📜
(१८) ३. उपासकवग्गो
१. सारज्जसुत्तं
१७१. एवं ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति ¶ . ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको सारज्जं ओक्कन्तो होति. कतमेहि पञ्चहि? पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, सुरामेरयमज्जपमादट्ठायी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो उपासको सारज्जं ओक्कन्तो होति.
‘‘पञ्चहि ¶ , भिक्खवे, धम्मेहि समन्नागतो उपासको विसारदो होति. कतमेहि पञ्चहि? पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो उपासको विसारदो होती’’ति. पठमं.
२. विसारदसुत्तं
१७२. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको अविसारदो अगारं अज्झावसति. कतमेहि पञ्चहि? पाणातिपाती ¶ होति…पे… सुरामेरयमज्जपमादट्ठायी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो उपासको अविसारदो अगारं अज्झावसति.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको विसारदो अगारं अज्झावसति. कतमेहि ¶ पञ्चहि? पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो उपासको विसारदो अगारं अज्झावसती’’ति. दुतियं.
३. निरयसुत्तं
१७३. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको यथाभतं निक्खित्तो ¶ एवं निरये. कतमेहि पञ्चहि? पाणातिपाती होति…पे… सुरामेरयमज्जपमादट्ठायी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो उपासको यथाभतं निक्खित्तो एवं निरये.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि? पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो उपासको यथाभतं निक्खित्तो एवं सग्गे’’ति. ततियं.
४. वेरसुत्तं
१७४. अथ ¶ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच –
‘‘पञ्च, गहपति, भयानि वेरानि अप्पहाय ‘दुस्सीलो’ इति वुच्चति, निरयञ्च उपपज्जति. कतमानि पञ्च? पाणातिपातं, अदिन्नादानं, कामेसुमिच्छाचारं, मुसावादं, सुरामेरयमज्जपमादट्ठानं – इमानि ¶ खो, गहपति, पञ्च भयानि वेरानि अप्पहाय ‘दुस्सीलो’ इति वुच्चति, निरयञ्च उपपज्जति.
‘‘पञ्च, गहपति, भयानि वेरानि पहाय ‘सीलवा’ इति वुच्चति, सुगतिञ्च उपपज्जति ¶ . कतमानि पञ्च? पाणातिपातं, अदिन्नादानं, कामेसुमिच्छाचारं, मुसावादं, सुरामेरयमज्जपमादट्ठानं – इमानि खो, गहपति, पञ्च भयानि वेरानि पहाय ‘सीलवा’ इति वुच्चति, सुगतिञ्च उपपज्जति.
‘‘यं, गहपति, पाणातिपाती पाणातिपातपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि ¶ दुक्खं दोमनस्सं पटिसंवेदेति, पाणातिपाता पटिविरतो नेव दिट्ठधम्मिकं भयं वेरं पसवति, न सम्परायिकं भयं वेरं पसवति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति. पाणातिपाता पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति.
‘‘यं, गहपति, अदिन्नादायी…पे….
‘‘यं, गहपति, कामेसुमिच्छाचारी…पे….
‘‘यं, गहपति, मुसावादी…पे….
‘‘यं, गहपति, सुरामेरयमज्जपमादट्ठायी सुरामेरयमज्जपमादट्ठानपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति, सुरामेरयमज्जपमादट्ठाना पटिविरतो नेव दिट्ठधम्मिकं भयं वेरं पसवति, न सम्परायिकं भयं वेरं पसवति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति. सुरामेरयमज्जपमादट्ठाना पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होती’’ति.
‘‘यो ¶ पाणमतिपातेति, मुसावादञ्च भासति;
लोके अदिन्नं आदियति, परदारञ्च गच्छति;
सुरामेरयपानञ्च, यो नरो अनुयुञ्जति.
‘‘अप्पहाय पञ्च वेरानि, दुस्सीलो इति वुच्चति;
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जति.
‘‘यो ¶ पाणं नातिपातेति, मुसावादं न भासति;
लोके अदिन्नं नादियति, परदारं न गच्छति;
सुरामेरयपानञ्च ¶ , यो नरो नानुयुञ्जति.
