📜

(१६) १. सद्धम्मवग्गो

१. पठमसम्मत्तनियामसुत्तं

१५१. ‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? कथं परिभोति, कथिकं [कथितं (क.)] परिभोति, अत्तानं परिभोति, विक्खित्तचित्तो धम्मं सुणाति, अनेकग्गचित्तो अयोनिसो च [अयोनिसो (स्या. कं.)] मनसि करोति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं.

‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? न कथं परिभोति, न कथिकं परिभोति, न अत्तानं परिभोति, अविक्खित्तचित्तो धम्मं सुणाति, एकग्गचित्तो योनिसो च मनसि करोति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति. पठमं.

२. दुतियसम्मत्तनियामसुत्तं

१५२. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? कथं परिभोति, कथिकं परिभोति, अत्तानं परिभोति, दुप्पञ्ञो होति जळो एळमूगो, अनञ्ञाते अञ्ञातमानी होति. इमेहि खो , भिक्खवे, पञ्चहि धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं.

‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? न कथं परिभोति, न कथिकं परिभोति, न अत्तानं परिभोति, पञ्ञवा होति अजळो अनेळमूगो, न अनञ्ञाते अञ्ञातमानी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति. दुतियं.

३. ततियसम्मत्तनियामसुत्तं

१५३. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? मक्खी धम्मं सुणाति मक्खपरियुट्ठितो, उपारम्भचित्तो [सउपारम्भचित्तो (स्या. कं.)] धम्मं सुणाति रन्धगवेसी, धम्मदेसके आहतचित्तो होति खीलजातो [खिलजातो (स्या. पी.)], दुप्पञ्ञो होति जळो एळमूगो, अनञ्ञाते अञ्ञातमानी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं.

‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? अमक्खी धम्मं सुणाति न मक्खपरियुट्ठितो, अनुपारम्भचित्तो धम्मं सुणाति न रन्धगवेसी, धम्मदेसके अनाहतचित्तो होति अखीलजातो, पञ्ञवा होति अजळो अनेळमूगो, न अनञ्ञाते अञ्ञातमानी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति. ततियं.

४. पठमसद्धम्मसम्मोससुत्तं

१५४. ‘‘पञ्चिमे, भिक्खवे, धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति. कतमे पञ्च? इध, भिक्खवे, भिक्खू न सक्कच्चं धम्मं सुणन्ति, न सक्कच्चं धम्मं परियापुणन्ति, न सक्कच्चं धम्मं धारेन्ति, न सक्कच्चं धातानं [धतानं (सी. स्या. कं. पी.)] धम्मानं अत्थं उपपरिक्खन्ति, न सक्कच्चं अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मं पटिपज्जन्ति. इमे खो, भिक्खवे, पञ्च धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति.

‘‘पञ्चिमे, भिक्खवे, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति. कतमे पञ्च? इध, भिक्खवे, भिक्खू सक्कच्चं धम्मं सुणन्ति, सक्कच्चं धम्मं परियापुणन्ति, सक्कच्चं धम्मं धारेन्ति, सक्कच्चं धातानं धम्मानं अत्थं उपपरिक्खन्ति, सक्कच्चं अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मं पटिपज्जन्ति. इमे खो, भिक्खवे, पञ्च धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ती’’ति. चतुत्थं.

५. दुतियसद्धम्मसम्मोससुत्तं

१५५. ‘‘पञ्चिमे, भिक्खवे, धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति. कतमे पञ्च? इध, भिक्खवे, भिक्खू धम्मं न परियापुणन्ति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. अयं, भिक्खवे, पठमो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खू यथासुतं यथापरियत्तं धम्मं न वित्थारेन परेसं देसेन्ति. अयं, भिक्खवे, दुतियो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खू यथासुतं यथापरियत्तं धम्मं न वित्थारेन परं [परेसं (सी. स्या. कं. पी.), परे (?)] वाचेन्ति. अयं, भिक्खवे, ततियो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खू यथासुतं यथापरियत्तं धम्मं न वित्थारेन सज्झायं करोन्ति. अयं, भिक्खवे, चतुत्थो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खू यथासुतं यथापरियत्तं धम्मं न चेतसा अनुवितक्केन्ति अनुविचारेन्ति मनसानुपेक्खन्ति. अयं, भिक्खवे, पञ्चमो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति. इमे खो, भिक्खवे, पञ्च धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति.

