📜
(१३) ३. गिलानवग्गो
१. गिलानसुत्तं
१२१. एकं ¶ समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन गिलानसाला तेनुपसङ्कमि. अद्दसा खो भगवा अञ्ञतरं भिक्खुं दुब्बलं गिलानकं; दिस्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि –
‘‘यं ¶ किञ्चि [यं किञ्चि (स्या. कं.)], भिक्खवे, भिक्खुं दुब्बलं [भिक्खवे दुब्बलं (सी. स्या. कं. पी.)] गिलानकं पञ्च धम्मा न विजहन्ति, तस्सेतं पाटिकङ्खं – ‘नचिरस्सेव आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सती’’’ति.
‘‘कतमे पञ्च? इध, भिक्खवे, भिक्खु ¶ असुभानुपस्सी काये विहरति, आहारे पटिकूलसञ्ञी, सब्बलोके अनभिरतसञ्ञी [सब्बत्थपि एवमेव दिस्सति], सब्बसङ्खारेसु ¶ अनिच्चानुपस्सी, मरणसञ्ञा खो पनस्स अज्झत्तं सूपट्ठिता होति. यं किञ्चि, भिक्खवे, भिक्खुं दुब्बलं गिलानकं इमे पञ्च धम्मा न विजहन्ति, तस्सेतं पाटिकङ्खं – ‘नचिरस्सेव आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरिस्सती’’’ति. पठमं.
२. सतिसूपट्ठितसुत्तं
१२२. ‘‘यो हि कोचि, भिक्खवे, भिक्खु वा भिक्खुनी वा पञ्च धम्मे भावेति पञ्च धम्मे बहुलीकरोति, तस्स द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता.
‘‘कतमे पञ्च? इध, भिक्खवे, भिक्खुनो अज्झत्तञ्ञेव सति सूपट्ठिता होति धम्मानं उदयत्थगामिनिया ¶ पञ्ञाय, असुभानुपस्सी काये विहरति, आहारे पटिकूलसञ्ञी, सब्बलोके अनभिरतसञ्ञी, सब्बसङ्खारेसु अनिच्चानुपस्सी. यो हि कोचि, भिक्खवे, भिक्खु वा भिक्खुनी वा इमे पञ्च धम्मे भावेति इमे पञ्च धम्मे बहुलीकरोति, तस्स द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति. दुतियं.
३. पठमउपट्ठाकसुत्तं
१२३. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो गिलानो दूपट्ठाको [दुपट्ठाको (स्या. कं. पी. क.) महाव. ३६६] होति. कतमेहि पञ्चहि? असप्पायकारी होति, सप्पाये मत्तं न जानाति, भेसज्जं नप्पटिसेविता होति, अत्थकामस्स गिलानुपट्ठाकस्स ¶ न यथाभूतं आबाधं आविकत्ता होति अभिक्कमन्तं वा अभिक्कमतीति पटिक्कमन्तं वा पटिक्कमतीति ठितं वा ठितोति, उप्पन्नानं सारीरिकानं ¶ वेदनानं दुक्खानं तिब्बानं [तिप्पानं (सी.) महाव. ३६६] खरानं कटुकानं असातानं अमनापानं पाणहरानं अनधिवासकजातिको होति. इमेहि ¶ खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो गिलानो दूपट्ठाको होति.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो गिलानो सूपट्ठाको होति. कतमेहि पञ्चहि? सप्पायकारी होति, सप्पाये मत्तं जानाति, भेसज्जं पटिसेविता होति, अत्थकामस्स गिलानुपट्ठाकस्स यथाभूतं आबाधं आविकत्ता होति अभिक्कमन्तं वा अभिक्कमतीति पटिक्कमन्तं वा पटिक्कमतीति ठितं वा ठितोति, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो गिलानो सूपट्ठाको होती’’ति. ततियं.