‘‘पहाय पञ्च वेरानि, सीलवा इति वुच्चति;
कायस्स ¶ भेदा सप्पञ्ञो, सुगतिं सोपपज्जती’’ति. चतुत्थं;
५. चण्डालसुत्तं
१७५. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकचण्डालो च होति उपासकमलञ्च उपासकपतिकुट्ठो च [उपासकपतिकिट्ठो च (सी. स्या. कं. पी.)]. कतमेहि पञ्चहि? अस्सद्धो होति; दुस्सीलो होति; कोतूहलमङ्गलिको होति, मङ्गलं पच्चेति नो कम्मं; इतो च बहिद्धा दक्खिणेय्यं गवेसति; तत्थ च पुब्बकारं करोति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो उपासको उपासकचण्डालो च होति उपासकमलञ्च उपासकपतिकुट्ठो च.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकरतनञ्च होति उपासकपदुमञ्च उपासकपुण्डरीकञ्च [उपासकपुण्डरीको च (पी. क.)]. कतमेहि पञ्चहि? सद्धो होति; सीलवा होति; अकोतूहलमङ्गलिको होति, कम्मं पच्चेति नो मङ्गलं; न इतो बहिद्धा दक्खिणेय्यं गवेसति; इध च पुब्बकारं करोति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो उपासको उपासकरतनञ्च होति उपासकपदुमञ्च उपासकपुण्डरीकञ्चा’’ति. पञ्चमं.
६. पीतिसुत्तं
१७६. अथ ¶ खो अनाथपिण्डिको गहपति पञ्चमत्तेहि उपासकसतेहि परिवुतो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच –
‘‘तुम्हे खो, गहपति, भिक्खुसङ्घं पच्चुपट्ठिता चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन ¶ . न खो, गहपति, तावतकेनेव तुट्ठि करणीया – ‘मयं भिक्खुसङ्घं पच्चुपट्ठिता चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेना’ति ¶ . तस्मातिह, गहपति, एवं सिक्खितब्बं – ‘किन्ति ¶ मयं कालेन कालं पविवेकं पीतिं उपसम्पज्ज विहरेय्यामा’ति! एवञ्हि वो, गहपति, सिक्खितब्ब’’न्ति.
एवं वुत्ते आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव सुभासितं चिदं, भन्ते, भगवता – ‘तुम्हे खो, गहपति, भिक्खुसङ्घं पच्चुपट्ठिता चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन. न खो, गहपति, तावतकेनेव तुट्ठि करणीया – मयं भिक्खुसङ्घं पच्चुपट्ठिता चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेनाति. तस्मातिह, गहपति, एवं सिक्खितब्बं – किन्ति मयं कालेन कालं पविवेकं पीतिं उपसम्पज्ज विहरेय्यामाति! एवञ्हि वो, गहपति, सिक्खितब्ब’न्ति. यस्मिं, भन्ते, समये अरियसावको पविवेकं पीतिं उपसम्पज्ज विहरति, पञ्चस्स ठानानि तस्मिं समये न होन्ति. यम्पिस्स कामूपसंहितं दुक्खं दोमनस्सं, तम्पिस्स तस्मिं समये न होति. यम्पिस्स कामूपसंहितं सुखं सोमनस्सं, तम्पिस्स तस्मिं समये न होति. यम्पिस्स अकुसलूपसंहितं दुक्खं दोमनस्सं, तम्पिस्स तस्मिं समये न होति. यम्पिस्स अकुसलूपसंहितं सुखं सोमनस्सं, तम्पिस्स तस्मिं समये न होति. यम्पिस्स कुसलूपसंहितं दुक्खं दोमनस्सं, तम्पिस्स तस्मिं समये न होति. यस्मिं, भन्ते, समये अरियसावको पविवेकं पीतिं उपसम्पज्ज विहरति, इमानिस्स पञ्च [इमानि पञ्चस्स (स्या. कं.)] ठानानि तस्मिं समये न होन्ती’’ति.