‘‘पञ्चिमे, भिक्खवे, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति. कतमे पञ्च? इध, भिक्खवे, भिक्खू धम्मं परियापुणन्ति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. अयं, भिक्खवे, पठमो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खू यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेन्ति. अयं, भिक्खवे, दुतियो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खू यथासुतं यथापरियत्तं धम्मं वित्थारेन परं वाचेन्ति. अयं, भिक्खवे, ततियो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे , भिक्खू यथासुतं यथापरियत्तं धम्मं वित्थारेन सज्झायं करोन्ति. अयं, भिक्खवे, चतुत्थो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खू यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केन्ति अनुविचारेन्ति मनसानुपेक्खन्ति. अयं, भिक्खवे, पञ्चमो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति. इमे खो, भिक्खवे, पञ्च धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ती’’ति. पञ्चमं.

६. ततियसद्धम्मसम्मोससुत्तं

१५६. [अ. नि. ४.१६०] ‘‘पञ्चिमे, भिक्खवे, धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति. कतमे पञ्च? इध, भिक्खवे, भिक्खू दुग्गहितं सुत्तन्तं परियापुणन्ति दुन्निक्खित्तेहि पदब्यञ्जनेहि . दुन्निक्खित्तस्स, भिक्खवे, पदब्यञ्जनस्स अत्थोपि दुन्नयो होति. अयं, भिक्खवे, पठमो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खू दुब्बचा होन्ति, दोवचस्सकरणेहि धम्मेहि समन्नागता, अक्खमा अप्पदक्खिणग्गाहिनो अनुसासनिं. अयं, भिक्खवे, दुतियो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते न सक्कच्चं सुत्तन्तं परं वाचेन्ति; तेसं अच्चयेन छिन्नमूलको सुत्तन्तो होति अप्पटिसरणो. अयं, भिक्खवे, ततियो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, थेरा भिक्खू बाहुलिका होन्ति साथलिका ओक्कमने पुब्बङ्गमा पविवेके निक्खित्तधुरा , न वीरियं आरभन्ति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. तेसं पच्छिमा जनता दिट्ठानुगतिं आपज्जति. सापि होति बाहुलिका साथलिका ओक्कमने पुब्बङ्गमा पविवेके निक्खित्तधुरा, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. अयं, भिक्खवे, चतुत्थो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, सङ्घो भिन्नो होति. सङ्घे खो पन, भिक्खवे, भिन्ने अञ्ञमञ्ञं अक्कोसा च होन्ति, अञ्ञमञ्ञं परिभासा च होन्ति, अञ्ञमञ्ञं परिक्खेपा च होन्ति, अञ्ञमञ्ञं परिच्चजना [परिच्चजा (स्या. कं.)] च होन्ति. तत्थ अप्पसन्ना चेव नप्पसीदन्ति, पसन्नानञ्च एकच्चानं अञ्ञथत्तं होति. अयं, भिक्खवे, पञ्चमो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति. इमे खो, भिक्खवे, पञ्च धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति.

