’ति.
‘‘सिया पन, भन्ते, अञ्ञोपि परियायो यथा भिक्खु सङ्घे विहरन्तो फासुं विहरेय्या’’ति? ‘‘सिया, आनन्द [आनन्दाति भगवा आवोच (स्या. पी.)]! यतो खो, आनन्द, भिक्खु अत्तना सीलसम्पन्नो होति, नो परं अधिसीले सम्पवत्ता; अत्तानुपेक्खी च होति, नो परानुपेक्खी; एत्तावतापि खो, आनन्द, भिक्खु सङ्घे विहरन्तो फासुं विहरेय्या’’ति.
‘‘सिया ¶ पन, भन्ते, अञ्ञोपि परियायो यथा भिक्खु सङ्घे विहरन्तो फासुं विहरेय्या’’ति? ‘‘सिया, आनन्द! यतो खो, आनन्द, भिक्खु अत्तना सीलसम्पन्नो होति, नो परं अधिसीले सम्पवत्ता; अत्तानुपेक्खी च होति, नो परानुपेक्खी; अपञ्ञातो च होति, तेन च अपञ्ञातकेन नो परितस्सति; एत्तावतापि खो, आनन्द, भिक्खु ¶ सङ्घे विहरन्तो फासुं विहरेय्या’’ति.
‘‘सिया पन, भन्ते, अञ्ञोपि परियायो यथा भिक्खु सङ्घे विहरन्तो फासुं विहरेय्या’’ति? ‘‘सिया, आनन्द! यतो खो, आनन्द, भिक्खु अत्तना सीलसम्पन्नो होति, नो परं अधिसीले सम्पवत्ता; अत्तानुपेक्खी च होति, नो परानुपेक्खी; अपञ्ञातो च होति, तेन च अपञ्ञातकेन नो परितस्सति; चतुन्नञ्च [चतुन्नं (पी. क.)] झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी; एत्तावतापि खो, आनन्द, भिक्खु सङ्घे विहरन्तो फासुं विहरेय्या’’ति.
‘‘सिया ¶ पन, भन्ते, अञ्ञोपि परियायो यथा भिक्खु सङ्घे विहरन्तो फासुं विहरेय्या’’ति? ‘‘सिया, आनन्द! यतो खो, आनन्द, भिक्खु अत्तना सीलसम्पन्नो होति, नो परं अधिसीले सम्पवत्ता; अत्तानुपेक्खी च होति, नो परानुपेक्खी; अपञ्ञातो ¶ च होति, तेन च अपञ्ञातकेन नो परितस्सति; चतुन्नञ्च झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी; आसवानञ्च [आसवानं (सी. पी. क.)] खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति; एत्तावतापि खो, आनन्द, भिक्खु सङ्घे विहरन्तो फासुं विहरेय्य.
‘‘इमम्हा चाहं, आनन्द, फासुविहारा अञ्ञो फासुविहारो उत्तरितरो वा पणीततरो वा नत्थीति वदामी’’ति. छट्ठं.
७. सीलसुत्तं
१०७. ‘‘पञ्चहि ¶ , भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स.
‘‘कतमेहि ¶ पञ्चहि? इध, भिक्खवे, भिक्खु सीलसम्पन्नो होति, समाधिसम्पन्नो होति, पञ्ञासम्पन्नो होति, विमुत्तिसम्पन्नो होति, विमुत्तिञाणदस्सनसम्पन्नो होति.
‘‘इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. सत्तमं.
८. असेखसुत्तं
१०८. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स.
‘‘कतमेहि, पञ्चहि? इध, भिक्खवे, भिक्खु असेखेन सीलक्खन्धेन समन्नागतो होति, असेखेन समाधिक्खन्धेन समन्नागतो होति, असेखेन ¶ पञ्ञाक्खन्धेन समन्नागतो होति, असेखेन विमुत्तिक्खन्धेन समन्नागतो होति, असेखेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. अट्ठमं.
९. चातुद्दिससुत्तं
१०९. ‘‘पञ्चहि ¶ , भिक्खवे, धम्मेहि समन्नागतो भिक्खु चातुद्दिसो होति. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति सुतधरो सुतसन्निचयो ¶ , ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा; सन्तुट्ठो होति इतरीतरचीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन; चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी; आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा ¶ सच्छिकत्वा उपसम्पज्ज विहरति. इमेहि, खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु चातुद्दिसो होती’’ति. नवमं.
१०. अरञ्ञसुत्तं
११०. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवितुं. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु सीलवा होति…पे… समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति…पे… दिट्ठिया सुप्पटिविद्धा; आरद्धवीरियो विहरति थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु; चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी; आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं ¶ दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. इमेहि ¶ खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु अलं अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवितु’’न्ति. दसमं.
फासुविहारवग्गो पठमो.
तस्सुद्दानं –
सारज्जं ¶ सङ्कितो चोरो, सुखुमालं फासु पञ्चमं;
आनन्द सीलासेखा च, चातुद्दिसो अरञ्ञेन चाति.