‘‘साधु ¶ साधु, सारिपुत्त! यस्मिं, सारिपुत्त, समये अरियसावको ¶ पविवेकं ¶ पीतिं उपसम्पज्ज विहरति, पञ्चस्स ठानानि तस्मिं समये न होन्ति. यम्पिस्स कामूपसंहितं दुक्खं दोमनस्सं, तम्पिस्स तस्मिं समये न होति. यम्पिस्स कामूपसंहितं सुखं सोमनस्सं, तम्पिस्स तस्मिं समये न होति. यम्पिस्स अकुसलूपसंहितं दुक्खं दोमनस्सं, तम्पिस्स तस्मिं समये न होति. यम्पिस्स अकुसलूपसंहितं सुखं सोमनस्सं, तम्पिस्स तस्मिं समये न होति. यम्पिस्स कुसलूपसंहितं दुक्खं दोमनस्सं, तम्पिस्स तस्मिं समये न होति. यस्मिं, सारिपुत्त, समये अरियसावको पविवेकं पीतिं उपसम्पज्ज विहरति, इमानिस्स [इमानेत्थ (सी.)] पञ्च ठानानि तस्मिं समये न होन्ती’’ति. छट्ठं.
७. वणिज्जासुत्तं
१७७. ‘‘पञ्चिमा ¶ , भिक्खवे, वणिज्जा उपासकेन अकरणीया. कतमा पञ्च? सत्थवणिज्जा, सत्तवणिज्जा, मंसवणिज्जा, मज्जवणिज्जा, विसवणिज्जा – इमा खो, भिक्खवे, पञ्च वणिज्जा उपासकेन अकरणीया’’ति. सत्तमं.
८. राजासुत्तं
१७८. ‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘अयं पुरिसो पाणातिपातं पहाय पाणातिपाता पटिविरतोति [पटिविरतो होतीति (सी.), पटिविरतो होति (स्या. कं. पी.)]. तमेनं राजानो गहेत्वा पाणातिपाता वेरमणिहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ती’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘अयं पुरिसो पाणातिपातं पहाय पाणातिपाता पटिविरतोति. तमेनं राजानो गहेत्वा पाणातिपाता वेरमणिहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ती’ति. अपि च, ख्वस्स तथेव पापकम्मं ¶ ¶ पवेदेन्ति [तथेव पापकं कम्मं पवेदयन्ति (सी.), तदेव पापकम्मं पवेदेति (स्या. कं.)] – ‘अयं पुरिसो इत्थिं वा पुरिसं वा जीविता वोरोपेसीति [वोरोपेतीति (स्या. कं.)]. तमेनं राजानो गहेत्वा पाणातिपातहेतु हनन्ति वा बन्धन्ति ¶ वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ति. अपि नु तुम्हेहि एवरूपं दिट्ठं वा सुतं वा’’’ति? ‘‘दिट्ठञ्च नो, भन्ते, सुतञ्च सुय्यिस्सति [सूयिस्सति (सी. पी.)] चा’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘अयं पुरिसो अदिन्नादानं पहाय अदिन्नादाना पटिविरतोति. तमेनं राजानो गहेत्वा अदिन्नादाना वेरमणिहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ती’’’ति? ‘‘नो हेतं भन्ते’’. ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘अयं पुरिसो अदिन्नादानं पहाय अदिन्नादाना पटिविरतोति. तमेनं राजानो गहेत्वा अदिन्नादाना वेरमणिहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ती’ति. अपि च ख्वस्स तथेव पापकम्मं पवेदेन्ति – ‘अयं पुरिसो गामा वा अरञ्ञा वा अदिन्नं थेय्यसङ्खातं आदियीति [आदियति (स्या. कं.)]. तमेनं राजानो गहेत्वा अदिन्नादानहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं ¶ वा करोन्ति. अपि नु तुम्हेहि एवरूपं दिट्ठं वा सुतं वा’’’ति? ‘‘दिट्ठञ्च नो, भन्ते, सुतञ्च सुय्यिस्सति चा’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘अयं पुरिसो कामेसुमिच्छाचारं पहाय कामेसुमिच्छाचारा पटिविरतोति. तमेनं राजानो गहेत्वा कामेसुमिच्छाचारा वेरमणिहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ती’’’ति? ‘‘नो हेतं ¶ , भन्ते’’. ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘अयं पुरिसो कामेसुमिच्छाचारं पहाय कामेसुमिच्छाचारा पटिविरतोति. तमेनं राजानो गहेत्वा कामेसुमिच्छाचारा वेरमणिहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ती’ति. अपि च ख्वस्स तथेव पापकम्मं पवेदेन्ति – ‘अयं पुरिसो परित्थीसु परकुमारीसु चारित्तं आपज्जीति [आपज्जति (स्या. कं.)]. तमेनं राजानो गहेत्वा कामेसुमिच्छाचारहेतु हनन्ति ¶ वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ति. अपि नु तुम्हेहि एवरूपं दिट्ठं वा सुतं वा’’’ति? ‘‘दिट्ठञ्च नो, भन्ते, सुतञ्च सुय्यिस्सति चा’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘अयं पुरिसो मुसावादं पहाय मुसावादा पटिविरतोति. तमेनं राजानो गहेत्वा ¶ मुसावादा वेरमणिहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ती’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘अयं पुरिसो मुसावादं पहाय मुसावादा पटिविरतोति. तमेनं राजानो गहेत्वा मुसावादा वेरमणिहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ती’ति. अपि च ख्वस्स तथेव पापकम्मं पवेदेन्ति – ‘अयं पुरिसो गहपतिस्स वा गहपतिपुत्तस्स वा मुसावादेन अत्थं पभञ्जीति [भञ्जतीति (सी.), भञ्जति (स्या. कं.), भञ्जीति (पी.)]. तमेनं राजानो गहेत्वा मुसावादहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ति. अपि नु तुम्हेहि एवरूपं दिट्ठं वा सुतं वा’’’ति? ‘‘दिट्ठञ्च नो, भन्ते, सुतञ्च सुय्यिस्सति चा’’ति ¶ .
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘अयं पुरिसो सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना पटिविरतोति. तमेनं राजानो गहेत्वा सुरामेरयमज्जपमादट्ठाना वेरमणिहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं ¶ वा करोन्ती’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘अयं पुरिसो सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना ¶ पटिविरतोति. तमेनं राजानो गहेत्वा सुरामेरयमज्जपमादट्ठाना वेरमणिहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ती’ति. अपि च ख्वस्स तथेव पापकम्मं पवेदेन्ति – ‘अयं पुरिसो सुरामेरयमज्जपमादट्ठानं अनुयुत्तो इत्थिं वा पुरिसं वा जीविता वोरोपेसि [वोरोपेति (स्या.)]; अयं पुरिसो सुरामेरयमज्जपमादट्ठानं अनुयुत्तो गामा वा अरञ्ञा वा अदिन्नं थेय्यसङ्खातं आदियि [आदियति (सी. स्या.)]; अयं पुरिसो सुरामेरयमज्जपमादट्ठानं अनुयुत्तो परित्थीसु परकुमारीसु चारित्तं आपज्जि [आपज्जति (सी. स्या.)]; अयं पुरिसो सुरामेरयमज्जपमादट्ठानं अनुयुत्तो गहपतिस्स वा गहपतिपुत्तस्स वा मुसावादेन अत्थं पभञ्जीति. तमेनं राजानो गहेत्वा सुरामेरयमज्जपमादट्ठानहेतु हनन्ति वा बन्धन्ति वा पब्बाजेन्ति वा यथापच्चयं वा करोन्ति. अपि नु तुम्हेहि एवरूपं दिट्ठं वा सुतं वा’’’ति? ‘‘दिट्ठञ्च नो, भन्ते, सुतञ्च सुय्यिस्सति चा’’ति. अट्ठमं.
९. गिहिसुत्तं
१७९. अथ ¶ ¶ खो अनाथपिण्डिको गहपति पञ्चमत्तेहि उपासकसतेहि परिवुतो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. अथ खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘यं कञ्चि [यं किञ्चि (सी. पी.)], सारिपुत्त, जानेय्याथ गिहिं ओदातवसनं पञ्चसु सिक्खापदेसु संवुतकम्मन्तं चतुन्नं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभिं अकिच्छलाभिं अकसिरलाभिं, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो, सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’’’ति.