‘‘पञ्चिमे, भिक्खवे, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति. कतमे पञ्च? इध, भिक्खवे, भिक्खू सुग्गहितं सुत्तन्तं परियापुणन्ति सुनिक्खित्तेहि पदब्यञ्जनेहि. सुनिक्खित्तस्स, भिक्खवे, पदब्यञ्जनस्स अत्थोपि सुनयो होति. अयं, भिक्खवे, पठमो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खू सुवचा होन्ति सोवचस्सकरणेहि धम्मेहि समन्नागता, खमा पदक्खिणग्गाहिनो अनुसासनिं. अयं, भिक्खवे, दुतियो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते सक्कच्चं सुत्तन्तं परं वाचेन्ति; तेसं अच्चयेन न छिन्नमूलको [अच्छिन्नमूलको (क.) अ. नि. ४.१६०] सुत्तन्तो होति सप्पटिसरणो. अयं, भिक्खवे, ततियो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, थेरा भिक्खू न बाहुलिका होन्ति न साथलिका, ओक्कमने निक्खित्तधुरा पविवेके पुब्बङ्गमा; वीरियं आरभन्ति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. तेसं पच्छिमा जनता दिट्ठानुगतिं आपज्जति. सापि होति न बाहुलिका न साथलिका, ओक्कमने निक्खित्तधुरा पविवेके पुब्बङ्गमा, वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. अयं, भिक्खवे, चतुत्थो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, सङ्घो समग्गो सम्मोदमानो अविवदमानो एकुद्देसो फासुं विहरति. सङ्घे खो पन, भिक्खवे, समग्गे न चेव अञ्ञमञ्ञं अक्कोसा होन्ति, न च अञ्ञमञ्ञं परिभासा होन्ति, न च अञ्ञमञ्ञं परिक्खेपा होन्ति, न च अञ्ञमञ्ञं परिच्चजना होन्ति. तत्थ अप्पसन्ना चेव पसीदन्ति, पसन्नानञ्च भिय्योभावो होति. अयं, भिक्खवे, पञ्चमो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति. इमे खो, भिक्खवे, पञ्च धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ती’’ति. छट्ठं.

७. दुक्कथासुत्तं

१५७. ‘‘पञ्चन्नं , भिक्खवे, पुग्गलानं कथा दुक्कथा पुग्गले पुग्गलं [पुग्गलं पुग्गलं (सी. पी.)] उपनिधाय. कतमेसं पञ्चन्नं? अस्सद्धस्स, भिक्खवे, सद्धाकथा दुक्कथा; दुस्सीलस्स सीलकथा दुक्कथा; अप्पस्सुतस्स बाहुसच्चकथा दुक्कथा; मच्छरिस्स [मच्छरियस्स (सी. पी. क.)] चागकथा दुक्कथा; दुप्पञ्ञस्स पञ्ञाकथा दुक्कथा.

‘‘कस्मा च, भिक्खवे, अस्सद्धस्स सद्धाकथा दुक्कथा? अस्सद्धो, भिक्खवे, सद्धाकथाय कच्छमानाय अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. तं किस्स हेतु? तञ्हि सो, भिक्खवे, सद्धासम्पदं अत्तनि न समनुपस्सति [न सम्पस्सति (सी.)], न च लभति ततोनिदानं पीतिपामोज्जं. तस्मा अस्सद्धस्स सद्धाकथा दुक्कथा.

‘‘कस्मा च, भिक्खवे, दुस्सीलस्स सीलकथा दुक्कथा? दुस्सीलो, भिक्खवे, सीलकथाय कच्छमानाय अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. तं किस्स हेतु? तञ्हि सो , भिक्खवे, सीलसम्पदं अत्तनि न समनुपस्सति न च लभति ततोनिदानं पीतिपामोज्जं. तस्मा दुस्सीलस्स सीलकथा दुक्कथा.

‘‘कस्मा च, भिक्खवे, अप्पस्सुतस्स बाहुसच्चकथा दुक्कथा? अप्पस्सुतो, भिक्खवे, बाहुसच्चकथाय कच्छमानाय अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. तं किस्स हेतु? तञ्हि सो, भिक्खवे, सुतसम्पदं अत्तनि न समनुपस्सति, न च लभति ततोनिदानं पीतिपामोज्जं. तस्मा अप्पस्सुतस्स बाहुसच्चकथा दुक्कथा.