४. दुतियउपट्ठाकसुत्तं
१२४. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो गिलानुपट्ठाको नालं गिलानं उपट्ठातुं. कतमेहि पञ्चहि? नप्पटिबलो होति भेसज्जं संविधातुं; सप्पायासप्पायं न जानाति, असप्पायं उपनामेति, सप्पायं अपनामेति; आमिसन्तरो गिलानं उपट्ठाति, नो मेत्तचित्तो ¶ ; जेगुच्छी होति उच्चारं वा पस्सावं वा वन्तं वा खेळं वा नीहरितुं; नप्पटिबलो होति गिलानं कालेन कालं धम्मिया कथाय सन्दस्सेतुं समादपेतुं [समादापेतुं (?) महाव. ३६६] समुत्तेजेतुं सम्पहंसेतुं. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि ¶ समन्नागतो गिलानुपट्ठाको नालं गिलानं उपट्ठातुं.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो गिलानुपट्ठाको अलं गिलानं उपट्ठातुं. कतमेहि पञ्चहि? पटिबलो होति भेसज्जं संविधातुं; सप्पायासप्पायं जानाति, असप्पायं अपनामेति, सप्पायं उपनामेति; मेत्तचित्तो गिलानं उपट्ठाति, नो आमिसन्तरो; अजेगुच्छी होति उच्चारं वा पस्सावं वा वन्तं वा खेळं वा नीहरितुं; पटिबलो होति गिलानं कालेन कालं धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतुं. इमेहि ¶ खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो गिलानुपट्ठाको अलं गिलानं उपट्ठातु’’न्ति. चतुत्थं.
५. पठमअनायुस्सासुत्तं
१२५. ‘‘पञ्चिमे ¶ , भिक्खवे, धम्मा अनायुस्सा. कतमे पञ्च? असप्पायकारी होति, सप्पाये मत्तं न जानाति, अपरिणतभोजी च होति, अकालचारी च होति, अब्रह्मचारी च. इमे खो, भिक्खवे, पञ्च धम्मा अनायुस्सा.
‘‘पञ्चिमे, भिक्खवे, धम्मा आयुस्सा. कतमे पञ्च? सप्पायकारी होति, सप्पाये मत्तं जानाति, परिणतभोजी च होति, कालचारी च होति, ब्रह्मचारी च. इमे खो, भिक्खवे, पञ्च धम्मा आयुस्सा’’ति. पञ्चमं.
६. दुतियअनायुस्सासुत्तं
१२६. ‘‘पञ्चिमे, भिक्खवे, धम्मा अनायुस्सा. कतमे पञ्च? असप्पायकारी होति, सप्पाये मत्तं न जानाति, अपरिणतभोजी च होति, दुस्सीलो च, पापमित्तो च. इमे खो, भिक्खवे, पञ्च धम्मा अनायुस्सा.
‘‘पञ्चिमे, भिक्खवे, धम्मा आयुस्सा. कतमे पञ्च ¶ ? सप्पायकारी होति, सप्पाये मत्तं ¶ जानाति, परिणतभोजी च होति, सीलवा च, कल्याणमित्तो च. इमे खो, भिक्खवे, पञ्च धम्मा आयुस्सा’’ति. छट्ठं.
७. वपकाससुत्तं
१२७. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु नालं सङ्घम्हा वपकासितुं [वि + अप + कासितुं = वपकासितुं]. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु असन्तुट्ठो होति इतरीतरेन चीवरेन, असन्तुट्ठो होति इतरीतरेन पिण्डपातेन, असन्तुट्ठो होति इतरीतरेन सेनासनेन, असन्तुट्ठो होति इतरीतरेन गिलानप्पच्चयभेसज्जपरिक्खारेन, कामसङ्कप्पबहुलो च विहरति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु नालं सङ्घम्हा वपकासितुं.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं सङ्घम्हा वपकासितुं. कतमेहि पञ्चहि? इध ¶ , भिक्खवे, भिक्खु सन्तुट्ठो होति इतरीतरेन चीवरेन, सन्तुट्ठो होति इतरीतरेन पिण्डपातेन, सन्तुट्ठो होति इतरीतरेन सेनासनेन, सन्तुट्ठो होति इतरीतरेन गिलानप्पच्चयभेसज्जपरिक्खारेन ¶ , नेक्खम्मसङ्कप्पबहुलो [न कामसङ्कप्पबहुलो (क.)] च विहरति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु अलं सङ्घम्हा वपकासितु’’न्ति. सत्तमं.