‘‘कतमेसु पञ्चसु सिक्खापदेसु संवुतकम्मन्तो होति? इध ¶ , सारिपुत्त, अरियसावको पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. इमेसु पञ्चसु सिक्खापदेसु संवुतकम्मन्तो होति.
‘‘कतमेसं ¶ चतुन्नं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी? इध, सारिपुत्त, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि, सत्था देवमनुस्सानं बुद्धो भगवा’ति. अयमस्स पठमो आभिचेतसिको दिट्ठधम्मसुखविहारो अधिगतो होति अविसुद्धस्स चित्तस्स विसुद्धिया अपरियोदातस्स चित्तस्स परियोदपनाय.
‘‘पुन चपरं, सारिपुत्त, अरियसावको धम्मे अवेच्चप्पसादेन समन्नागतो होति ¶ – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति. अयमस्स दुतियो आभिचेतसिको दिट्ठधम्मसुखविहारो अधिगतो होति अविसुद्धस्स चित्तस्स विसुद्धिया अपरियोदातस्स चित्तस्स परियोदपनाय.
‘‘पुन ¶ चपरं, सारिपुत्त, अरियसावको सङ्घे अवेच्चप्पसादेन समन्नागतो होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो उजुप्पटिपन्नो भगवतो सावकसङ्घो ञायप्पटिपन्नो भगवतो सावकसङ्घो सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. अयमस्स ततियो आभिचेतसिको दिट्ठधम्मसुखविहारो अधिगतो होति ¶ अविसुद्धस्स चित्तस्स विसुद्धिया अपरियोदातस्स चित्तस्स परियोदपनाय.
‘‘पुन चपरं, सारिपुत्त, अरियसावको अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि अच्छिद्देहि असबलेहि अकम्मासेहि भुजिस्सेहि विञ्ञुप्पसत्थेहि अपरामट्ठेहि समाधिसंवत्तनिकेहि. अयमस्स चतुत्थो आभिचेतसिको दिट्ठधम्मसुखविहारो अधिगतो होति अविसुद्धस्स चित्तस्स विसुद्धिया अपरियोदातस्स चित्तस्स परियोदपनाय. इमेसं चतुन्नं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी.
‘‘यं कञ्चि, सारिपुत्त, जानेय्याथ गिहिं ओदातवसनं – इमेसु पञ्चसु सिक्खापदेसु संवुतकम्मन्तं, इमेसञ्च चतुन्नं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभिं ¶ अकिच्छलाभिं अकसिरलाभिं, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि ¶ खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो, सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’’’ति.
‘‘निरयेसु भयं दिस्वा, पापानि परिवज्जये;
अरियधम्मं समादाय, पण्डितो परिवज्जये.
‘‘न हिंसे पाणभूतानि, विज्जमाने परक्कमे;
मुसा च न भणे जानं, अदिन्नं न परामसे.
‘‘सेहि दारेहि सन्तुट्ठो, परदारञ्च आरमे [नारमे (सी. स्या.)];
मेरयं वारुणिं जन्तु, न पिवे चित्तमोहनिं.
‘‘अनुस्सरेय्य ¶ सम्बुद्धं, धम्मञ्चानुवितक्कये;
अब्यापज्जं [अब्यापज्झं (?) अब्यापज्झं (क.)] हितं चित्तं, देवलोकाय भावये.
‘‘उपट्ठिते देय्यधम्मे, पुञ्ञत्थस्स जिगीसतो [जिगिंसतो (सी. स्या. कं. पी.)];
सन्तेसु पठमं दिन्ना, विपुला होति दक्खिणा.
‘‘सन्तो हवे पवक्खामि, सारिपुत्त सुणोहि मे;
इति ¶ कण्हासु सेतासु, रोहिणीसु हरीसु वा.
‘‘कम्मासासु सरूपासु, गोसु पारेवतासु वा;
यासु कासुचि एतासु, दन्तो जायति पुङ्गवो.
‘‘धोरय्हो बलसम्पन्नो, कल्याणजवनिक्कमो;
तमेव ¶ भारे युञ्जन्ति, नास्स वण्णं परिक्खरे.
‘‘एवमेवं ¶ मनुस्सेसु, यस्मिं किस्मिञ्चि जातिये;
खत्तिये ब्राह्मणे वेस्से, सुद्दे चण्डालपुक्कुसे.