‘‘कस्मा च, भिक्खवे, मच्छरिस्स चागकथा दुक्कथा? मच्छरी, भिक्खवे, चागकथाय कच्छमानाय अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति . तं किस्स हेतु? तञ्हि सो, भिक्खवे, चागसम्पदं अत्तनि न समनुपस्सति न च लभति ततोनिदानं पीतिपामोज्जं. तस्मा मच्छरिस्स चागकथा दुक्कथा.

‘‘कस्मा च, भिक्खवे, दुप्पञ्ञस्स पञ्ञाकथा दुक्कथा? दुप्पञ्ञो, भिक्खवे, पञ्ञाकथाय कच्छमानाय अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. तं किस्स हेतु? तञ्हि सो, भिक्खवे, पञ्ञासम्पदं अत्तनि न समनुपस्सति, न च लभति ततोनिदानं पीतिपामोज्जं. तस्मा दुप्पञ्ञस्स पञ्ञाकथा दुक्कथा. इमेसं खो, भिक्खवे, पञ्चन्नं पुग्गलानं कथा दुक्कथा पुग्गले पुग्गलं उपनिधाय.

‘‘पञ्चन्नं, भिक्खवे, पुग्गलानं कथा सुकथा पुग्गले पुग्गलं उपनिधाय. कतमेसं पञ्चन्नं? सद्धस्स, भिक्खवे, सद्धाकथा सुकथा; सीलवतो सीलकथा सुकथा; बहुस्सुतस्स बाहुसच्चकथा सुकथा; चागवतो चागकथा सुकथा; पञ्ञवतो पञ्ञाकथा सुकथा.

‘‘कस्मा च, भिक्खवे, सद्धस्स सद्धाकथा सुकथा? सद्धो, भिक्खवे, सद्धाकथाय कच्छमानाय नाभिसज्जति न कुप्पति न ब्यापज्जति न पतित्थीयति न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. तं किस्स हेतु? तञ्हि सो, भिक्खवे, सद्धासम्पदं अत्तनि समनुपस्सति लभति च ततोनिदानं पीतिपामोज्जं . तस्मा सद्धस्स सद्धाकथा सुकथा.

‘‘कस्मा च, भिक्खवे, सीलवतो सीलकथा सुकथा? सीलवा, भिक्खवे, सीलकथाय कच्छमानाय नाभिसज्जति न कुप्पति न ब्यापज्जति न पतित्थीयति न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. तं किस्स हेतु? तञ्हि सो, भिक्खवे, सीलसम्पदं अत्तनि समनुपस्सति, लभति च ततोनिदानं पीतिपामोज्जं. तस्मा सीलवतो सीलकथा सुकथा.

‘‘कस्मा च, भिक्खवे, बहुस्सुतस्स बाहुसच्चकथा सुकथा? बहुस्सुतो, भिक्खवे, बाहुसच्चकथाय कच्छमानाय नाभिसज्जति न कुप्पति न ब्यापज्जति न पतित्थीयति न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. तं किस्स हेतु? तञ्हि सो, भिक्खवे, सुतसम्पदं अत्तनि समनुपस्सति, लभति च ततोनिदानं पीतिपामोज्जं. तस्मा बहुस्सुतस्स बाहुसच्चकथा सुकथा.

‘‘कस्मा च, भिक्खवे, चागवतो चागकथा सुकथा? चागवा, भिक्खवे, चागकथाय कच्छमानाय नाभिसज्जति न कुप्पति न ब्यापज्जति न पतित्थीयति न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. तं किस्स हेतु? तञ्हि सो, भिक्खवे, चागसम्पदं अत्तनि समनुपस्सति, लभति च ततोनिदानं पीतिपामोज्जं. तस्मा चागवतो चागकथा सुकथा.