८. समणसुखसुत्तं
१२८. ‘‘पञ्चिमानि, भिक्खवे, समणदुक्खानि. कतमानि पञ्च? इध, भिक्खवे, भिक्खु असन्तुट्ठो होति इतरीतरेन चीवरेन, असन्तुट्ठो होति इतरीतरेन पिण्डपातेन, असन्तुट्ठो होति इतरीतरेन सेनासनेन, असन्तुट्ठो होति इतरीतरेन गिलानप्पच्चयभेसज्जपरिक्खारेन, अनभिरतो ¶ च ब्रह्मचरियं चरति. इमानि खो, भिक्खवे, पञ्च समणदुक्खानि.
‘‘पञ्चिमानि, भिक्खवे, समणसुखानि. कतमानि पञ्च? इध, भिक्खवे, भिक्खु सन्तुट्ठो होति इतरीतरेन चीवरेन, सन्तुट्ठो होति इतरीतरेन पिण्डपातेन, सन्तुट्ठो होति इतरीतरेन ¶ सेनासनेन, सन्तुट्ठो होति इतरीतरेन गिलानप्पच्चयभेसज्जपरिक्खारेन, अभिरतो च ब्रह्मचरियं चरति. इमानि खो, भिक्खवे, पञ्च समणसुखानी’’ति. अट्ठमं.
९. परिकुप्पसुत्तं
१२९. ‘‘पञ्चिमे, भिक्खवे, आपायिका नेरयिका परिकुप्पा अतेकिच्छा. कतमे पञ्च? माता [मातरं (क.)] जीविता वोरोपिता होति, पिता [पितरं (क.)] जीविता वोरोपितो [वोरोपिता (क.)] होति, अरहं [अरहन्तं (क.), अरहा (स्या.)] जीविता वोरोपितो होति, तथागतस्स दुट्ठेन चित्तेन लोहितं उप्पादितं होति, सङ्घो भिन्नो होति. इमे खो, भिक्खवे, पञ्च आपायिका नेरयिका परिकुप्पा अतेकिच्छा’’ति. नवमं.
१०. ब्यसनसुत्तं
१३०. ‘‘पञ्चिमानि ¶ , भिक्खवे, ब्यसनानि. कतमानि पञ्च? ञातिब्यसनं, भोगब्यसनं, रोगब्यसनं, सीलब्यसनं, दिट्ठिब्यसनं. न, भिक्खवे, सत्ता ञातिब्यसनहेतु वा ¶ भोगब्यसनहेतु वा रोगब्यसनहेतु वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति. सीलब्यसनहेतु वा, भिक्खवे, सत्ता दिट्ठिब्यसनहेतु वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति. इमानि खो, भिक्खवे, पञ्च ब्यसनानि.
‘‘पञ्चिमा, भिक्खवे, सम्पदा. कतमा पञ्च? ञातिसम्पदा, भोगसम्पदा, आरोग्यसम्पदा, सीलसम्पदा, दिट्ठिसम्पदा. न, भिक्खवे, सत्ता ञातिसम्पदाहेतु वा भोगसम्पदाहेतु वा आरोग्यसम्पदाहेतु ¶ वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. सीलसम्पदाहेतु वा, भिक्खवे, सत्ता दिट्ठिसम्पदाहेतु वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. इमा खो, भिक्खवे, पञ्च सम्पदा’’ति. दसमं.
गिलानवग्गो ततियो.
तस्सुद्दानं ¶ –
गिलानो सतिसूपट्ठि, द्वे उपट्ठाका दुवायुसा;
वपकाससमणसुखा, परिकुप्पं ब्यसनेन चाति.