‘‘यासु कासुचि एतासु, दन्तो जायति सुब्बतो;
धम्मट्ठो सीलसम्पन्नो, सच्चवादी हिरीमनो.
‘‘पहीनजातिमरणो, ब्रह्मचरियस्स केवली;
पन्नभारो विसंयुत्तो, कतकिच्चो अनासवो.
‘‘पारगू सब्बधम्मानं, अनुपादाय निब्बुतो;
तस्मिञ्च विरजे खेत्ते, विपुला होति दक्खिणा.
‘‘बाला च अविजानन्ता, दुम्मेधा अस्सुताविनो;
बहिद्धा ददन्ति दानानि, न हि सन्ते उपासरे.
‘‘ये च सन्ते उपासन्ति, सप्पञ्ञे धीरसम्मते;
सद्धा च नेसं सुगते, मूलजाता पतिट्ठिता.
‘‘देवलोकञ्च ते यन्ति, कुले वा इध जायरे;
अनुपुब्बेन निब्बानं, अधिगच्छन्ति पण्डिता’’ति. नवमं;
१०. गवेसीसुत्तं
१८०. एकं ¶ समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं. अद्दसा खो भगवा अद्धानमग्गप्पटिपन्नो अञ्ञतरस्मिं पदेसे महन्तं सालवनं; दिस्वान [दिस्वा (सी. पी.)] मग्गा ओक्कम्म [उक्कम्म (कत्थचि)] येन तं सालवनं तेनुपसङ्कमि; उपसङ्कमित्वा तं सालवनं अज्झोगाहेत्वा अञ्ञतरस्मिं पदेसे सितं पात्वाकासि.
अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘को ¶ नु खो हेतु को पच्चयो भगवतो सितस्स पातुकम्माय? न अकारणेन तथागता सितं पातुकरोन्ती’’ति. अथ खो आयस्मा ¶ आनन्दो भगवन्तं ¶ एतदवोच – ‘‘को नु खो, भन्ते, हेतु को पच्चयो भगवतो सितस्स पातुकम्माय? न अकारणेन तथागता सितं पातुकरोन्ती’’ति.
‘‘भूतपुब्बं, आनन्द, इमस्मिं पदेसे नगरं अहोसि इद्धञ्चेव फीतञ्च बहुजनं आकिण्णमनुस्सं. तं खो पनानन्द, नगरं कस्सपो भगवा अरहं सम्मासम्बुद्धो उपनिस्साय विहासि. कस्सपस्स खो पनानन्द, भगवतो अरहतो सम्मासम्बुद्धस्स गवेसी नाम उपासको अहोसि सीलेसु अपरिपूरकारी. गवेसिना खो, आनन्द, उपासकेन पञ्चमत्तानि उपासकसतानि पटिदेसितानि समादपितानि [समादापितानि (?)] अहेसुं सीलेसु अपरिपूरकारिनो. अथ खो, आनन्द, गवेसिस्स उपासकस्स एतदहोसि – ‘अहं खो इमेसं पञ्चन्नं उपासकसतानं बहूपकारो [बहुकारो (कत्थचि)] पुब्बङ्गमो समादपेता [समादापेता (?)], अहञ्चम्हि सीलेसु अपरिपूरकारी, इमानि च पञ्च उपासकसतानि सीलेसु अपरिपूरकारिनो. इच्चेतं समसमं, नत्थि किञ्चि अतिरेकं; हन्दाहं अतिरेकाया’’’ति.