‘‘कस्मा च, भिक्खवे, पञ्ञवतो पञ्ञाकथा सुकथा? पञ्ञवा, भिक्खवे, पञ्ञाकथाय कच्छमानाय नाभिसज्जति न कुप्पति न ब्यापज्जति न पतित्थीयति न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. तं किस्स हेतु? तञ्हि सो, भिक्खवे, पञ्ञासम्पदं अत्तनि समनुपस्सति लभति च ततोनिदानं पीतिपामोज्जं. तस्मा पञ्ञवतो पञ्ञाकथा सुकथा. इमेसं खो, भिक्खवे, पञ्चन्नं पुग्गलानं कथा सुकथा पुग्गले पुग्गलं उपनिधाया’’ति. सत्तमं.

८. सारज्जसुत्तं

१५८. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु सारज्जं ओक्कन्तो [ओक्कमन्तो (क.)] होति. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु अस्सद्धो होति, दुस्सीलो होति, अप्पस्सुतो होति, कुसीतो होति, दुपञ्ञो होति. इमेहि खो, भिक्खवे, पञ्चहि, धम्मेहि समन्नागतो भिक्खु सारज्जं ओक्कन्तो होति.

‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु विसारदो होति. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु सद्धो होति, सीलवा होति, बहुस्सुतो होति, आरद्धवीरियो होति, पञ्ञवा होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु विसारदो होती’’ति. अट्ठमं.

९. उदायीसुत्तं

१५९. एवं मे सुतं – एकं समयं भगवा कोसम्बियं विहरति घोसितारामे. तेन खो पन समयेन आयस्मा उदायी महतिया गिहिपरिसाय परिवुतो धम्मं देसेन्तो निसिन्नो होति. अद्दसा खो आयस्मा आनन्दो आयस्मन्तं उदायिं महतिया गिहिपरिसाय परिवुतं धम्मं देसेन्तं निसिन्नं. दिस्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘आयस्मा, भन्ते, उदायी महतिया गिहिपरिसाय परिवुतो धम्मं देसेती’’ति [देसेन्तो निसिन्नो’’ति (स्या.)].

‘‘न खो, आनन्द , सुकरं परेसं धम्मं देसेतुं. परेसं, आनन्द, धम्मं देसेन्तेन पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा परेसं धम्मो देसेतब्बो. कतमे पञ्च? ‘अनुपुब्बिं कथं [आनुपुब्बिकथं (सी.), अनुपुब्बिकथं (स्या. पी. क.)] कथेस्सामी’ति परेसं धम्मो देसेतब्बो; ‘परियायदस्सावी कथं कथेस्सामी’ति परेसं धम्मो देसेतब्बो; ‘अनुद्दयतं पटिच्च कथं कथेस्सामी’ति परेसं धम्मो देसेतब्बो; ‘न आमिसन्तरो कथं कथेस्सामी’ति परेसं धम्मो देसेतब्बो; ‘अत्तानञ्च परञ्च अनुपहच्च कथं कथेस्सामी’ति परेसं धम्मो देसेतब्बो. न खो, आनन्द, सुकरं परेसं धम्मं देसेतुं. परेसं, आनन्द, धम्मं देसेन्तेन इमे पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा परेसं धम्मो देसेतब्बो’’ति. नवमं.

१०. दुप्पटिविनोदयसुत्तं

१६०. ‘‘पञ्चिमे, भिक्खवे, उप्पन्ना दुप्पटिविनोदया. कतमे पञ्च? उप्पन्नो रागो दुप्पटिविनोदयो, उप्पन्नो दोसो दुप्पटिविनोदयो, उप्पन्नो मोहो दुप्पटिविनोदयो, उप्पन्नं पटिभानं दुप्पटिविनोदयं, उप्पन्नं गमिकचित्तं दुप्पटिविनोदयं. इमे खो, भिक्खवे, पञ्च उप्पन्ना दुप्पटिविनोदया’’ति. दसमं.

सद्धम्मवग्गो पठमो.

तस्सुद्दानं –

तयो सम्मत्तनियामा, तयो सद्धम्मसम्मोसा;

दुक्कथा चेव सारज्जं, उदायिदुब्बिनोदयाति.