‘‘अथ खो, आनन्द, गवेसी उपासको येन तानि पञ्च उपासकसतानि तेनुपसङ्कमि; उपसङ्कमित्वा तानि पञ्च उपासकसतानि एतदवोच – ‘अज्जतग्गे मं आयस्मन्तो सीलेसु परिपूरकारिं धारेथा’ति! अथ खो, आनन्द, तेसं पञ्चन्नं उपासकसतानं एतदहोसि – ‘अय्यो खो गवेसी अम्हाकं बहूपकारो पुब्बङ्गमो समादपेता ¶ . अय्यो हि नाम गवेसी ¶ सीलेसु परिपूरकारी भविस्सति. किमङ्गं [किमङ्ग (सी. पी.)] पन मय’न्ति [पन न मयन्ति (सी.) अ. नि. ४.१५९; चूळव. ३३०; सं. नि. ५.१०२० पाळिया संसन्देतब्बं]! अथ खो, आनन्द, तानि पञ्च उपासकसतानि येन गवेसी उपासको तेनुपसङ्कमिंसु; उपसङ्कमित्वा गवेसिं उपासकं एतदवोचुं – ‘अज्जतग्गे अय्यो गवेसी इमानिपि पञ्च उपासकसतानि सीलेसु परिपूरकारिनो धारेतू’ति. अथ खो, आनन्द, गवेसिस्स उपासकस्स एतदहोसि – ‘अहं खो इमेसं पञ्चन्नं उपासकसतानं बहूपकारो पुब्बङ्गमो समादपेता, अहञ्चम्हि सीलेसु परिपूरकारी, इमानिपि पञ्च उपासकसतानि सीलेसु परिपूरकारिनो ¶ . इच्चेतं समसमं, नत्थि किञ्चि अतिरेकं; हन्दाहं अतिरेकाया’’’ति!
‘‘अथ खो, आनन्द, गवेसी उपासको येन तानि पञ्च उपासकसतानि तेनुपसङ्कमि; उपसङ्कमित्वा तानि पञ्च उपासकसतानि एतदवोच – ‘अज्जतग्गे मं आयस्मन्तो ब्रह्मचारिं धारेथ आराचारि [अनाचारिं (पी.)] विरतं मेथुना गामधम्मा’ति. अथ खो, आनन्द, तेसं पञ्चन्नं उपासकसतानं ¶ एतदहोसि – ‘अय्यो खो गवेसी अम्हाकं बहूपकारो पुब्बङ्गमो समादपेता. अय्यो हि नाम गवेसी ब्रह्मचारी भविस्सति आराचारी विरतो मेथुना गामधम्मा. किमङ्गं पन मय’न्ति! अथ खो, आनन्द, तानि पञ्च उपासकसतानि येन गवेसी उपासको तेनुपसङ्कमिंसु; उपसङ्कमित्वा गवेसिं उपासकं एतदवोचुं – ‘अज्जतग्गे अय्यो गवेसी इमानिपि पञ्च ¶ उपासकसतानि ब्रह्मचारिनो धारेतु आराचारिनो विरता मेथुना गामधम्मा’ति. अथ खो, आनन्द, गवेसिस्स उपासकस्स एतदहोसि – ‘अहं खो इमेसं पञ्चन्नं उपासकसतानं बहूपकारो पुब्बङ्गमो समादपेता. अहञ्चम्हि सीलेसु परिपूरकारी. इमानिपि पञ्च उपासकसतानि सीलेसु परिपूरकारिनो. अहञ्चम्हि ब्रह्मचारी आराचारी विरतो मेथुना गामधम्मा. इमानिपि पञ्च उपासकसतानि ब्रह्मचारिनो आराचारिनो विरता मेथुना गामधम्मा. इच्चेतं समसमं, नत्थि किञ्चि अतिरेकं; हन्दाहं अतिरेकाया’’’ति.
‘‘अथ खो, आनन्द, गवेसी उपासको येन तानि पञ्च उपासकसतानि तेनुपसङ्कमि; उपसङ्कमित्वा तानि पञ्च उपासकसतानि एतदवोच – ‘अज्जतग्गे मं आयस्मन्तो एकभत्तिकं धारेथ रत्तूपरतं विरतं ¶ विकालभोजना’ति. अथ खो, आनन्द, तेसं पञ्चन्नं उपासकसतानं एतदहोसि – ‘अय्यो खो गवेसी बहूपकारो पुब्बङ्गमो समादपेता. अय्यो हि नाम गवेसी एकभत्तिको भविस्सति रत्तूपरतो विरतो विकालभोजना. किमङ्गं पन मय’न्ति! अथ खो, आनन्द, तानि पञ्च उपासकसतानि येन गवेसी उपासको तेनुपसङ्कमिंसु; उपसङ्कमित्वा गवेसिं उपासकं एतदवोचुं ¶ – ‘अज्जतग्गे अय्यो गवेसी इमानिपि पञ्च उपासकसतानि एकभत्तिके धारेतु रत्तूपरते विरते विकालभोजना’ति. अथ खो, आनन्द, गवेसिस्स उपासकस्स एतदहोसि – ‘अहं खो इमेसं पञ्चन्नं ¶ उपासकसतानं बहूपकारो पुब्बङ्गमो समादपेता. अहञ्चम्हि सीलेसु परिपूरकारी. इमानिपि पञ्च उपासकसतानि सीलेसु परिपूरकारिनो. अहञ्चम्हि ब्रह्मचारी आराचारी विरतो मेथुना गामधम्मा. इमानिपि पञ्च उपासकसतानि ब्रह्मचारिनो आराचारिनो विरता मेथुना गामधम्मा. अहञ्चम्हि एकभत्तिको रत्तूपरतो विरतो विकालभोजना. इमानिपि पञ्च उपासकसतानि एकभत्तिका रत्तूपरता विरता विकालभोजना. इच्चेतं समसमं, नत्थि किञ्चि अतिरेकं; हन्दाहं अतिरेकाया’’’ति.
‘‘अथ खो, आनन्द, गवेसी उपासको येन कस्सपो भगवा अरहं सम्मासम्बुद्धो तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं लभेय्यं उपसम्पद’न्ति. अलत्थ खो, आनन्द, गवेसी उपासको कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो खो पनानन्द, गवेसी भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासि. अञ्ञतरो च पनानन्द, गवेसी भिक्खु अरहतं अहोसि.
‘‘अथ ¶ खो, आनन्द, तेस पञ्चन्नं उपासकसतानं एतदहोसि – ‘अय्यो खो गवेसी अम्हाकं बहूपकारो पुब्बङ्गमो समादपेता. अय्यो हि नाम गवेसी केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा ¶ अगारस्मा अनगारियं पब्बजिस्सति. किमङ्गं पन मय’न्ति! अथ खो, आनन्द, तानि पञ्च उपासकसतानि येन कस्सपो भगवा अरहं सम्मासम्बुद्धो तेनुपसङ्कमिंसु ¶ ; उपसङ्कमित्वा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोचुं – ‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’न्ति. अलभिंसु खो, आनन्द, तानि पञ्च उपासकसतानि कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स सन्तिके पब्बज्जं, अलभिंसु उपसम्पदं.
‘‘अथ खो, आनन्द, गवेसिस्स भिक्खुनो एतदहोसि – ‘अहं खो इमस्स अनुत्तरस्स विमुत्तिसुखस्स निकामलाभी होमि अकिच्छलाभी अकसिरलाभी. अहो वतिमानिपि पञ्च भिक्खुसतानि इमस्स अनुत्तरस्स विमुत्तिसुखस्स निकामलाभिनो अस्सु अकिच्छलाभिनो अकसिरलाभिनो’ति. अथ खो, आनन्द, तानि पञ्च भिक्खुसतानि वूपकट्ठा [भिक्खुसतानि एकेका वूपकट्ठा (स्या. कं.)] अप्पमत्ता आतापिनो पहितत्ता विहरन्ता नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिंसु. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञिंसु’’.
‘‘इति खो ¶ , आनन्द, तानि पञ्च भिक्खुसतानि गवेसीपमुखानि उत्तरुत्तरि [उत्तरुत्तरिं (सी. स्या. कं. पी.)] पणीतपणीतं ¶ वायममाना अनुत्तरं विमुत्तिं सच्छाकंसु. तस्मातिह, आनन्द, एवं सिक्खितब्बं – ‘उत्तरुत्तरि पणीतपणीतं वायममाना अनुत्तरं विमुत्तिं सच्छिकरिस्सामा’ति. एवञ्हि वो, आनन्द, सिक्खितब्ब’’न्ति. दसमं.
उपासकवग्गो ततियो.
तस्सुद्दानं –
सारज्जं ¶ विसारदो निरयं, वेरं चण्डालपञ्चमं;
पीति वणिज्जा राजानो, गिही चेव गवेसिनाति.